"गर्भस्थशिशुशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
|}
 
{{header
 
| title = {{PAGENAME}}
| author =
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
<poem>
प्राचीनभारतस्य वैद्यकीयशिक्षणे महत्त्वभूतं पात्रं वहति अनुवैद्यशास्त्रं गर्भस्थशिशुशास्त्रं च । एतेषां शास्त्राणां मूलाचार्या: सन्ति कश्यप:, वसिष्ठ:, अत्रि:, भृगुश्च । एतेषां शिक्षणनीते: सङ्ग्रह: कृत: वर्तते षष्ठे शतके वाग्भटेन ‘अष्टाङ्गसङ्ग्रह’ग्रन्थे । एतस्य ग्रन्थस्य सुपरिष्कृता अवृत्ति: सप्तमे शतके द्वितीयवाग्भटेन कृत: दृश्यते । एतस्य ग्रन्थस्य नाम अस्ति ‘अष्टाङ्गहृदयम्’ इति ।
 
"https://sa.wikisource.org/wiki/गर्भस्थशिशुशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्