"रामायणम्/अयोध्याकाण्डम्/सर्गः ४७" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४६|सर्गः ४६]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ४८|सर्गः ४८]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना ।
शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः ॥२-४७-१॥
 
शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥'''<BR><BR>
आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः ॥२-४७-२॥
 
ते विषादार्तवदना रहितास्तेन धिमता ।
प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना ।<BR>
कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥२-४७-३॥
शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः ॥२-४७-१॥<BR><BR>
 
धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः ।
शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः ।<BR>
नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् ॥२-४७-४॥
आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः ॥२-४७-२॥<BR><BR>
 
कथम् नाम महाबाहुः स तथाऽवितथक्रियः ।
ते विषादार्तवदना रहितास्तेन धिमता ।<BR>
भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः ॥२-४७-५॥
कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥२-४७-३॥<BR><BR>
 
यो नः सदा पालयति पिता पुत्रानिवौरसान् ।
धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः ।<BR>
कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः ॥२-४७-६॥
नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् ॥२-४७-४॥<BR><BR>
 
इहैव निधनम् यामो महाप्रस्थानमेव वा ।
कथम् नाम महाबाहुः स तथाऽवितथक्रियः ।<BR>
रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः ॥२-४७-७॥
भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः ॥२-४७-५॥<BR><BR>
 
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।
यो नः सदा पालयति पिता पुत्रानिवौरसान् ।<BR>
तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् ॥२-४७-८॥
कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः ॥२-४७-६॥<BR><BR>
 
किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद ।
इहैव निधनम् यामो महाप्रस्थानमेव वा ।<BR>
नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् ॥२-४७-९॥
रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः ॥२-४७-७॥<BR><BR>
 
सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना ।
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।<BR>
भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥२-४७-१०॥
तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् ॥२-४७-८॥<BR><BR>
 
निर्यातास्तेन वीरेण सह नित्यम् जितात्मना ।
किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद ।<BR>
विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् ॥२-४७-११॥
नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् ॥२-४७-९॥<BR><BR>
 
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।
सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना ।<BR>
विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः ॥२-४७-१२॥
भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥२-४७-१०॥<BR><BR>
 
ततः मार्ग अनुसारेण गत्वा किम्चित् क्षणम् पुनःमार्ग नाशात् विषादेन महता समभिप्लुतः ॥२-४७-१३॥
निर्यातास्तेन वीरेण सह नित्यम् जितात्मना ।<BR>
विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् ॥२-४७-११॥<BR><BR>
 
रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः ।
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।<BR>
किम् इदम् किम् करिष्यामः दैवेन उपहताइति ॥२-४७-१४॥
विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः ॥२-४७-१२॥<BR><BR>
 
ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः ।
ततः मार्ग अनुसारेण गत्वा किम्चित् क्षणम् पुनः<BR>मार्ग नाशात् विषादेन महता समभिप्लुतः ॥२-४७-१३॥<BR><BR>
अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् ॥२-४७-१५॥
 
आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः ।
रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः ।<BR>
आवर्तयन्त तऽश्रूणि नयनैः शोकपीडितैः ॥२-४७-१६॥
किम् इदम् किम् करिष्यामः दैवेन उपहताइति ॥२-४७-१४॥<BR><BR>
 
एषा रामेण नगरी रहिता नातिशोभते ।
ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः ।<BR>
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥२-४७-१७॥
अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् ॥२-४७-१५॥<BR><BR>
 
चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् ।
आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः ।<BR>
अपश्यन्निहतानन्दम् नगरम् ते विचेतसः ॥२-४७-१८॥
आवर्तयन्त तऽश्रूणि नयनैः शोकपीडितैः ॥२-४७-१६॥<BR><BR>
 
ते तानि वेश्मानि महाधनानि ।
एषा रामेण नगरी रहिता नातिशोभते ।<BR>
दुःखेन दुःखोपहता विशन्तः ।
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥२-४७-१७॥<BR><BR>
नैव प्रजज्ञुः स्वजनम् जनम् वा ।
निरीक्षमाणाः प्रविणष्टहर्षाः ॥२-४७-१९॥
 
चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् ।<BR>
अपश्यन्निहतानन्दम् नगरम् ते विचेतसः ॥२-४७-१८॥<BR><BR>
 
ते तानि वेश्मानि महाधनानि ।<BR>
दुःखेन दुःखोपहता विशन्तः ।<BR>
नैव प्रजज्ञुः स्वजनम् जनम् वा ।<BR>
निरीक्षमाणाः प्रविणष्टहर्षाः ॥२-४७-१९॥<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥'''
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]