रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः २ →

इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥

प्रथमः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥
 
 तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥

को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥

चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
 विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥१-१-३॥

आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥१-१-४॥

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥१-१-५॥

श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥

बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥१-१-७॥

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥१-१-८॥

बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥१-१-९॥

महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥

समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥१-१-११॥

धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥
 
 प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
 रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥१-१-१३॥
 
 रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
 वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥
 
 सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।
 सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥१-१-१५॥
 
 सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
 आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-१६॥
 
 स च सर्व गुणोपेतः कौसल्यानन्दवर्धनः ।
 समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥
 
 विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
 कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥१-१-१८॥
 
 धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
 तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥१-१-१९॥
 
 ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।
 प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥१-१-२०॥
 
 यौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः ।
 तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥
 
 पूर्वं दत्तवरा देवी वरमेनमयाचत ।
 विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥
 
 स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
 विवासयामास सुतं रामं दशरथः प्रियम् ॥१-१-२३॥
 
 स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
 पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥१-१-२४॥
 
 तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
 स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥१-१-२५॥
 
 भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।
 रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥१-१-२६॥
 
 जनकस्य कुले जाता देवमायेव निर्मिता ।
 सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥
 
 सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
 पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥
 
 शृङ्गवीरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।
 गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥
 
 गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
 ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-३०॥
 
 चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
 रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥१-१-३१॥
 
 देवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् ।
 चित्रकूटङ्गते रामे पुत्रशोकातुरस्तथा ॥१-१-३२॥
 
 राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् ।
 गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥१-१-३३॥
 
 नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः ।
 स जगाम वनं वीरो रामपादप्रसादकः ॥१-१-३४॥
 
 गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।
 अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः ॥१-१-३५॥
 
 त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
 रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥
 
 न चैच्छत् पितुरादेशात् राज्यं रामो महाबलः ।
 पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥
 
 निवर्तयामास ततो भरतं भरताग्रजः ।
 स काममनवाप्यैव रामपादावुपस्पृशन् ॥१-१-३८॥
 
 नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया ।
 गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥१-१-३९॥
 
 रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
 तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥
 
 प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
 विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥
 
 सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
 अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥१-१-४२॥
 
 खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ ।
 वसतस्तस्य रामस्य वने वनचरैः सह ॥१-१-४३॥
 
 ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।
 स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥१-१-४४॥
 
 प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।
 ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥१-१-४५॥
 
 तेन तत्रैव वसता जनस्थाननिवासिनी ।
 विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥१-१-४६॥
 
 ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
 खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥१-१-४७॥
 
 निजघान रणे रामस्तेषां चैव पदानुगान् ।
 वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥१-१-४८॥
 
 रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
 ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥१-१-४९॥
 
 सहायं वरयामास मारीचं नाम राक्षसम् ।
 वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥
 
 न विरोधो बलवता क्षमो रावण तेन ते ।
 अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥१-१-५१॥
 
 जगाम सहमारीचस्तस्याश्रमपदं तदा ।
 तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥१-१-५२॥
 
 जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
 गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥१-१-५३॥
 
 राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ।
 ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥
 
 मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।
 कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥१-१-५५॥
 
 तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।
 स चास्य कथयामास शबरीं धर्मचारिणीम् ॥१-१-५६॥
 
 श्रमणां धर्मनिपुणामभिगच्छेति राघव ।
 सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥१-१-५७॥
 
 शबर्या पूजितः सम्यग् रामो दशरथात्मजः ।
 पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥
 
 हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
 सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥१-१-५९॥
 
 आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः ।
 सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥१-१-६०॥
 
 चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
 ततो वानरराजेन वैरानुकथनं प्रति ॥१-१-६१॥
 
 रामायावेदितं सर्वं प्रणयात् दुःखितेन च ।
 प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥१-१-६२॥
 
 वालिनश्च बलं तत्र कथयामास वानरः ।
 सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥१-१-६३॥
 
 राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
 दर्शयामास सुग्रीवः महापर्वतसन्निभम् ॥१-१-६४॥
 
 उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः ।
 पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥१-१-६५॥
 
 बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
 गिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥
 
 ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।
 किष्किन्धां रामसहितो जगाम च गुहां तदा ॥१-१-६७॥
 
 ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
 तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥
 
 अनुमान्य तदा तारां सुग्रीवेण समागतः ।
 निजघान च तत्रैनं शरेणैकेन राघवः ॥१-१-६९॥
 
 ततः सुग्रीववचनात् हत्वा वालिनमाहवे ।
 सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥
 
 स च सर्वान् समानीय वानरान् वानरर्षभः ।
 दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥१-१-७१॥
 
 ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
 शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥
 
 तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
 ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् ॥१-१-७३॥
 
 निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।
 समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥
 
 पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
 शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥१-१-७५॥
 
 अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् ।
 मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥
 
 ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् ।
 रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥१-१-७७॥
 
 सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
 न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥
 
 ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
 समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥१-१-७९॥
 
 दर्शयामास चात्मानं समुद्रः सरितां पतिः ।
 समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥१-१-८०॥
 
 तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
 रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥
 
 तामुवाच ततो रामः परुषं जनसंसदि ।
 अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥१-१-८२॥
 
 ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् ।
 कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥१-१-८३॥
 
 सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥
 बभौ रामः सम्प्रहृष्टः पूजितः सर्वदेवतैः ॥१-१-८४॥
 
 अभ्यषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
 कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥
 
 देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
 अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥
 
 भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।
 भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥
 
 पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
 पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥१-१-८८॥
 
 नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।
 रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥१-१-८९॥
 
 प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
 निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥१-१-९०॥
 
 न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
 नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥
 
 न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।
 न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा ॥१-१-९२॥
 
 न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
 नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥१-१-९३॥
 
 नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।
 अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥१-१-९४॥
 
 गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ।
 असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥१-१-९५॥
 
 राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
 चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥
 
 दशवर्षसहस्राणि दशवर्षशतानि च ।
 रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥१-१-९७॥
 
 इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
 यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥१-१-९८॥
 
 एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
 सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥
 
 पठन् द्विजो वागृषभत्वमीयात् ।
 स्यात् क्षत्रियो भूमिपतित्वमीयात् ॥
 वणिक् जनः पण्यफलत्वमीयात् ।
 जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥

स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।