शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ५/ब्राह्मणं ८

११.५.८ सर्वप्रायश्चित्तविधायकं ब्राह्मणम्

प्रजापतिर्वा इदमग्र आसीत् एक एव। सोऽकामयत स्यां प्रजायेयेति सोऽश्राम्यत्स तपोऽतप्यत तस्माच्छ्रान्तात्तेपानात्त्रयो लोका असृज्यन्त पृथिव्यन्तरिक्षं द्यौः - ११.५.८.१

स इमांस्त्रींलोकानभितताप। तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतींष्यजायन्ताग्निर्योऽयं पवते सूर्यः - ११.५.८.२

स इमानि त्रीणि ज्योतींष्यभितताप। तेभ्यस्तप्तेभ्यस्त्रयो वेदा अजायन्ताग्नेर्ऋग्वेदो
वायोर्यजुर्वेदः सूर्यात्सामवेदः - ११.५.८.३

स इमांस्त्रीन्वेदानभितताप तेभ्यस्तप्तेभ्यस्त्रीणि शुक्राण्यजायन्त भूरित्यृग्वेदाद्भुव इति यजुर्वेदात्स्वरिति सामवेदात्तदृग्वेदेनैव होत्रमकुर्वत यजुर्वेदेनाध्वर्यवं सामवेदेनोद्गीथं यदेव त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वमथोच्चक्राम - ११.५.८.४

ते देवाः प्रजापतिमब्रुवन्। यदि न ऋक्तो वा यजुष्टो वा सामतो वा यज्ञोह्वलेत्केनैनं भिषज्येमेति - ११.५.८.५

स होवाच यद्यृक्तो भूरिति चतुर्गृहीतमाज्यं गृहीत्वा गार्हपत्ये जुहवथ यदि यजुष्टो भुव इति चतुर्गृहीतमाज्यं गृहीत्वाऽऽग्नीध्रीये जुहवथान्वाहार्यपचने वा हविर्यज्ञे यदि सामतः स्वरिति चतुर्गृहीतमाज्यं गृहीत्वाऽऽहवनीये जुहवथ यद्यु अविज्ञातमसत्सर्वाण्यनुद्रुत्याहवनीये जुहवथ तदृग्वेदेनैवर्ग्वेदं भिषज्यति यजुर्वेदेन यजुर्वेदं सामवेदेन सामवेदं स यथा पर्वणा पर्व संदध्यादेवं हैव स संदधाति य एताभिर्भिषज्यत्यथ यो हातोऽन्येन भिषज्यति यथा शीर्णेन शीर्णं संधित्सेद्यथा वा शीर्णे गरमभिनिदध्यादेवं तत्तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदम् - ११.५.८.६

तदाहुः यदृचा हौत्रं क्रियते यजुषाध्वर्यवं साम्नोद्गीथोऽथ केन ब्रह्मत्वमित्यनया त्रय्या विद्ययेति ह ब्रूयात् - ११.५.८.७