"रामायणम्/अरण्यकाण्डम्/सर्गः ३१" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३०|सर्गः ३०]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३२|सर्गः ३२]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥'''<BR><BR>
 
त्वरमणः ततो गत्वा जनस्थानात् अकंपनः ।<BR>
प्रविश्य लंकाम् वेगेन रावणम् वाक्यम् अब्रवीत् ॥३-३१-१॥<BR><BR>
 
जनस्थान स्थिता राजन् रक्षसा बहवो हताः ।<BR>
खरः च निहतः संख्ये क्थम्चित् अहम् आगतः ॥३-३१-२॥<BR><BR>
 
एवम् उक्तो दशग्रीवः क्रुद्धः संरकत लोचनः ।<BR>
अकंपनम् उवाच इदम् निर्दहन् इव तेजसा ॥३-३१-३॥<BR><BR>
 
केन भीमम् जनस्थानम् हतम् मम परासुना ।<BR>
को हि सर्वेषु लोकेषु गतिम् न अधिगमिष्यति ॥३-३१-४॥<BR><BR>
 
न हि मे विप्रियम् कृता शक्यम् मघवता सुखम् ।<BR>
प्रप्तुम् वैश्रवणेन अपि न यमेन च विष्णुना ॥३-३१-५॥<BR><BR>
 
कालस्य च अपि अहम् कलो दहेयम् अपि पावकम् ।<BR>
मृत्युम् मरण धर्मेण संयोजयितुम् उत्सहे ॥३-३१-६॥<BR><BR>
 
वातस्य तरसा वेगम् निहन्तुम् अपि च उत्सहे ।<BR>
दहेयम् अपि संक्रुद्धः तेजसा आदित्य पावकौ ॥३-३१-७॥<BR><BR>
 
तथा क्रुद्धम् दशग्रीवम् कृतांजलिः अकंपनः ।<BR>
भयात् संदिग्धया वचा रावणम् याचते अभयम् ॥३-३१-८॥<BR><BR>
 
दशग्रीवो अभयम् तस्मै प्रददौ रक्षसाम् वरः ।<BR>
स विस्रब्धो अब्रवीत् वाक्यम् असंदिग्धम् अकंपनः ॥३-३१-९॥<BR><BR>
 
पुत्रो दशरथः ते सिंह संहननो युवा ।<BR>
रामो नाम महास्कंधो वृत्त आयत महाभुजः ॥३-३१-१०॥<BR><BR>
 
श्यामः पृथुयशाः श्रीमान् अतुल्य बल विक्रमः ।<BR>
हतः तेन जनस्थाने खरः च सह दूषणः ॥३-३१-११॥<BR><BR>
 
अकंपन वचः श्रुत्वा रावणो राक्षसाधिप ।<BR>
नागेन्द्र इव निःश्वस्य इदम् वचनम् अब्रवीत् ॥३-३१-१२॥<BR><BR>
 
स सुरेन्द्रेण संयुक्तो रामः सर्व अमरैः सह ।<BR>
उपयातो जनस्थानम् ब्रूहि कच्चित् अकंपन ॥३-३१-१३॥<BR><BR>
 
रावणस्य पुनर् वाक्यम् निशम्य तद् अकंपनः ।<BR>
आचचक्षे बलम् तस्य विक्रमम् च महात्मनः ॥३-३१-१४॥<BR><BR>
 
रामो नाम महातेजाः श्रेष्टः सर्व धनुष्मताम् ।<BR>
दिव्य अस्त्र गुण संपन्नः परम्धर्म गतो युधि ॥३-३१-१५॥<BR><BR>
 
तस्य अनुरूपो बलब्वान् रक्ताक्षो दुन्दुभि स्वनः ।<BR>
कनीयान् लक्ष्मणो भ्राता राका शशि निभ आननः ॥३-३१-१६॥<BR><BR>
 
स तेन सह संयुक्तः पावकेन अनिलो यथा ।<BR>
श्रीमान् राज वरः तेन जनस्थानम् निपातितम् ॥३-३१-१७॥<BR><BR>
 
न एव देवा महत्मनो न अत्र कार्या विचारणा ।<BR>
शरा रामेण तु उत्सृष्टा रुक्मपुंखाः पतत्रिणः ॥३-३१-१८॥<BR>
सर्पाः पंचानना भूत्वा भक्षयन्ति स्म राक्षसान् ।<BR><BR>
 
येन येन च गच्छन्ति राक्षसा भय कर्शिताः ॥३-३१-१९॥<BR>
तेन तेन स्म पश्यन्ति रामम् एव अग्रतः स्थितम् ।<BR>
इत्थम् विनाशितम् जनस्थानम् तेन तव अनघ ॥३-३१-२०॥<BR><BR>
 
अकंपन अचः श्रुत्वा रावणो वाक्यम् अब्रवीत् ।<BR>
गमिष्यामि जनस्थनम् रामम् हन्तुम् स लक्ष्मणम् ॥३-३१-२१॥<BR><BR>
 
अथ एवम् उक्ते वचने प्रोवाच इदम् अकंपनः ।<BR>
श्रुणु राजन् यथा वृत्तम् रामस्य बल पौरुषम् ॥३-३१-२२॥<BR><BR>
 
असाध्यः कुपितो रामो विक्रमेण महायशाः ।<BR>
आप गायाः तु पूर्णाया वेगम् परिहरेत् शरैः ॥३-३१-२३॥<BR><BR>
 
स तारा ग्रह नक्षत्रम् नभः च अपि अवसादयेत् ।<BR>
असौ रामः तु सीदन्तीम् श्रीमान् अभ्युद्धरेत् महीम् ॥३-३१-२४॥<BR><BR>
 
भित्वा वेलाम् समुद्रस्य लोकान् आप्लावयेत् विभुः ।<BR>
वेगम् वा अपि समुद्रस्य वाअयुम् वा विधमेत् शरैः ॥३-३१-२५॥<BR><BR>
 
संहृत्य वा पुनर् लोकान् विक्रमेण महायशाः ।<BR>
शकतः श्रेष्ठः स पुरुषः स्रष्टुम् पुनर् अपि प्रजाः ॥३-३१-२६॥<BR><BR>
 
न हि रामो दशग्रीव शक्यो जेतुम् रणे त्वया ।<BR>
रक्षसाम् वा अपि लोकेन स्वर्गः पाप जनैः इव ॥३-३१-२७॥<BR><BR>
 
न तम् वध्यम् अहम् मन्ये सर्वैः देव असुरैः अपि ।<BR>
अयम् अस्य वध उपाय तत् एकमनाः शृउणु ॥३-३१-२८॥<BR><BR>
 
भार्या तस्य उत्तमा लोके सीता नाम सुमध्यमा ।<BR>
श्यामा सम विभक्त अंगी स्त्री रत्नम् रत्न बूषिता ॥३-३१-२९॥<BR><BR>
 
न एव देवी न गन्धर्वी न अप्सरा न च पन्नगी ।<BR>
तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत् ॥३-३१-३०॥<BR><BR>
 
तस्य अपहर भार्याम् त्वम् तम् प्रमथ्य महावने ।<BR>
सीताया रहितो रामो न च एव हि भविष्यति ॥३-३१-३१॥<BR><BR>
 
अरोचयत् तद् वाक्यम् रावणो राक्षस अधिपः ।<BR>
चिंतयित्वा महाबाहुः अकंपनम् उवाच ॥३-३१-३२॥<BR><BR>
 
बाढम् कल्यम् गमिष्यामि हि एकः सारथिना सह ।<BR>
आनेष्यामि च वैदेहीम् इमाम् हृष्टो महा पुरीम् ॥३-३१-३३॥<BR><BR>
 
तत् एवम् उक्त्वा प्रययौ खर युक्तेन रावणः ।<BR>
रथेन आदित्य वर्णेन दिशः सर्वाः प्रकाशयन् ॥३-३१-३४॥<BR><BR>
 
स रथो राक्षस इंद्रस्य नक्षत्र पथगो महान् ।<BR>
चंचूर्यमानः शुशुभे जलदे चंद्रमा इव ॥३-३१-३५॥<BR><BR>
 
स दूरे च आश्रमम् गत्वा ताटकेयम् उपागतम् ।<BR>
मारीचेन अर्चितो राजा भक्ष्य भोज्यैः अमानुषैः ॥३-३१-३६॥<BR><BR>
 
तम् स्वयम् पूजयित्वा तु आसनेन उदकेन च ।<BR>
अर्थ उपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३१-३७॥<BR><BR>
 
कश्चित् सुकुशलम् राजन् लोकानाम् राक्षसाधिप ।<BR>
आशंके न अथ जाने त्वम् यतः तूर्णम् उपागतम् ॥३-३१-३८॥<BR><BR>
 
एवम् उक्तो महातेजा मारीचेन स रावण ।<BR>
ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३१-३९॥<BR><BR>
 
आरक्षो मे हतः तात रामेण अक्लिष्ट कारिणा ।<BR>
जनस्थानम् अवध्यम् तत् सर्वम् युधि निपातितम् ॥३-३१-४०॥<BR>
तस्य मे कुरु साचिव्यम् तस्य भार्य अपहरणे ।<BR><BR>
 
राक्षसेन्द्र वचः श्रुत्वा मारीचो वाक्यम् अब्रवीत् ॥३-३१-४१॥<BR>
आख्याता केन वा सीता मित्र रूपेण शत्रुणा ।<BR>
त्वया राक्षस शार्दूल को न नंदति नंदितः ॥३-३१-४२॥<BR><BR>
 
सीताम् इह आनस्व इति को ब्रवीति ब्रवीहि मे ।<BR>
रक्षो लोकस्य सर्वस्य कः शृंगम् च्छेत्तुम् इच्छति ॥३-३१-४३॥<BR><BR>
 
प्रोत्साहयति यः च त्वम् स च शत्रुः असंशयम् ।<BR>
आशी मुखात् दंष्ट्राम् उद्धर्तुम् च इच्छति त्वया ॥३-३१-४४॥<BR><BR>
 
कर्मणा अनेन केन असि कापथम् प्रतिपादितः ।<BR>
सुख सुप्तस्य ते राजन् प्रहृतम् केन मूर्धनि ॥३-३१-४५॥<BR><BR>
 
विशुद्ध वंश अभिजना अग्र हस्तः<BR>तेजोहस्तःतेजो मदः संस्थित दोर्??? विषाणः ।<BR>
उदीक्षितुम् रावण न इह युक्तः<BR>सयुक्तःस संयुगे राघव गन्धि हस्ती ॥३-३१-४६॥<BR><BR>
 
असौ रण अन्तः स्थिति संधि वालः<BR>विदग्धवालःविदग्ध रक्षो मृग हा नृसिंहः ।<BR>
सुप्तः त्वया बोधयितुम् न शक्यः<BR>शारांगशक्यःशारांग पुर्णो निशित असि दंष्ट्Rअः ॥३-३१-४७॥<BR><BR>
 
चापापहारे भुज वेग पंके<BR>शरपंकेशर ऊर्मिमाले सु महा आहव ओघे ।<BR>
न राम पाताल मुखे अति घोरे<BR>प्रस्कन्दितुम्घोरेप्रस्कन्दितुम् राक्षस राज युक्तम् ॥३-३१-४८॥<BR><BR>
 
प्रसीद लंकेश्वर राक्षसेन्द्र<BR>लंकाम्राक्षसेन्द्रलंकाम् प्रसन्नो भव साधु गच्छ ।<BR>
त्वम् स्वेषु दारेषु रमस्व नित्यम्<BR>रामःनित्यम्रामः स भार्यो रमताम् वनेषु ॥३-३१-४९॥<BR><BR>
 
एवम् उक्तो दशग्रीवो मारीचेन स रावणः ।<BR>
न्यवर्तत पुरीम् लंकाम् विवेश च गृह उत्तमम् ॥३-३१-५०॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]