"अग्निपुराणम्/अध्यायः २९८" इत्यस्य संस्करणे भेदः

No edit summary
→‎गोनसादिचिकित्सा: अग्निपुराणम् using AWB
पङ्क्तिः ३४:
 
संयोज्याश्चतुरो योगा लेपादौ वृश्चिकापहाः ।।
ओं नमो भगवते रुद्राय चिवि छिन्द किरि
 
भिन्द खङ्गेन छेदय शुलेन भेदय चक्रेण दारय
पङ्क्तिः ७२:
पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं ।। २९८.२१ ।।
 
इत्यादिमहापुराणे आग्नेये गोनसादिचिकित्सा नाम अष्टनवत्यधिकद्विशततमोऽध्यायः ।।
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२९८" इत्यस्माद् प्रतिप्राप्तम्