विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४३

← अध्यायः १४२ विष्णुधर्मोत्तरपुराणम्
अध्यायः १४३
वेदव्यासः
अध्यायः १४४ →

।। वज्र उवाच ।। ।।
कस्मै श्राद्धं न दातव्यं केन भुक्तं महाफलम् ।।
भवतीह द्विजश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ।। १ ।।
मार्कण्डेय उवाच ।। ।।
अनूढातनयो राजन्यश्च पौनर्भवः सुतः ।।
शूद्रापतिर्दुराचारो वाणिज्यायुधजीवकः ।। २ ।।
तथा वार्धुषिको यश्च शूद्रस्य च पुरोहितः ।।
पर्वकारस्तथा सूची यस्य चोपपतिर्गृहे ।। ३ ।।
कृत्वा नक्षत्रनिर्देशं यश्च जीवति पार्थिव ।।
चिकित्सितेन च तथा यस्य वृत्तिर्नरेश्वर ।।४।।
वेदविक्रयको यश्च वेदनिन्दक एव च ।।
तर्कशास्त्रेण दग्धश्च नास्तिको धर्मवर्जितः ।। ५ ।।
पित्रा विवदमानश्च यश्चैवोपनयेद्बहून् ।।
अयाज्ययाजी स्तेनश्च यक्ष्मी कितव एव च ।। ६ ।।
श्वित्री च यस्तथा काणो बधिरोऽन्धः कुणिस्तथा ।।
परपूर्वापतिश्चैव ग्रामप्रेष्यो निराकृतिः ।। ७ ।।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ।।
कन्यादूष्यभिशप्तश्च मित्रधुक्पिशुनस्तथा ।। ८ ।।
परिवित्तिः परिवेत्ता तस्य कन्याप्रदश्च यः ।।
याजकश्च तथा तस्य सोमविक्रयकस्तथा।।९।।
कूटसाक्षी च वाग्दुष्टः परदारो विकर्मकः ।।
तथा दैवापविद्धाग्निः विरुद्धजनकस्तथा ।। 1.143.१० ।।
यश्च हीनातिरिक्ताङ्गो दुश्चर्मा दमकस्तथा ।।
यश्च युक्तस्तथा राजन्पातकैश्चोपपातकैः ।। ११ ।।
द्विषन्मित्रे उभे चैव प्रयत्नेन विवर्जयेत् ।।
अतः परं प्रवक्ष्यामि ब्राह्मणान्पङ्क्तिपावनान् ।। १२ ।।
ब्रह्मदेयानुसन्तानः तपस्वी विजितेन्द्रियः ।।
पारगो यजुषां यश्च सामवेदस्य पारगः ।। १३।।
ऋग्वेदपारगो यश्च भृग्वङ्गिरसपारगः ।।
अथर्वशिरसोऽध्येता त्रिसुपर्णस्य पारगः ।। १४ ।।
त्रिणाचिकेतः पञ्चाग्निधर्मशास्त्रविशारदः ।।
पुराणपारगो यश्च इतिहासविशारदः ।। १५ ।।
अधीते सोत्तरं यश्च विष्णुधर्ममिदं शुभम् ।।
विजानाति यथावच्च यश्च व्याकरणं नृप ।। १६ ।।
ज्योतिषश्च तथा वेत्ता आयुर्वेदस्य च द्विजः ।।
ताभ्यां वृत्तिं न चेत्कुर्याद्वृत्तिस्ताभ्यां विगर्हिता ।। १७ ।।
आहिताग्निश्च यो विद्वान्सोमपश्च द्विजोत्तमः ।।
गुरुशुश्रूषणपरस्तीर्थपूतश्च यादव ।।
गायत्रीजापनिरतो योगी ध्यानपरायणः ।। १८ ।।
यस्याप्यनन्ते जगतामधीशे भक्तिः परा यादव देवदेवे ।।
तस्मात्परं नापरमस्ति किञ्चित्पात्रं त्रिलोके पुरुषप्रवीर ।। १९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पात्रापात्रपरीक्षाविधिर्नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४३ ।।