"पञ्चतन्त्रम् ०४ग" इत्यस्य संस्करणे भेदः

पङ्क्तिः १४१:
राक्षसॊऽप्य् आह-ब्राह्मण! चौरॊऽयं गॊ-युगं तॆऽपहर्तुम् इच्छति।<br>
<br>
एवं श्रुत्वॊत्थाय ब्राह्मणः सावधानॊ भूत्वॆष्ट-दॆवता-मंत्र-ध्यानॆनात्मानं राक्षसाद् उद्गूर्णउद्-गूर्ण-लगुडॆन चौराद् गॊ-युगं ररक्ष।<br>
<br>
[http://puranastudy.freevar.com/pur_index14/drona.htm '''द्रोण - गोयुगल - ब्रह्मराक्षस कथायाः विवेचनम्''']
---<br>
<br>
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०४ग" इत्यस्माद् प्रतिप्राप्तम्