"रामायणम्/अयोध्याकाण्डम्/सर्गः ४२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४१|सर्गः ४१]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४३|सर्गः ४३]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
यावत् तु निर्यतः तस्य रजो रूपम् अदृश्यत ।
न एव इक्ष्वाकु वरः तावत् सम्जहार आत्म चक्षुषी ॥२-४२-१॥
 
यावद् राजा प्रियम् पुत्रम् पश्यति अत्यन्त धार्मिकम् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-४२॥'''<BR><BR>
तावद् व्यवर्धत इव अस्य धरण्याम् पुत्र दर्शने ॥२-४२-२॥
 
न पश्यति रजो अपि अस्य यदा रामस्य भूमिपः ।
यावत् तु निर्यतः तस्य रजो रूपम् अदृश्यत ।<BR>
तदा आर्तः च विषण्णः च पपात धरणी तले ॥२-४२-३॥
न एव इक्ष्वाकु वरः तावत् सम्जहार आत्म चक्षुषी ॥२-४२-१॥<BR><BR>
 
तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अन्गना ।
यावद् राजा प्रियम् पुत्रम् पश्यति अत्यन्त धार्मिकम् ।<BR>
वामम् च अस्य अन्वगात् पार्श्वम् कैकेयी भरत प्रिया ॥२-४२-४॥
तावद् व्यवर्धत इव अस्य धरण्याम् पुत्र दर्शने ॥२-४२-२॥<BR><BR>
 
ताम् नयेन च सम्पन्नो धर्मेण निवयेन च ।
न पश्यति रजो अपि अस्य यदा रामस्य भूमिपः ।<BR>
उवाच राजा कैकेयीम् समीक्ष्य व्यथित इन्द्रियः ॥२-४२-५॥
तदा आर्तः च विषण्णः च पपात धरणी तले ॥२-४२-३॥<BR><BR>
 
कैकेयि मा मम अन्गानि स्प्राक्षीस् त्वम् दुष्ट चारिणी ।
तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अन्गना ।<BR>
न हि त्वाम् द्रष्टुम् इच्चामि न भार्या न च बान्धवी ॥२-४२-६॥
वामम् च अस्य अन्वगात् पार्श्वम् कैकेयी भरत प्रिया ॥२-४२-४॥<BR><BR>
 
ये च त्वाम् उपजीवन्ति न अहम् तेषाम् न ते मम ।
ताम् नयेन च सम्पन्नो धर्मेण निवयेन च ।<BR>
केवल अर्थ पराम् हि त्वाम् त्यक्त धर्माम् त्यजाम्य् अहम् ॥२-४२-७॥
उवाच राजा कैकेयीम् समीक्ष्य व्यथित इन्द्रियः ॥२-४२-५॥<BR><BR>
 
अगृह्णाम् यच् च ते पाणिम् अग्निम् पर्यणयम् च यत् ।
कैकेयि मा मम अन्गानि स्प्राक्षीस् त्वम् दुष्ट चारिणी ।<BR>
अनुजानामि तत् सर्वम् अस्मिम्ल् लोके परत्र च ॥२-४२-८॥
न हि त्वाम् द्रष्टुम् इच्चामि न भार्या न च बान्धवी ॥२-४२-६॥<BR><BR>
 
भरतः चेत् प्रतीतः स्यात् राज्यम् प्राप्य इदम् अव्ययम् ।
ये च त्वाम् उपजीवन्ति न अहम् तेषाम् न ते मम ।<BR>
यन् मे स दद्यात् पित्र् अर्थम् मा मा तत् दत्तम् आगमत् ॥२-४२-९॥
केवल अर्थ पराम् हि त्वाम् त्यक्त धर्माम् त्यजाम्य् अहम् ॥२-४२-७॥<BR><BR>
 
अथ रेणु समुध्वस्तम् तम् उत्थाप्य नर अधिपम् ।
अगृह्णाम् यच् च ते पाणिम् अग्निम् पर्यणयम् च यत् ।<BR>
न्यवर्तत तदा देवी कौसल्या शोक कर्शिता ॥२-४२-१०॥
अनुजानामि तत् सर्वम् अस्मिम्ल् लोके परत्र च ॥२-४२-८॥<BR><BR>
 
हत्वा इव ब्राह्मणम् कामात् स्पृष्ट्वा अग्निम् इव पाणिना ।
भरतः चेत् प्रतीतः स्यात् राज्यम् प्राप्य इदम् अव्ययम् ।<BR>
अन्वतप्यत धर्म आत्मा पुत्रम् सम्चिन्त्य तापसम् ॥२-४२-११॥
यन् मे स दद्यात् पित्र् अर्थम् मा मा तत् दत्तम् आगमत् ॥२-४२-९॥<BR><BR>
 
निवृत्य एव निवृत्य एव सीदतः रथ वर्त्मसु ।
अथ रेणु समुध्वस्तम् तम् उत्थाप्य नर अधिपम् ।<BR>
राज्ञो न अतिबभौ रूपम् ग्रस्तस्य अम्शुमतः यथा ॥२-४२-१२॥
न्यवर्तत तदा देवी कौसल्या शोक कर्शिता ॥२-४२-१०॥<BR><BR>
 
विललाप च दुह्ख आर्तः प्रियम् पुत्रम् अनुस्मरन् ।
हत्वा इव ब्राह्मणम् कामात् स्पृष्ट्वा अग्निम् इव पाणिना ।<BR>
नगर अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत् ॥२-४२-१३॥
अन्वतप्यत धर्म आत्मा पुत्रम् सम्चिन्त्य तापसम् ॥२-४२-११॥<BR><BR>
 
वाहनानाम् च मुख्यानाम् वहताम् तम् मम आत्मजम् ।
निवृत्य एव निवृत्य एव सीदतः रथ वर्त्मसु ।<BR>
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥२-४२-१४॥
राज्ञो न अतिबभौ रूपम् ग्रस्तस्य अम्शुमतः यथा ॥२-४२-१२॥<BR><BR>
 
स नूनम् क्वचित् एव अद्य वृक्ष मूलम् उपाश्रितः ।
विललाप च दुह्ख आर्तः प्रियम् पुत्रम् अनुस्मरन् ।<BR>
काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते ॥२-४२-१५॥
नगर अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत् ॥२-४२-१३॥<BR><BR>
उत्थास्यति च मेदिन्याः कृपणः पाम्शु गुण्ठितः ।
विनिह्श्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः ॥२-४२-१६॥
 
उत्थास्यति च मेदिन्याः कृपणः पाम्सुगुण्ठितः ।
वाहनानाम् च मुख्यानाम् वहताम् तम् मम आत्मजम् ।<BR>
विनिःस्वसन् प्रस्रवणात्क रेणूनामि वर्ष्भः ॥२-४२-१७॥
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥२-४२-१४॥<BR><BR>
 
द्रक्ष्यन्ति नूनम् पुरुषा दीघ बाहुम् वने चराः ।
स नूनम् क्वचित् एव अद्य वृक्ष मूलम् उपाश्रितः ।<BR>
रामम् उत्थाय गच्चन्तम् लोक नाथम् अनाथवत् ॥२-४२-१८॥
काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते ॥२-४२-१५॥<BR>
उत्थास्यति च मेदिन्याः कृपणः पाम्शु गुण्ठितः ।<BR>
विनिह्श्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः ॥२-४२-१६॥<BR><BR>
 
सकामा भव कैकेयि विधवा राज्यम् आवस ।
उत्थास्यति च मेदिन्याः कृपणः पाम्सुगुण्ठितः ।<BR>
कण्टकाक्रमण क्लान्तावनमद्य गमिष्यति ॥२-४२-१९॥
विनिःस्वसन् प्रस्रवणात्क रेणूनामि वर्ष्भः ॥२-४२-१७॥<BR><BR>
 
अनभिज्ञा वनानाम् सा नूनम् भयमुपैष्यति ।
द्रक्ष्यन्ति नूनम् पुरुषा दीघ बाहुम् वने चराः ।<BR>
श्वापदान्र्धितम् श्रुत्वा गमिभीरम् रोमहर्ष्णम् ॥२-४२-२०॥
रामम् उत्थाय गच्चन्तम् लोक नाथम् अनाथवत् ॥२-४२-१८॥<BR><BR>
 
सकामा भव कैकेयिभवकैकेयि विधवा राज्यम्राज्य आवसमावस<BR>
न हि तम् पुरुष व्याघ्रम् विना जीवितुम् उत्सहे ॥२-४२-२१॥
कण्टकाक्रमण क्लान्तावनमद्य गमिष्यति ॥२-४२-१९॥<BR><BR>
 
इति एवम् विलपन् राजा जन ओघेन अभिसम्वृतः ।
अनभिज्ञा वनानाम् सा नूनम् भयमुपैष्यति ।<BR>
अपस्नातैव अरिष्टम् प्रविवेश पुर उत्तमम् ॥२-४२-२२॥
श्वापदान्र्धितम् श्रुत्वा गमिभीरम् रोमहर्ष्णम् ॥२-४२-२०॥<BR><BR>
 
शून्य चत्वर वेश्म अन्ताम् सम्वृत आपण देवताम् ।
सकामा भवकैकेयि विधवा राज्य मावस ।<BR>
क्लान्त दुर्बल दुह्ख आर्ताम् न अत्याकीर्ण महा पथाम् ।
न हि तम् पुरुष व्याघ्रम् विना जीवितुम् उत्सहे ॥२-४२-२१॥<BR><BR>
ताम् अवेक्ष्य पुरीम् सर्वाम् रामम् एव अनुचिन्तयन् ।
विलपन् प्राविशद् राजा गृहम् सूर्यैव अम्बुदम् ॥२-४२-२३॥
 
महा ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत उरगम् ।
इति एवम् विलपन् राजा जन ओघेन अभिसम्वृतः ।<BR>
रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च ॥२-४२-२४॥
अपस्नातैव अरिष्टम् प्रविवेश पुर उत्तमम् ॥२-४२-२२॥<BR><BR>
 
अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ।
शून्य चत्वर वेश्म अन्ताम् सम्वृत आपण देवताम् ।<BR>
उवाच मृदुमन्धार्थम् वचनम् दीन मस्वरम् ॥२-४२-२५॥
क्लान्त दुर्बल दुह्ख आर्ताम् न अत्याकीर्ण महा पथाम् ।<BR>
ताम् अवेक्ष्य पुरीम् सर्वाम् रामम् एव अनुचिन्तयन् ।<BR>
विलपन् प्राविशद् राजा गृहम् सूर्यैव अम्बुदम् ॥२-४२-२३॥<BR><BR>
 
कौसल्याया गृहम् शीघ्रम् राम मातुर् नयन्तु माम् ।
महा ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत उरगम् ।<BR>
इति ब्रुवन्तम् राजानम् अनयन् द्वार दर्शितः ॥२-४२-२६॥
रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च ॥२-४२-२४॥<BR><BR>
 
इति ब्रुवन्तम् राजान मनयन् द्वार्दर्शिनः ।
अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ।<BR>
कौसल्याया गृहम् तत्र न्यवेश्यत विनीतवत् ॥२-४२-२७॥
उवाच मृदुमन्धार्थम् वचनम् दीन मस्वरम् ॥२-४२-२५॥<BR><BR>
 
ततः तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।
कौसल्याया गृहम् शीघ्रम् राम मातुर् नयन्तु माम् ।<BR>
अधिरुह्य अपि शयनम् बभूव लुलितम् मनः ॥२-४२-२८॥
इति ब्रुवन्तम् राजानम् अनयन् द्वार दर्शितः ॥२-४२-२६॥<BR><BR>
 
पुत्रद्वयविहीनम् च स्नुषयापि विवर्जितम् ।
इति ब्रुवन्तम् राजान मनयन् द्वार्दर्शिनः ।<BR>
अपश्यद्भवनम् राजा नष्टचन्ध्रमिवाम्बरम् ॥२-४२-२९॥
कौसल्याया गृहम् तत्र न्यवेश्यत विनीतवत् ॥२-४२-२७॥<BR><BR>
 
तच् च दृष्ट्वा महा राजो भुजम् उद्यम्य वीर्यवान् ।
ततः तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।<BR>
उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥२-४२-३०॥
अधिरुह्य अपि शयनम् बभूव लुलितम् मनः ॥२-४२-२८॥<BR><BR>
 
सुखिता बत तम् कालम् जीविष्यन्ति नर उत्तमाः ।
पुत्रद्वयविहीनम् च स्नुषयापि विवर्जितम् ।<BR>
परिष्वजन्तः ये रामम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-४२-३१॥
अपश्यद्भवनम् राजा नष्टचन्ध्रमिवाम्बरम् ॥२-४२-२९॥<BR><BR>
 
अथ रात्र्याम् प्रपन्नायाम् कालरात्र्यामिआत्मनः ।
तच् च दृष्ट्वा महा राजो भुजम् उद्यम्य वीर्यवान् ।<BR>
अर्धरात्रे दशरथह् कौसल्यामिदमब्रवीत् ॥२-४२-३२॥
उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥२-४२-३०॥<BR><BR>
 
रामम् मेऽनुगता दृष्टिरद्यापि न निवर्तते ।
सुखिता बत तम् कालम् जीविष्यन्ति नर उत्तमाः ।<BR>
न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश ॥२-४२-३३॥
परिष्वजन्तः ये रामम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-४२-३१॥<BR><BR>
 
तम् रामम् एव अनुविचिन्तयन्तम् ।
अथ रात्र्याम् प्रपन्नायाम् कालरात्र्यामिआत्मनः ।<BR>
समीक्ष्य देवी शयने नर इन्द्रम् ।
अर्धरात्रे दशरथह् कौसल्यामिदमब्रवीत् ॥२-४२-३२॥<BR><BR>
उप उपविश्य अधिकम् आर्त रूपाउप ।
विनिह्श्वसन्ती विललाप कृच्च्रम् ॥२-४२-३४॥
 
रामम् मेऽनुगता दृष्टिरद्यापि न निवर्तते ।<BR>
न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश ॥२-४२-३३॥<BR><BR>
 
तम् रामम् एव अनुविचिन्तयन्तम् ।<BR>
समीक्ष्य देवी शयने नर इन्द्रम् ।<BR>
उप उपविश्य अधिकम् आर्त रूपाउप ।<BR>
विनिह्श्वसन्ती विललाप कृच्च्रम् ॥२-४२-३४॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-४२॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-४२॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]