"पृष्ठम्:मृच्छकटिकम्.pdf/१९३" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ५: पङ्क्तिः ५:
{{block center|{{bold|<poem>कृत्यैवं मनुजपतेर्महव्यलीकं
{{block center|{{bold|<poem>कृत्यैवं मनुजपतेर्महव्यलीकं
::स्थातुं हि क्षणमपि न प्रशस्तमस्मिन् ।
::स्थातुं हि क्षणमपि न प्रशस्तमस्मिन् ।
मैत्रेय ! झिप निगडं पुराणकूपे ।
मैत्रेय ! क्षिप निगडं पुराणकूपे ।
::पश्येयुः क्षितिपतयो हि चारदृष्ट्या ॥ ८॥</poem>}}}}
::पश्येयुः क्षितिपतयो हि चारदृष्ट्या ॥ ८॥</poem>}}}}


पङ्क्तिः १४: पङ्क्तिः १४:
अकारणपरित्रस्तं हृदयं व्यथते मम ॥ ९ ॥</poem>}}}}
अकारणपरित्रस्तं हृदयं व्यथते मम ॥ ९ ॥</poem>}}}}


तदेहि, गच्छावः । ( परिकम्य ) कथमभिमुखमनाभ्युदयिकं श्रमणक-
तदेहि, गच्छावः । ( परिकम्य ) कथमभिमुखमनाभ्युदयिकं श्रमणकदर्शनम् ? । ( विचार्य) प्रविशत्वयमनेन पथा । वयमप्यनेनैव पथा
दर्शनम् ? । ( विचार्य) प्रविशत्वयमनेन पथा । वयमप्यनेनैव पथा
गच्छामः । ( इति निष्क्रान्ताः सर्वे )
गच्छामः । ( इति निष्क्रान्ताः सर्वे )
{{c|'''इत्यार्यकापवाहनं नाम सप्तमोऽङ्कः ।'''}}
{{c|'''इत्यार्यकापवाहनं नाम सप्तमोऽङ्कः ।'''}}
पङ्क्तिः २१: पङ्क्तिः २०:
{{rule}}
{{rule}}
कयोरुत्तरोत्तरेणाष्टखण्डः श्लोकः ॥ ७ ॥ पालके राजनि रक्षक एव वा । रक्षणे
कयोरुत्तरोत्तरेणाष्टखण्डः श्लोकः ॥ ७ ॥ पालके राजनि रक्षक एव वा । रक्षणे
महानभिनिवेश इत्यर्थः ॥ कृत्येति ॥ ८ ॥ अपश्यत इति ॥ ९ ॥ श्रमणको
महानभिनिवेश इत्यर्थः ॥ '''कृत्वेति''' ॥ ८ ॥ '''अपश्यत इति''' ॥ ९ ॥ श्रमणको
भिक्षुः । अशकुनपरम्परा च चारुदत्तवसन्तसेनयोरनिष्टस्याग्रे भविष्यतः सूचनाय ॥
भिक्षुः । अशकुनपरम्परा च चारुदत्तवसन्तसेनयोरनिष्टस्याग्रे भविष्यतः सूचनाय ॥
इत्यार्यकापवाहनो नाम सप्तमोऽङ्कः ।
इत्यार्यकापवाहनो नाम सप्तमोऽङ्कः ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१९३" इत्यस्माद् प्रतिप्राप्तम्