"लक्ष्मी श्लोकः" इत्यस्य संस्करणे भेदः

<poem> ||या रक्तांबुजवासिनी विलसिनी चंडांशु तेजस्व... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
 
||या रक्तांबुजवासिनी विलसिनी चंडांशु तेजस्विनी||
||या रक्तांरुधिरांभरा हरिसखी, या श्रीमनोल्हादिनी||
||या रत्नाकरमंथनात्प्रकटीता विष्णुस्वया गेहीनी||
||सामांपातु मनोरमा भगवती लक्ष्मी च पद्मावती||
</poem>
 
[[वर्गः:स्तोत्राणि]]
[[वर्गः:स्तोत्रसाहित्यम्]]
"https://sa.wikisource.org/wiki/लक्ष्मी_श्लोकः" इत्यस्माद् प्रतिप्राप्तम्