"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

(लघु) बालकाण्डे प्रथमः सर्गः ॥१-१॥ इत्येतद् रामायणम्/बालकाण्डम्/सर्गः १ इत्येतद् प्रति चालितम्
No edit summary
पङ्क्तिः ४:
 
<poem>
तपस्स्वाध्याय निरतंतपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥१-१-१॥
 
कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो धृढव्रतःदृढव्रतः ॥१-१-२॥
 
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्