प्रियसंस्कृतबन्धो,Parvati~sawikisource अत्र ते हार्दं स्वागतम् । नमांसि च ।
विकिस्रोतः आधुनिकतन्त्रज्ञानचालितः कश्चित् स्वतन्त्रः पुस्तकालयः । संस्कृतं तु एका प्राचीना समृद्धा च भाषा या सार्वकालिका अपि । अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति । भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तनपरम्परया प्रभावितं भवति। अतः समृद्धायाः संवृद्धायाः च संस्कृतभषायाः विस्तारः भारतीय वाङ्मयस्य उन्नतिः भवेत्। अत एव संस्कृतस्य ज्ञानसमुद्रे विहर्तुम् अन्येषां सर्वेषामपि अवकाशः भवतु इति धिया अत्र संस्कृतविकिस्रोतसि अपि संस्कृतं प्रवेशितम् ।
विकिस्रोतसि ग्रन्थानाम् उत्तारणावसरे कार्यनिर्वहणावसरे यदि भवतः/भवत्याः मनसि संस्कृतभाषायाः विषये काचित् समस्या वा कश्चन संशयः वा उद्भवति तदा अन्यैः योजकैः सह परिचर्चां कर्तुं शक्नोति। संभाषणपुटेषु परिचयं सन्देशं प्रश्नं चिन्तनं वा लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान्/भवती ''~~~~'' इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षरं स्वयमेव उदेति । सङ्गच्छध्वम् । संवदध्वम् । सं वो मनांसि.......
आशास्महे यत् विकिस्रोतसः सान्निध्ये अस्माकं साहचर्ये च भवान्/भवती सानन्दं सेवताम् । अभिरामः १२:४५, ३० ओगस्ट् २०१२ (UTC)

I am delighted with the your contribution in Samskrit Wikisource and you have uploaded quite a lot aldready.

My suggestion to you is that while uploading huge texts like क्रमदीपिका it is better to create sub pages for each chapter , this ensures better readability and searching capabilities. You can have a look at how I have effected some changes in क्रमदीपिका.
Thanks, Rahul Ramamoorthy

Sure Parvati (अम्भाषणम्) १७:५०, ३१ ओगस्ट् २०१२ (UTC)

NamaskaaraaH., I am Abhiram and not Sandeep,but I can help you with your cleanup…. Can u please explain your concern again on my talkpage? It’ll be good. Any help you need on wikipedia, dont hesitate to contact me. अभिरामः ०६:२२, २३ सप्तम्बर् २०१२ (UTC)

The pages that you asked me to include details, are from Saamaveda, however, only a part of saamaveda was categorized and other part which you saw is still pending to be categorized and linked to other pages. Please look out for those kinds of pages and update so that we will be able to keep sa-wikisource better with your help. The part of Saamaveda that was categorized and having sub pages can be found here. There is a whole lot to add as sub pages, let me know if you can help me out with this. Reply back on my talk page. अभिरामः ०६:४८, १९ अष्टोबर् २०१२ (UTC)

Your account will be renamed सम्पाद्यताम्

०८:०७, २० मार्च २०१५ (UTC)

१०:४१, १९ अप्रैल २०१५ (UTC)

द्विदिवसीयविकिस्रोतःकार्यशाला सम्पाद्यताम्

          
 

द्विदिवसीयविकिस्रोतःकार्यशाला २०१६
नमस्ते Parvati~sawikisource !

संस्कृतविकिस्रोतःप्रकल्पः बहुभिः अपेक्ष्यमाणः अन्तर्जालाधारितश्च ग्रन्थालयः। संस्कृतसाहित्यमन्दाकिनी विकिस्रोतसि प्रवाहनीया इत्यतः सर्वैः सम्पादकैः भगीरथप्रयासः करणीयः। विकिस्रोतसः व्यवस्था, अत्रत्या साध्यता च यदि सुष्ठु अवगम्येत तर्हि अल्पेनैव कालेन अधिकं साधयितुं शक्नुयाम । एतदर्थं संस्कृतविकिस्रोतसि अद्यत्वे ये कार्यरताः सन्ति, ये च कार्यरताः भवितुमिच्छन्ति तेभ्यः दिनद्वयात्मिका काचित् कार्यशाला आयोजयिष्यते बेङ्गलूरुनगरस्थेन संस्कृतविकिगणेन । कार्यशाला एप्रिल्-मासस्य ९, १० दिनाङ्कयोः बेङ्गलूरुनगरे भविष्यति । कार्यशालायाः अस्याः उद्देशः - सदस्यानां सम्पादनकौशलवर्धनम् । इमां कार्यशालां प्रति भवतां हार्दं स्वागतम् ।

  • प्रतिभागिनाम् आवासभोजनादिव्यवस्था नि:शुल्कं कल्प्यते व्यवस्थापकगणेन ।

-शुभा (सम्भाषणम्) ०९:०६, १९ मार्च २०१६ (UTC)

Requests for comment-Proofreadthon सम्पाद्यताम्

Dear friends,
I started a discussion and Request for comment here. Last year we conducted two Proofread-Edithon contest. Your feedback and comments are very much needed to set the future vision of Indic language Wikisource. Although, English might be a common language to discuss, feel free to write in your native language.

On behalf of Indic Wikisource Community

Jayanta Nath. १३:१०, १३ मार्च् २०२१ (UTC)

Requests for comments : Indic wikisource community 2021 सम्पाद्यताम्

(Sorry for writing this message in English - feel free to help us translating it)

Dear Wiki-librarian,

Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to Requests for comments. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.

Please write in detail, and avoid brief comments without explanations.

Jayanta Nath
On behalf
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)