"रामायणम्/अयोध्याकाण्डम्/सर्गः ४४" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४३|सर्गः ४३]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४५|सर्गः ४५]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमद उत्तमाम् ।
इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत् ॥२-४४-१॥
 
तव आर्ये सद् गुणैः युक्तः पुत्रः स पुरुष उत्तमः ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-४४॥'''<BR><BR>
किम् ते विलपितेन एवम् कृपणम् रुदितेन वा ॥२-४४-२॥
 
यः तव आर्ये गतः पुत्रः त्यक्त्वा राज्यम् महा बलः ।
विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमद उत्तमाम् ।<BR>
साधु कुर्वन् महात्मानम् पितरम् सत्य वादिनाम् ॥२-४४-३॥
इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत् ॥२-४४-१॥<BR><BR>
शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल उदये ।
रामः धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥२-४४-४॥
 
वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणो अस्मिन् सदा अनघः ।
तव आर्ये सद् गुणैः युक्तः पुत्रः स पुरुष उत्तमः ।<BR>
दयावान् सर्व भूतेषु लाभः तस्य महात्मनः ॥२-४४-५॥
किम् ते विलपितेन एवम् कृपणम् रुदितेन वा ॥२-४४-२॥<BR><BR>
 
अरण्य वासे यद् दुह्खम् जानती वै सुख उचिता ।
यः तव आर्ये गतः पुत्रः त्यक्त्वा राज्यम् महा बलः ।<BR>
अनुगच्चति वैदेही धर्म आत्मानम् तव आत्मजम् ॥२-४४-६॥
साधु कुर्वन् महात्मानम् पितरम् सत्य वादिनाम् ॥२-४४-३॥<BR>
शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल उदये ।<BR>
रामः धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥२-४४-४॥<BR><BR>
 
कीर्ति भूताम् पताकाम् यो लोके भ्रामयति प्रभुः ।
वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणो अस्मिन् सदा अनघः ।<BR>
दम सत्य व्रत परः किम् न प्राप्तः तव आत्मजः ॥२-४४-७॥
दयावान् सर्व भूतेषु लाभः तस्य महात्मनः ॥२-४४-५॥<BR><BR>
 
व्यक्तम् रामस्य विज्ञाय शौचम् माहात्म्यम् उत्तमम् ।
अरण्य वासे यद् दुह्खम् जानती वै सुख उचिता ।<BR>
न गात्रम् अम्शुभिः सूर्यः सम्तापयितुम् अर्हति ॥२-४४-८॥
अनुगच्चति वैदेही धर्म आत्मानम् तव आत्मजम् ॥२-४४-६॥<BR><BR>
 
शिवः सर्वेषु कालेषु काननेभ्यो विनिह्सृतः ।
कीर्ति भूताम् पताकाम् यो लोके भ्रामयति प्रभुः ।<BR>
राघवम् युक्त शीत उष्णः सेविष्यति सुखो अनिलः ॥२-४४-९॥
दम सत्य व्रत परः किम् न प्राप्तः तव आत्मजः ॥२-४४-७॥<BR><BR>
 
शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वजन् ।
व्यक्तम् रामस्य विज्ञाय शौचम् माहात्म्यम् उत्तमम् ।<BR>
रश्मिभिः सम्स्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥२-४४-१०॥
न गात्रम् अम्शुभिः सूर्यः सम्तापयितुम् अर्हति ॥२-४४-८॥<BR><BR>
 
ददौ च अस्त्राणि दिव्यानि यस्मै ब्रह्मा महा ओजसे ।
शिवः सर्वेषु कालेषु काननेभ्यो विनिह्सृतः ।<BR>
दानव इन्द्रम् हतम् दृष्ट्वा तिमि ध्वज सुतम् रणे ॥२-४४-११॥
राघवम् युक्त शीत उष्णः सेविष्यति सुखो अनिलः ॥२-४४-९॥<BR><BR>
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।
असन्त्रस्तोऽ प्यरण्यस्थो वेश्मनीव निवत्स्यति ॥२-४४-१२॥
 
यस्येषुपदमासाद्य विनाशम् यान्ति शत्रवः ।
शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वजन् ।<BR>
कथम् न प्R^थिवी तस्य शासने स्थातुमर्हति ॥२-४४-१३॥
रश्मिभिः सम्स्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥२-४४-१०॥<BR><BR>
 
या श्रीःशौर्यम् च रामस्य या च कल्याणसत्वता ।
ददौ च अस्त्राणि दिव्यानि यस्मै ब्रह्मा महा ओजसे ।<BR>
निवृत्तारण्यवासः स्वं क्षिप्रम् राज्यमवाप्स्यति ॥२-४४-१४॥
दानव इन्द्रम् हतम् दृष्ट्वा तिमि ध्वज सुतम् रणे ॥२-४४-११॥<BR>
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।<BR>
असन्त्रस्तोऽ प्यरण्यस्थो वेश्मनीव निवत्स्यति ॥२-४४-१२॥<BR><BR>
 
सूर्यस्यापि भवेत्सूर्योह्यग्नेरग्निः प्रभोः प्रभोः ।
यस्येषुपदमासाद्य विनाशम् यान्ति शत्रवः ।<BR>
श्रियश्च श्रीर्भवेदग्र्या कीर्त्याः क्षमाक्षमा ॥२-४४-१५॥
कथम् न प्R^थिवी तस्य शासने स्थातुमर्हति ॥२-४४-१३॥<BR><BR>
दैवतम् दैवतानाम् च भूतानाम् भूतसत्तमः ।
तस्य केह्यगुणा देवि वने वा प्यथवा पुरे ॥२-४४-१६॥
 
पृथिव्या सह वैदेह्या श्रिया च पुरुष ऋषभः ।
या श्रीःशौर्यम् च रामस्य या च कल्याणसत्वता ।<BR>
क्षिप्रम् तिसृभिर् एताभिः सह रामः अभिषेक्ष्यते ॥२-४४-१७॥
निवृत्तारण्यवासः स्वं क्षिप्रम् राज्यमवाप्स्यति ॥२-४४-१४॥<BR><BR>
 
दुह्खजम् विसृजन्ति अस्रम् निष्क्रामन्तम् उदीक्ष्य यम् ।
सूर्यस्यापि भवेत्सूर्योह्यग्नेरग्निः प्रभोः प्रभोः ।<BR>
समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रम् आनन्दजम् पयः ॥२-४४-१८॥
श्रियश्च श्रीर्भवेदग्र्या कीर्त्याः क्षमाक्षमा ॥२-४४-१५॥<BR>
कुशचीरधरम् देवम् गच्छन्तमपराजितम् ।
दैवतम् दैवतानाम् च भूतानाम् भूतसत्तमः ।<BR>
सीतेवानुगता लक्ष्मीस्तस्य किम् नाम दुर्लभम् ॥२-४४-१९॥
तस्य केह्यगुणा देवि वने वा प्यथवा पुरे ॥२-४४-१६॥<BR><BR>
 
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।
पृथिव्या सह वैदेह्या श्रिया च पुरुष ऋषभः ।<BR>
लक्ष्मणोव्रजति ह्यग्रे तस्य किम् नाम दुर्लभम् ॥२-४४-२०॥
क्षिप्रम् तिसृभिर् एताभिः सह रामः अभिषेक्ष्यते ॥२-४४-१७॥<BR><BR>
 
निवृत्तवनवासम् तम् द्रष्टासि पुनरागतम् ।
दुह्खजम् विसृजन्ति अस्रम् निष्क्रामन्तम् उदीक्ष्य यम् ।<BR>
जहिशोकम् च मोहम् च देवि सत्यम् ब्रवीमि ते ॥२-४४-२१॥
समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रम् आनन्दजम् पयः ॥२-४४-१८॥<BR>
कुशचीरधरम् देवम् गच्छन्तमपराजितम् ।<BR>
सीतेवानुगता लक्ष्मीस्तस्य किम् नाम दुर्लभम् ॥२-४४-१९॥<BR><BR>
 
शिरसा चरणावेतौ वन्दमानमनिन्दिते ।
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।<BR>
पुनर्द्रक्ष्यसि कल्याणि! पुत्रं चन्द्रमिवोदितम् ॥२-४४-२२॥
लक्ष्मणोव्रजति ह्यग्रे तस्य किम् नाम दुर्लभम् ॥२-४४-२०॥<BR><BR>
 
पुनः प्रविष्टम् द्R^ष्ट्वा तमभिषिक्तम् महाश्रियम् ।
निवृत्तवनवासम् तम् द्रष्टासि पुनरागतम् ।<BR>
समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रमान्न्दजम् पयः ॥२-४४-२३॥
जहिशोकम् च मोहम् च देवि सत्यम् ब्रवीमि ते ॥२-४४-२१॥<BR><BR>
 
मा शोको देवि दुःखम् वा न राअमे दृअह्य्RWऽशिवम् ।
शिरसा चरणावेतौ वन्दमानमनिन्दिते ।<BR>
क्षिप्रम् द्रक्ष्यसि पुत्रम् त्वम् ससीतम् सह लक्ष्मणम् ॥२-४४-२४॥
पुनर्द्रक्ष्यसि कल्याणि! पुत्रं चन्द्रमिवोदितम् ॥२-४४-२२॥<BR><BR>
 
त्वया शेषोओ जनश्चैव समाश्वास्यो यदाऽनघे ।
पुनः प्रविष्टम् द्R^ष्ट्वा तमभिषिक्तम् महाश्रियम् ।<BR>
किमिदानीमिदम् देवि करोषि हृदि विक्लबम् ॥२-४४-२५॥
समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रमान्न्दजम् पयः ॥२-४४-२३॥<BR><BR>
 
नार्हा त्वम् शोचितुम् देवि यस्यास्ते राघवस्सुतः ।
मा शोको देवि दुःखम् वा न राअमे दृअह्य्RWऽशिवम् ।<BR>
न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥२-४४-२६॥
क्षिप्रम् द्रक्ष्यसि पुत्रम् त्वम् ससीतम् सह लक्ष्मणम् ॥२-४४-२४॥<BR><BR>
 
अभिवादयमानम् तम् दृष्ट्वा ससुहृदम् सुतम् ।
त्वया शेषोओ जनश्चैव समाश्वास्यो यदाऽनघे ।<BR>
मुदा अश्रु मोक्ष्यसे क्षिप्रम् मेघ लेका इव वार्षिकी ॥२-४४-२७॥
किमिदानीमिदम् देवि करोषि हृदि विक्लबम् ॥२-४४-२५॥<BR><BR>
 
पुत्रः ते वरदः क्षिप्रम् अयोध्याम् पुनर् आगतः ।
नार्हा त्वम् शोचितुम् देवि यस्यास्ते राघवस्सुतः ।<BR>
पाणिभ्याम् मृदुपीनाभ्याम् चरणौ पीडयिष्यति ॥२-४४-२८॥
न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥२-४४-२६॥<BR><BR>
 
अभिवादयमानम्अभिवाद्य तम्नमस्यन्तम् दृष्ट्वाशूरम् ससुहृदम् सुतम् ।<BR>
मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजि रिवाचलम् ॥२-४४-२९॥
मुदा अश्रु मोक्ष्यसे क्षिप्रम् मेघ लेका इव वार्षिकी ॥२-४४-२७॥<BR><BR>
 
आश्वासयन्ती विविधैश्च वाक्यै ।
पुत्रः ते वरदः क्षिप्रम् अयोध्याम् पुनर् आगतः ।<BR>
र्वाक्योपचारे कुशलानाद्या ।
पाणिभ्याम् मृदुपीनाभ्याम् चरणौ पीडयिष्यति ॥२-४४-२८॥<BR><BR>
रामस्य ताम् मातरमेवमुक्त्वा ।
देवी सुमित्राविरराम रामा ॥२-४४-३०॥
 
निशम्य तल् लक्ष्मण मातृ वाक्यम् ।
अभिवाद्य नमस्यन्तम् शूरम् ससुहृदम् सुतम् ।<BR>
रामस्य मातुर् नर देव पत्न्याः ।
मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजि रिवाचलम् ॥२-४४-२९॥<BR><BR>
सद्यः शरीरे विननाश शोकः ।
शरद् गतः मेघैव अल्प तोयः ॥२-४४-३१॥
 
आश्वासयन्ती विविधैश्च वाक्यै ।<BR>
र्वाक्योपचारे कुशलानाद्या ।<BR>
रामस्य ताम् मातरमेवमुक्त्वा ।<BR>
देवी सुमित्राविरराम रामा ॥२-४४-३०॥<BR><BR>
 
निशम्य तल् लक्ष्मण मातृ वाक्यम् ।<BR>
रामस्य मातुर् नर देव पत्न्याः ।<BR>
सद्यः शरीरे विननाश शोकः ।<BR>
शरद् गतः मेघैव अल्प तोयः ॥२-४४-३१॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-४४॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-४४॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]