"पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/१६" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:


{{gap}}विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्तद्वत्स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः संभूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥
{{gap}}विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्तद्वत्स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः संभूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥
{{bold|<poem>{{gap}}3ज्वलति पवनवृ4द्धः प5र्वतानां दरीषु
{{bold|<poem>{{gap}}ज्वलति पवनवृ4द्धः प5र्वतानां दरीषु
{{gap}}{{gap}}स्फुटति 6पटुनिनादैः शुष्कवंशस्थलीषु ।
{{gap}}{{gap}}स्फुटति 6पटुनिनादैः शुष्कवंशस्थलीषु ।
{{gap}}प्रसरति तृ7णमध्ये लब्धवृद्धिः क्षणेन
{{gap}}प्रसरति तृ7णमध्ये लब्धवृद्धिः क्षणेन