"रामायणम्/अरण्यकाण्डम्/सर्गः ४७" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४६|सर्गः ४६]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४८|सर्गः ४८]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥'''<BR><BR>
 
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा ।<BR>
परिव्राजक रूपेण शशंस आत्मानम् आत्मना ॥३-४७-१॥<BR><BR>
 
ब्राह्मणः च अतिथिः च एष अनुक्तो हि शपेत माम् ।<BR>
इति ध्यात्वा मुहूर्तम् तु सीता वचनम् अब्रवीत् ॥३-४७-२॥<BR><BR>
 
दुहिता जनकस्य अहम् मैथिलस्य महात्मनः ।<BR>
सीता नाम्ना अस्मि भद्रम् ते रामस्य महिषी प्रिया ॥३-४७-३॥<BR><BR>
 
उषित्वा द्वा दश समाः इक्ष्वाकूणाम् निवेशने ।<BR>
भुंजाना मानुषान् भोगान् सर्व काम समृद्धिनी ॥३-४७-४॥<BR><BR>
 
तत्र त्रयो दशे वर्षे राज अमंत्र्यत प्रभुः ।<BR>
अभिषेचयितुम् रामम् समेतो राज मन्त्रिभिः ॥३-४७-५॥<BR><BR>
 
तस्मिन् संभ्रियमाणे तु राघवस्य अभिषेचने ।<BR>
कैकेयी नाम भर्तारम् मम आर्या याचते वरम् ॥३-४७-६॥<BR><BR>
 
प्रतिगृह्य तु कैकेयी श्वशुरम् सुकृतेन मे ।<BR>
मम प्रव्राजनम् भर्तुर् भरतस्य अभिषेचनम् ॥३-४७-७॥<BR>
द्वौ अयाचत भर्तारम् सत्यसंधम् नृपोत्तमम् ।<BR><BR>
 
न अद्य भोक्ष्ये न च स्वप्स्ये न पास्ये कदाचन ॥३-४७-८॥<BR>
एष मे जीवितस्य अन्तो रामो यदि अभिषिच्यते ।<BR>
इति ब्रुवाणाम् कैकेयीम् श्वशुरो मे स पार्थिवः ॥३-४७-९॥<BR>
अयाचत अर्थैः अन्वर्थैः न च यांचाम् चकार सा ।<BR><BR>
 
मम भर्ता महातेजा वयसा पंच विंशकः ॥३-४७-१०॥<BR>
अष्टा दश हि वर्षाणि मम जन्मनि गण्यते ।<BR><BR>
 
राम इति प्रथितो लोके सत्यवान् शीलवान् शुचिः ॥३-४७-११॥<BR>
विशालाक्षो महाबाहुः सर्व भूत हिते रतः ।<BR><BR>
 
कामार्तः च महाराजः पिता दशरथः स्वयम् ॥३-४७-१२॥<BR>
कैकेय्याः प्रिय कामार्थम् तम् रामम् न अभिषेचयत् ।<BR><BR>
 
अभिषेकाय तु पितुः समीपम् रामम् आगतम् ॥३-४७-१३॥<BR>
कैकेयी मम भर्तारम् इति उवाच द्रुतम् वचः ।<BR><BR>
 
तव पित्रा समाज्ञप्तम् मम इदम् शृणु राघव ॥३-४७-१४॥<BR>
भरताय प्रदातव्यम् इदम् राज्यम् अकण्टकम् ।<BR><BR>
 
त्वया तु खलु वस्तव्यम् नव वर्षाणि पंच च ॥३-४७-१५॥<BR>
वने प्रव्रज काकुत्स्थ पितरम् मोचय अनृतात् ।<BR><BR>
 
तथा इति उवाच ताम् रामः कैकेयीम् अकुतो भयः ॥३-४७-१६॥<BR>
चकार तत् वचः तस्या मम भर्ता दृढ व्रतः ।<BR><BR>
 
दद्यात् न प्रतिगृह्णीयात् सत्यम् ब्रूयात् न च अनृतम् ॥३-४७-१७॥<BR>
एतत् ब्राह्मण रामस्य व्रतम् ध्रुवम् अनुत्तमम् ।<BR><BR>
 
तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥३-४७-१८॥<BR>
रामस्य पुरुषव्याघ्रः सहायः समरे अरिहा ।<BR><BR>
 
स भ्राता लक्ष्मणो नाम धर्म चारी दृढ व्रतः ॥३-४७-१९॥<BR>
अन्वगच्छत् धनुष् पाणिः प्रव्रजंतम् मया सह ।<BR><BR>
 
जटी तापस रूपेण मया सह सह अनुजः ॥३-४७-२०॥<BR>
प्रविष्टो दंडकारण्यम् धर्म नित्यो धृढ व्रतः ।<BR><BR>
 
ते वयम् प्रच्युता राज्यात् कैकेय्याः तु कृते त्रयः ॥३-४७-२१॥<BR>
विचराम द्विज श्रेष्ठ वनम् गंभीरम् ओजसा ।<BR><BR>
 
समाश्वस मुहूर्तम् तु शक्यम् वस्तुम् इह त्वया ॥३-४७-२२॥<BR>
आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् ।<BR>
रुरून् गोधान् वराहान् च हत्वा आदाय अमिषान् बहु ॥३-४७-२३॥<BR><BR>
 
सः त्वम् नाम च गोत्रम् च कुलम् आचक्ष्व तत्त्वतः ।<BR>
एकः च दण्डकारण्ये किम् अर्थम् चरसि द्विज ॥३-४७-२४॥<BR><BR>
 
एवम् ब्रुवत्याम् सीतायाम् राम पत्नीआम् महाबलः ।<BR>
प्रत्युवाच उत्तरम् तीव्रम् रावणो राक्षसाधिपः ॥३-४७-२५॥<BR><BR>
 
येन वित्रासिता लोकाः स देव असुर मानुषा ।<BR>
अहम् सः रावणो नाम सीते रक्षो गण ईश्वरः ॥३-४७-२६॥<BR><BR>
 
त्वाम् तु कांचन वर्ण आभाम् दृष्ट्वा कौशेय वासिनीम् ।<BR>
रतिम् स्वकेषु दारेषु न अधिगच्छामि अनिन्दिते ॥३-४७-२७॥<BR><BR>
 
बह्वीनाम् उत्तम स्त्रीणाम् आहृतानाम् इतः ततः ।<BR>
सर्वासाम् एव भद्रम् ते मम अग्र महिषी भव ॥३-४७-२८॥<BR><BR>
 
लंका नाम समुद्रस्य मध्ये मम महापुरी ।<BR>
सागरेण परिक्षिप्ता निविष्टा गिरि मूर्धनि ॥३-४७-२९॥<BR><BR>
 
तत्र सीते मया सार्धम् वनेषु विचरिष्यसि ।<BR>
न च अस्य वन वासस्य स्पृहयिष्यसि भामिनि ॥३-४७-३०॥<BR><BR>
 
पंच दास्यः सहस्राणि सर्व आभरण भूषिताः ।<BR>
सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥३-४७-३१॥<BR><BR>
 
रावणेन एवम् उक्ता तु कुपिता जनक आत्मजा ।<BR>
प्रत्युवाच अनवद्यांगी तम् अनादृत्य राक्षसम् ॥३-४७-३२॥<BR><BR>
 
महा गिरिम् इव अकंप्यम् महेन्द्र सदृशम् पतिम् ।<BR>
महा उदधिम् इव अक्षोभ्यम् अहम् रामम् अनुव्रता ॥३-४७-३३॥<BR><BR>
 
सर्व लक्षण संपन्नम् न्यग्रोध परि मण्डलम् ।<BR>
सत्य संधम् महाभागम् रामम् अनुव्रता ॥३-४७-३४॥<BR><BR>
 
महाबाहुम् महोरस्कम् सिंह विक्रांत गामिनम् ।<BR>
नृसिंहम् सिंह संकाशम् अहम् रामम् अनुव्रता ॥३-४७-३५॥<BR><BR>
 
पूर्ण चन्द्र आननम् वीरम् राज वत्सम् जितेन्द्रियम् ।<BR>
पृथु कीर्तिम् महाबाहुम् अहम् रामम् अनुव्रता ॥३-४७-३६॥<BR><BR>
 
त्वम् पुनः जंबुकः सिंहीम् माम् इह इच्छसि दुर्लभाम् ।<BR>
न अहम् शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा ॥३-४७-३७॥<BR><BR>
 
पादपान् कांचनान् नूनम् बहून् पश्यसि मंदभाक् ।<BR>
राघवस्य प्रियाम् भार्याम् यः त्वम् इच्छसि राक्षस ॥३-४७-३८॥<BR><BR>
 
क्षुधितस्य च सिंहस्य मृग शत्रोः तरस्विनः ।<BR>
आशी विषस्य वदनात् दम्ष्ट्राम् आदातुम् इच्छसि ॥३-४७-३९॥<BR><BR>
 
मंदरम् पर्वत श्रेष्ठम् पाणिना हर्तुम् इच्छसि ।<BR>
काल कूटम् विषम् पीत्वा स्वस्तिमान् गंतुम् इच्छसि ॥३-४७-४०॥<BR><BR>
 
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् ।<BR>
राघवस्य प्रियाम् भार्याम् अधिगंतुम् त्वम् इच्छसि ॥३-४७-४१॥<BR><BR>
 
अवसज्य शिलाम् कण्ठे समुद्रम् तर्तुम् इच्छसि ।<BR>
सूर्या चन्द्रमसौ च उभौ प्राणिभ्याम् हर्तुम् इच्छसि ॥३-४७-४२॥<BR>
यो रामस्य प्रियाम् भार्याम् प्रधर्षयितुम् इच्छसि ।<BR><BR>
 
अग्निम् प्रज्वलितम् दृष्ट्वा वस्त्रेण आहर्तुम् इच्छसि ॥३-४७-४३॥<BR>
कल्याण वृत्ताम् यो भार्याम् रामस्य हर्तुम् इच्छसि ।<BR><BR>
 
अयो मुखानाम् शूलानाम् अग्रे चरितुम् इच्छसि ।<BR>
रामस्य सदृशीम् भार्याम् यो अधिगंतुम् त्वम् इच्छसि ॥३-४७-४४॥<BR><BR>
 
यद् अंतरम् सिंह शृगालयोः वने<BR>यद्वनेयद् अंतरम् स्यन्दनिका समुद्रयोः ।<BR>
सुर अग्र्य सौवीरकयोः यद् अंतरम्<BR>तद्अंतरम्तद् अंतरम् दाशरथेः तव एव च ॥३-४७-४५॥<BR><BR>
 
यद् अंतरम् कांचन सीस लोहयोः<BR>यद्लोहयोःयद् अंतरम् चन्दन वारि पंकयोः ।<BR>
यद् अंतरम् हस्ति बिडालयोः वने<BR>तद्वनेतद् अंतरम् दशरथेः तव एव च ॥३-४७-४६॥<BR><BR>
 
यद् अंतरम् वायस वैनतेययोः<BR>यद्वैनतेययोःयद् अंतरम् मद्गु मयूरयोः अपि ।<BR>
यद् अंतरम् हंस गृध्रयोः वने<BR>तद्वनेतद् अंतरम् दाशरथेः तव एव च ॥३-४७-४७॥<BR><BR>
 
तस्मिन् सहस्राक्ष सम प्रभावे<BR>रामेप्रभावेरामे स्थिते कार्मुक बाण पाणौ ।<BR>
हृता अपि ते अहम् न जराम् गमिष्ये<BR>वज्रम्गमिष्येवज्रम् यथा मक्षिकया अवगीर्णम् ॥३-४७-४८॥<BR><BR>
 
इति इव तत् वाक्यम् अदुष्ट भावा<BR>सुदुष्टम्भावासुदुष्टम् उक्त्वा रजनी चरम् तम् ।<BR>
गात्र प्रकंपात् व्यथिता बभूव<BR>वातबभूववात उद्धता सा कदली इव तन्वी ॥३-४७-४९॥<BR><BR>
 
ताम् वेपमानाम् उपलक्ष्य सीताम्<BR>ससीताम्स रावणो मृत्यु सम प्रभावः ।<BR>
कुलम् बलम् नाम च कर्म च आत्मनः<BR>समाचचक्षेआत्मनःसमाचचक्षे भय कारण अर्थम् ॥३-४७-५०॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]