"पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
याग्दे ध्वनौ ।। आस्वादे च रसं प्राहुः" इति शब्दार्णवे ॥ ननु तत्प्रार्थनाम:
याग्दे ध्वनौ ।। आस्वादे च रसं प्राहुः" इति शब्दार्णवे ॥ ननु तत्प्रार्थनाम-
न्तरेण कथं तत्रानुभवो युज्यतेत्यत आह स्त्रीणामिति ॥ स्त्रीणां प्रियेषु
न्तरेण कथं तत्रानुभवो युज्यतेत्यत आह स्त्रीणामिति ॥ स्त्रीणां प्रियेषु
विषय विभ्रमो विलास एवाद्यं प्रणयव वनं प्रार्थनावाक्यं हि । स्त्रीणामेष
विषये विभ्रमो विलास एवाद्यं प्रणयव वनं प्रार्थनावाक्यं हि । स्त्रीणामेष
स्वभावो यद्विलासैरेव रागप्रकाशनम् । न तु कण्ठत इति भावः ॥ विभ्र-
स्वभावो यद्विलासैरेव रागप्रकाशनम् । न तु कण्ठत इति भावः ॥ विभ्र-
मश्चात्र नाभिसन्दर्शनादिरुक्त एव ॥
मश्चात्र नाभिसन्दर्शनादिरुक्त एव ॥
पङ्क्तिः ७: पङ्क्तिः ७:
{{gap}}निर्विन्ध्याया विरहावस्थां वर्णयंस्तन्निराकरणं प्रार्थयते
{{gap}}निर्विन्ध्याया विरहावस्थां वर्णयंस्तन्निराकरणं प्रार्थयते


{{bold|<poem>{{gap}}वेणीभूनप्रतनुसलिलाऽमा बतीतस्य सिन्धुः
{{bold|<poem>{{gap}}वेणीभूनप्रतनुसंलिलाऽमा बतीतस्य सिन्धुः
{{gap}}{{gap}}पाण्डुच्छाया तटरुहतम्भ्रंशिभिर्जीर्णपणः
{{gap}}{{gap}}पाण्डुच्छाया तटरुहतम्भ्रंशिभिर्जीर्णपर्णैः
{{gap}}सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
{{gap}}सौभाग्यं ते सुभगं विरहावस्थया व्यञ्जयन्ती
{{gap}}{{gap}}काश्य येन त्यजति विधिना स त्वयैवोपपाद्यः</poem>}}
{{gap}}{{gap}}कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥२६॥</poem>}}


{{gap}}वर्णाति ॥ अवेणी वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं
{{gap}}वेर्णाति ॥ अवेणी वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं
यस्याः सा तथोक्ता । अन्यत्र वेणीभूत केशपाशेति च ध्वन्यते । रह-
यस्याः सा तथोक्ता । अन्यत्र वेणीभूतकेशपाशेति च ध्वन्यते । रुह-
न्तीति रुहाः इगुपधलक्षणः कप्रत्ययः । तटयां रुहा ये तरवस्तेभ्यो
न्तीति रुहाः इगुपधलक्षणः कप्रत्ययः । तटयो रुहा ये तरवस्तेभ्यो
भ्रश्यन्तीति तथोक्तैः जीर्णपणः शुष्कपत्रः पाण्डुच्छाया पाण्डुवर्णा ।
भ्रश्यन्तीति तथोक्तैः जीर्णपणैः शुष्कपत्रैः पाण्डुच्छाया पाण्डुवर्णा ।
अत एव हे सुभग विहारवस्थया पूर्वोक्तप्रकारया करणेन ॥ अतीत.
अत एव हे सुभग विहारवस्थया पूर्वोक्तप्रकारया करणेन ॥ अतीत-
म्येतावन्त कालमतीत्य गतस्य प्रोपितम्येत्यर्थः । ते तव सौभाग्यं सुभग-
स्यैतावन्त कालमतीत्य गतस्य प्रोपितस्येत्यर्थः । ते तव सौभाग्यं सुभग-
त्वम् ।। "हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः ।। व्यजयन्ती
त्वम् ।। "हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः ।। व्यजयन्ती
प्रकाशयन्ती । स खलु सुभगो यमङ्गना: कामयन्त इति भावः । असो
प्रकाशयन्ती । स खलु सुभगो यमङ्गना: कामयन्त इति भावः । असो
पूर्वोक्ता सिन्धुनंदी निर्विन्ध्या ।। 'स्त्री नद्यां ना नदे सिन्धुदेशभेदेऽम्वुधौ
पूर्वोक्ता सिन्धुर्नदी निर्विन्ध्या ।। 'स्त्री नद्यां ना नदे सिन्धुर्देशभेदेऽम्वुधौ
गजे” इति वैजयन्ती ॥ येन विधिना व्यापारेण कार्य त्यजति स विधि.
गजे” इति वैजयन्ती ॥ येन विधिना व्यापारेण कार्श्यं त्यजति स विधि-
स्त्वयैवोपपाद्यः कर्तव्य इत्यर्थः स च विधिरेकत्र वृष्टिरन्यत्र संभोगस्तद.
स्त्वयैवोपपाद्यः कर्तव्य इत्यर्थः स च विधिरेकत्र वृष्टिरन्यत्र संभोगस्तद-
भावनिबन्धनत्वात्काश्यस्येति भावः । इयं पञ्चमी मदनावस्था। तदुक्तं
भावनिबन्धनत्वात्कार्श्यस्येति भावः । इयं पञ्चमी मदनावस्था। तदुक्तं
रतिरहस्ये - "नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छे-
रतिरहस्ये - "नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छे-
दस्तनुता विषयनिवृत्तिनपानाशः ।। उन्मादो मूळ मृतिरित्येताः स्मरदशा
दस्तनुता विषयनिवृत्तिस्त्रपानाशः ।। उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा
दशैव स्युः ॥” इति ।। "तामतीतस्य" इति पाठमाश्रित्य सिन्धुर्नाम
दशैव स्युः ॥” इति ।। "तामतीतस्य" इति पाठमाश्रित्य सिन्धुर्नाम
नद्यन्तरमिति व्याख्यातम् । किंतु सिन्धुर्नाम कश्चिन्नदः काश्मीरदेशेऽस्ति ।
नद्यन्तरमिति व्याख्यातम् । किंतु सिन्धुर्नाम कश्चिन्नदः काश्मीरदेशेऽस्ति ।
नदी तु कुत्रापि नास्तीत्यपेक्ष्यमित्याचक्षते ।
नदी तु कुत्रापि नास्तीत्यपेक्ष्यमित्याचक्षते ।
{{nop}}
{{nop}}
१ सलिलाम् २ सातु, ताम् ३ सिन्धुम् ४ शीर्ण ५ अशुभग ६ व्यन्जयन्तीम्
१ सलिलाम् २ सा तु; ताम् ३ सिन्धुम् ४ शीर्ण ५ अशुभग ६ व्यन्जयन्तीम्