"पृष्ठम्:मृच्छकटिकम्.pdf/४१" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:


{{gap}}'''विदूषकः'''— ही ही भोः, पदोसमंदमारुदेण पशुबंधोवणीदस्स
{{gap}}'''विदूषकः'''— ही ही भोः, पदोसमंदमारुदेण पशुबंधोवणीदस्स
विअ छागलस्स हिअरअं, फुरफुराअदि पदीवो । ( उपसृत्य रदनिकां
विअ छागलस्स हिअअं, फुरफुराअदि पदीवो । ( उपसृत्य रदनिकां
दृष्ट्वा ) भो रदणिए ! [ आश्चर्य भोः, प्रदोषमन्दमारुतेन पशुबन्धोपनी-
दृष्ट्वा ) भो रदणिए ! [ आश्चर्य भोः, प्रदोषमन्दमारुतेन पशुबन्धोपनी-
तस्येव छागलस्य हृदयम्, फुरफुरायते प्रदीपः । भो रदनिके ! ]
तस्येव छागलस्य हृदयम्, फुरफुरायते प्रदीपः । भो रदनिके ! ]
पङ्क्तिः १०: पङ्क्तिः १०:


{{gap}}'''विदूषकः'''— जुत्तं पणेदं, सरिसं ण्णेदं, जं अज्जचारुदत्तस्स दलिद्द-
{{gap}}'''विदूषकः'''— जुत्तं पणेदं, सरिसं ण्णेदं, जं अज्जचारुदत्तस्स दलिद्द-
दाए संपदं परपुरिसा गेहूं पवेसिअंति। [युक्तं नेदम् , सदृशं नेदम् , यदा-
दाए संपदं परपुरिसा गेहूं पवेसिअंति। [युक्तं नेदम् , सदृशं नेदम् , यदार्यचारुदत्तस्य दरिद्रतया सांप्रतं परपुरुषा गेहं प्रविशन्ति । ]
र्यचारुदत्तस्य दरिद्रतया सांप्रतं परपुरुषा गेहं प्रविशन्ति । ]


{{gap}}'''रदनिका''' — अज्ज मित्तेअ ! पेक्ख में परिहवं । [ आर्य मैत्रेय !
{{gap}}'''रदनिका''' — अज्ज मित्तेअ ! पेक्ख में परिहवं । [ आर्य मैत्रेय !
पङ्क्तिः १९: पङ्क्तिः १८:
परिभवः अथवाऽस्माकम् ?।]
परिभवः अथवाऽस्माकम् ?।]


{{gap}}'''रदनिका'''— णं तुम्हाणं जेव्व । [ ननु युष्माकमेव ।]
{{gap}}'''रदनिका'''— णं तुम्हाणं ज्जेव्व । [ ननु युष्माकमेव ।]


{{gap}}'''विदूषकः'''— किं एसो बलकारो ? । [ किमेष बलात्कारः १ ।
{{gap}}'''विदूषकः'''— किं एसो बलक्कारो ? । [ किमेष बलात्कारः १ ।


{{gap}}'''रदनिका'''— अध इं । [ अथ किम् ।]
{{gap}}'''रदनिका'''— अध इं । [ अथ किम् ।]
पङ्क्तिः २९: पङ्क्तिः २८:
{{gap}}'''रदनिका'''— सच्चं । [ सत्यम् ।
{{gap}}'''रदनिका'''— सच्चं । [ सत्यम् ।


{{gap}}'''विदषकः'''— ( सक्रोधं दण्डकाष्ठमुद्यम्य ) मा दाव । भो, सके गेहे
{{gap}}'''विदूषकः'''— ( सक्रोधं दण्डकाष्ठमुद्यम्य ) मा दाव । भो, सके गेहे
कुकुरो वि दाव चंडो भोदि, किं उण अहं बम्हणॊ । ता एदिणा
कुक्कुरो वि दाव चंडो भोदि, किं उण अहं बम्हणॊ । ता एदिणा


{{rule}}
{{rule}}
‘छलि' इति पाठेऽपि शरो दध्र उपरिभागः ॥ इयमिति ॥ ४३ ।। ‘ही ही भो’
‘छल्लि' इति पाठेऽपि शरो दध्र उपरिभागः ॥ '''इयमिति''' ॥ ४३ ।। ‘ही ही भो’
अति परितोषे । पशुबन्धोपनीतस्यॆव छागलस्य हृदयं फुरफुरायति अत्यर्थ प्रकम्पते
इति परितोषे । पशुबन्धोपनीतस्यॆव छागलस्य हृदयं फुरफुरायति अत्यर्थ प्रकम्पते
प्रदीपः ॥ जुत्तं ण्णॆदं। नः काकौ । सदृशं नेदम् । संपदं सांप्रतम् ॥ किं एसो । किं
प्रदीपः ॥ जुत्तं ण्णॆदं। नः काकौ । सदृशं नेदम् । संपदं सांप्रतम् ॥ किं एसो । किं
प्रश्ने। किमेष बलात्कारः? । ॥ मा तावत् । स्वकीयगृहसमीपे कुक्कुरोऽपि बलीयान्भवति।
प्रश्ने। किमेष बलात्कारः? । ॥ मा तावत् । स्वकीयगृहसमीपे कुक्कुरोऽपि बलीयान्भवति।
ता ततः । एतॆनास्मादृशजनभागधॆयवक्त्रॆण दण्डकाष्ठॆन दुष्टस्येच; ऋतद्वेषस्य वैरिणॊ
ता ततः । एतॆनास्मादृशजनभागधॆयवक्त्रॆण दण्डकाष्ठॆन दुष्टस्येव; कृतद्वेषस्य वैरिणॊ


"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/४१" इत्यस्माद् प्रतिप्राप्तम्