"रामायणम्/अयोध्याकाण्डम्/सर्गः २७" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २६|सर्गः २६]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २८|सर्गः २८]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी ।
प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् ॥२-२७-१॥
 
किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥'''<BR><BR>
त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज ॥२-२७-२॥
 
आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा ।
एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी ।<BR>
स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते ॥२-२७-३॥
प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् ॥२-२७-१॥<BR><BR>
 
भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ ।
किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् ।<BR>
अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि ॥२-२७-४॥
त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज ॥२-२७-२॥<BR><BR>
 
न पिता न आत्मजो न आत्मा न माता न सखी जनः ।
आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा ।<BR>
इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा ॥२-२७-५॥
स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते ॥२-२७-३॥<BR><BR>
 
यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव ।
भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ ।<BR>
अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् ॥२-२७-६॥
अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि ॥२-२७-४॥<BR><BR>
 
ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् ।
न पिता न आत्मजो न आत्मा न माता न सखी जनः ।<BR>
नय माम् वीर विश्रब्धः पापम् मयि न विद्यते ॥२-२७-७॥
इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा ॥२-२७-५॥<BR><BR>
 
प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा ।
यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव ।<BR>
सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते ॥२-२७-८॥
अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् ॥२-२७-६॥<BR><BR>
 
अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् ।
ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् ।<BR>
न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया ॥२-२७-९॥
नय माम् वीर विश्रब्धः पापम् मयि न विद्यते ॥२-२७-७॥<BR><BR>
 
अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् ।
प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा ।<BR>
नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् ॥२-२७-१०॥
सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते ॥२-२७-८॥<BR><BR>
 
सुखम् वने निवत्स्यामि यथा एव भवने पितुः ।
अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् ।<BR>
अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् ॥२-२७-११॥
न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया ॥२-२७-९॥<BR><BR>
 
शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी ।
अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् ।<BR>
सह रम्स्ये त्वया वीर वनेषु मधु गन्धिषु ॥२-२७-१२॥
नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् ॥२-२७-१०॥<BR><BR>
 
त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् ।
सुखम् वने निवत्स्यामि यथा एव भवने पितुः ।<BR>
अन्यस्य पै जनस्य इह किम् पुनर् मम मानद ॥२-२७-१३॥
अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् ॥२-२७-११॥<BR><BR>
 
सह त्वया गमिश्यामि वसमद्य न सम्शयः ।
शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी ।<BR>
नाहम् शक्या महाभाग निवर्तयितु मुद्यता ॥२-२७-१४॥
सह रम्स्ये त्वया वीर वनेषु मधु गन्धिषु ॥२-२७-१२॥<BR><BR>
 
फल मूल अशना नित्यम् भविष्यामि न सम्शयः ।
त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् ।<BR>
न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया ॥२-२७-१५॥
अन्यस्य पै जनस्य इह किम् पुनर् मम मानद ॥२-२७-१३॥<BR><BR>
 
इच्चामि सरितः शैलान् पल्वलानि वनानि च ।
सह त्वया गमिश्यामि वसमद्य न सम्शयः ।<BR>
द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता ॥२-२७-१६॥
नाहम् शक्या महाभाग निवर्तयितु मुद्यता ॥२-२७-१४॥<BR><BR>
 
हम्स कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः ।
फल मूल अशना नित्यम् भविष्यामि न सम्शयः ।<BR>
इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता ॥२-२७-१७॥
न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया ॥२-२७-१५॥<BR><BR>
 
अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता ।
इच्चामि सरितः शैलान् पल्वलानि वनानि च ।<BR>
सह त्वया विशाल अक्ष रम्स्ये परम नन्दिनी ॥२-२७-१८॥
द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता ॥२-२७-१६॥<BR><BR>
 
एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह ।
हम्स कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः ।<BR>
व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः ॥२-२७-१९॥
इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता ॥२-२७-१७॥<BR><BR>
 
स्वर्गे अपि च विना वासो भविता यदि राघव ।
अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता ।<BR>
सह त्वया विशालमम नर व्याघ्र न अक्षअहम् रम्स्येतम् परमअपि नन्दिनीरोचये ॥२-२७-१८॥<BR><BR>२०॥
 
अहम् गमिष्यामि वनम् सुदुर्गमम् ।
एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह ।<BR>
मृग आयुतम् वानर वारणैः युतम् ।
व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः ॥२-२७-१९॥<BR><BR>
वने निवत्स्यामि यथा पितुर् गृहे ।
तव एव पादाव् उपगृह्य सम्मता ॥२-२७-२१॥
 
अनन्य भावाम् अनुरक्त चेतसम् ।
स्वर्गे अपि च विना वासो भविता यदि राघव ।<BR>
त्वया वियुक्ताम् मरणाय निश्चिताम् ।
त्वया मम नर व्याघ्र न अहम् तम् अपि रोचये ॥२-२७-२०॥<BR><BR>
नयस्व माम् साधु कुरुष्व याचनाम् ।
न ते मया अतः गुरुता भविष्यति ॥२-२७-२२॥
 
तथा ब्रुवाणाम् अपि धर्म वत्सलो ।
अहम् गमिष्यामि वनम् सुदुर्गमम् ।<BR>
न च स्म सीताम् नृ वरः निनीषति ।
मृग आयुतम् वानर वारणैः युतम् ।<BR>
उवाच च एनाम् बहु सम्निवर्तने ।
वने निवत्स्यामि यथा पितुर् गृहे ।<BR>
वने निवासस्य च दुह्खिताम् प्रति ॥२-२७-२३॥
तव एव पादाव् उपगृह्य सम्मता ॥२-२७-२१॥<BR><BR>
 
अनन्य भावाम् अनुरक्त चेतसम् ।<BR>
इति श्रिमद् रामयने अयोध्य कान्दे षत्विम्सः सर्गः ॥
त्वया वियुक्ताम् मरणाय निश्चिताम् ।<BR>
नयस्व माम् साधु कुरुष्व याचनाम् ।<BR>
न ते मया अतः गुरुता भविष्यति ॥२-२७-२२॥<BR><BR>
 
तथा ब्रुवाणाम् अपि धर्म वत्सलो ।<BR>
न च स्म सीताम् नृ वरः निनीषति ।<BR>
उवाच च एनाम् बहु सम्निवर्तने ।<BR>
वने निवासस्य च दुह्खिताम् प्रति ॥२-२७-२३॥<BR><BR>
 
॥<BR>
इति श्रिमद् रामयने अयोध्य कान्दे षत्विम्सः सर्गः ॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]