विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १३१-१३५

← अध्यायाः १२६-१३० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १३१-१३५
वेदव्यासः
अध्यायाः १३६-१४० →

3.131
।। मार्कण्डेय उवाच ।।
इमां तथान्यां वक्ष्यामि द्वितीयां सर्वकामदाम् ।।
यामुपोष्य नरः कामान्सर्वानाप्नोत्यभीप्सितान् ।। १ ।।
चैत्रद्वितीयां संप्राप्य शुक्लपक्षस्य मानवः ।।
दिनावसाने कुर्वीत सम्यक् स्नानं नदीजले ।। २ ।।.
बालेन्दुमण्डलं कृत्वा पूजयेच्छ्वेतवर्णकैः ।।
श्वेतैः पुष्पैः फलैश्चैव परमान्नेन भूरिणा ।। ३ ।।।
ईक्षुनेक्षुविकारैर्वा गुडेन लवणेन वा ।।
दिनावसाने देवेशं पूजयित्वा निशाकरम् ।।४।।
घृतेन हवनं कृत्वा नक्तं भुञ्जीत वाग्यतः ।।
ततस्तैलेन हरितं भक्षयेत्सकृदेव च ।।५।।
एतद्व्रतं नरः कृत्वा सम्यक् संवत्सरं शुचिः ।।
सौभाग्यं महदाप्नोति स्वर्गलोकं च गच्छति ।।६।।
एतत्पवित्रं रिपु नाशकारि सौभाग्यदं रोगहरं च राजन्।।
प्रोक्तं व्रतं यादववंशमुख्य कार्यं प्रयत्नेन तथा स्त्रियापि।।७।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बालेन्दुद्वितीयाव्रतवर्णनो नामैकत्रिंशदुत्तरशततमोऽध्यायः ।। १३१ ।।
3.132
मार्कण्डेय उवाच ।।
अशून्यशयनां राजन्द्वितीयां शृण्वतो मम ।।
यामुपोष्य न वैधव्यं प्रयाति स्त्री कथञ्चन ।। १ ।।
पत्नीवियोगं च नरो नासादयति कर्हिचित् ।।
कृष्णपक्षद्वितीयायां ग्राह्या सा श्रवणे तिथिः ।। २ ।।
स्वास्तीर्णे शयने विष्णुं लक्ष्मीं देवीं तथैव च ।।
संपूजयेत्फलैः पुष्पैर्गन्धैरर्घैश्च भार्गव ।। ३ ।।
नैवेद्यं च ततो दद्याद्दीपं धूपं च शक्तितः ।।
ततः संपूज्य देवेशं जपेन्मन्त्रमिमं शुचिः ।।४।।
श्रीवत्सधारिञ्श्रीकान्त श्रीवास श्रीपतेऽच्युत ।।
गार्हस्थं मा प्रणाशं मे यातु धर्मार्थ कामदम् ।। ५ ।।
अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ।।
पितरो मा प्रणश्यन्तु मत्तो दांपत्यभेदतः ।। ६ ।।
लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान् ।।
तथा कलत्रसंबन्धो देव मा मे विनश्यतु ।। ७ ।।
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा ।।
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ।। ८ ।।
एवं प्रसाद्य देवेशं नक्तं भुञ्जीत वाग्यतः ।।
ब्राह्मणाय द्वितीयेह्नि प्रदद्याच्चैव दक्षिणाम्।।९।।
शयने च द्विजेन्द्राय गते मास चतुष्टये।।
तस्य जन्मत्रयं राजन्गृहभङ्गो न जायते।।3.132.१०।।
अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः ।।
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः।।११।।
वैधव्यहीना सुभगा विरोगा पतिव्रता धर्मपरा च साध्वी ।।
रूपेण युक्ता न भयान्विता च नारी भवेत्सर्वगुणोपपन्ना ।।१२।।
इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अशून्यशयनद्वितीयाव्रतकथनो नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ।। १३२ ।।
3.133
मार्कण्डेय उवाच ।।
शुक्लपक्ष तृतीयायां सोपवासो जितेन्द्रियः ।।
मण्डलत्रितयं कुर्याद्वर्णकेन पृथक्पृथक् ।। १ ।।
मण्डलं दक्षिणे भागे श्वेतं कुर्यान्नरो भवेत ।।
रक्तं मध्येऽप्यधः कुर्यादुदक्छ्वेतं ध्रुवस्य तु।। २ ।।
विष्णोः पदत्रयं तेषु पूज्यं स्यान्मण्डलेषु च ।।
भूमौ च प्रथमं पादं द्वितीयं सूर्यमण्डले ।। ३ ।।
तृतीयं तु ध्रुवे देवे पूजयेत्प्रयतः शुचिः ।।
यथा मण्डलवर्णाङ्को गन्धमाल्यादिभिर्द्विज ।। ४ ।।
तद्विष्णोः परमित्येव होममन्त्रो विधीयते ।।
त्रिविक्रमायेति तथा स्त्रीशूद्रस्य द्विजोत्तम ।। ५ ।।
अक्षतानि तिलान्याज्यं होमयेत्संयुतं त्रयम् ।।
ताम्ररौप्यसुवर्णानि शक्त्या दद्यात्तु दक्षिणाम् ।। ६ ।।
भोजनं च त्रिमधुरं भोजयेद्ब्राह्मणोत्तमम् ।।
प्राणयात्रां च कुर्वीत त्रिगव्येन च तद्दिनम् ।। ७ ।।
एवं वर्षत्रयं कृत्वा व्रतान्ते वै त्रिहायनम् ।।
ब्राह्मणाय तु गां दत्त्वा सर्वान्कामानवाप्नुयात् ।। ८ ।।
भूमौ तथान्तरिक्षे च दिवि चैव नरोत्तम ।।
गतिस्तस्या प्रतिहता भवत्यरिनिषूदन ।। ९ ।।
त्रीणि वर्षसहस्राणि सर्वगस्याविचारिणः ।।
मानसं वाचिकं चैव कायिकं च विमुञ्चति ।। 3.133.१० ।।
सर्वपापं महाभाग मनुष्यो जायते तया ।।
कुले धनाढ्यो भवति रूपद्रविणसंयुते ।। ११ ।
विरोगः सर्वसिद्धार्थस्त्रिवर्गस्य च साधकः ।।
कृत्वा द्वादशवर्षाणि विष्णुलोके महीयते ।। १२ ।।
तत्रापि नित्यं वरदं वरेण्यं लक्ष्मीसहायं पुरुषं पुराणम् ।।
पश्यत्यमोघं विभुमप्रतर्क्यं सनातनं दुःखविनाशहेतुम।। ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे त्रिविक्रमव्रतवर्णनो नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ।। १३३ ।।
।। मार्कण्डेय उवाच ।।
द्वितीयं तव वक्ष्यामि शृणु त्रैविक्रमं व्रतम् ।।
भूमिस्तु प्रथमः पादो ह्यन्तरिक्षं तथा परम् ।। १ ।।
तृतीयश्च दिवं ज्ञेयो देवदेवस्य चक्रिणः ।।
भुवः पतिः स्मृतो वह्निरन्तरिक्षं तथा परम् ।। २ ।।
दिवः पतिस्तथा सूर्यस्तच्च विष्णोः पदत्रयम् ।।
ज्येष्ठशुक्लतृतीयायां सोपवासो जितेन्द्रियः ।। ३ ।।
कल्ये कूपजलस्नातो वह्निं सम्पूजयेन्नरः ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।। ४ ।।
नदीजले तत. स्नात्वा मध्यं प्राप्ते दिवाकरे ।।
वायोः संपूजनं कृत्वा सक्तून्दद्याद्द्विजातये ।। ५ ।।
स्नात्वा च सरसीतोये सायं सूर्यं समर्चयेत् ।।
ततश्च नक्तं चाश्नीयाद्धविष्यं वाग्यतः शुचिः ।। ६ ।।
एवं संवत्सरे राजन्कृत्वा व्रतमतन्द्रितः ।।
समापयित्वा वैशाखे दद्याद्विप्रेषु दक्षिणाम् ।। ७ ।।
ताम्रं रूप्यं सुवर्णं च त्रीणि लोहानि यादव ।।
वासोयुगं च सोष्णीषं त्रीणि वासांसि चाप्यथ ।। ८ ।।
उपानहो युगं छत्रं त्रीणि चेमानि भक्तितः ।।
एतत्संवत्सरं कृत्वा नरस्त्रैविक्रमं व्रतम् ।। ९ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
विमानेनार्कवर्णेन किङ्किणीजालमालिना ।। 3.134.१० ।।
देवराजगणाढ्येन वीणामुरजनादिना ।।
अन्नमायुः सुताश्चैव प्रसन्ने गरुडध्वजे ।।११।।
आक्रान्तलोकत्रितयस्य तस्य पदत्रयं धर्मभृतां वरिष्ठ ।।
संपूज्य कामान्मनुजा लभन्ते गतिं यथेष्टां पुरुषप्रवीर ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे द्वितीयत्रैविक्रमव्रतकथनो नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः ।। १३४ ।।
3.135
मार्कण्डेय उवाच ।।
व्याख्यातं ते महाभाग तव त्रैविकमं व्रतम ।।
तृतीयं नृपशार्दूल तन्मे निगदतः शृणु ।। १ ।।
ज्येष्ठ शुक्लतृतीयायां नरः सम्यगुपोषितः ।।
भुवस्संपूजनं कुर्याद्धूपमाल्यानुलेपनैः ।। २ ।।
दीपैरन्नैश्च विविधैर्दद्याद्विप्रेषु दक्षिणाम् ।।
बीजपूर्णानि पात्राणि सहिरण्यानि शक्तितः ।। ३ ।।
पूजैवमन्तरिक्षस्य ह्याषाढेति विधीयते ।।
दक्षिणा तत्र दातव्या वासोयुग्मं द्विजातये ।। ४ ।।
दिवः पूजा च कर्तव्या श्रावणे प्राग्वदेव तु ।।
छत्रं चोपानहो युग्मं दक्षिणां तत्र दापयेत् ।। ५ ।।
एवं मासत्रयेणेह पारणं प्रथमं भवेत् ।।
मासत्रयेण चान्यत्तु मासत्रय्यं पुनस्ततः ।। ६ ।।
ततो मासत्रयेणान्यमेनमब्देन चानघ ।।
विज्ञेयं धर्मनित्यस्य पारणानां चतुष्टयम् ।। ७ ।।
प्रथमं पारणं कृत्वा अग्निष्टोमफलं लभेत ।।
अतिरात्रफलं राजन्द्वितीये पारणे तथा ।। ८ ।।
तृतीये पारणे विद्वान्वाजपेयफलं लभेत ।।
चतुर्थे पारणे प्रोक्तं राजसूयस्य यत्फलम् ।। ९ ।।
विमानेनार्कवर्णेन किङ्किणीजालमालिना ।।
हंसयुक्तेन दिव्येन वीणामुरजनादिना ।। 3.135.१० ।।
वराप्सरोगणाढ्येन कामुकेनापि चारुणा ।।
यथेष्टगामी भवति बहुकालमसंशयम् ।। ११ ।।
मानुष्ये जन्म चासाद्य त्रिशुक्लत्वमवाप्नुयात् ।।
विद्या जन्म तथा कर्म नात्र कार्या विचारणा ।। १२ ।।
त्रिविक्रमस्याप्रतिमस्य तस्य चराचरेशस्य पदत्रयं च ।।
यः पूजयेत्तस्य भवन्ति कामाः सर्वे समृद्धा न हि संशयोऽत्र ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तृतीयत्रैविक्रमव्रतवर्णनो नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः ।। १३५ ।।