शतपथब्राह्मणम्/काण्डम् २/अध्यायः २/ब्राह्मण ४


२.२.४.

प्रजापतिर्ह वा इदमग्र एक एवास । स ऐक्षत कथं नु प्रजायेयेति सोऽश्राम्यत्स तपोऽतप्यत सोऽग्निमेव मुखाज्जनयांचक्रे तद्यदेनं मुखादजनयत तस्मादन्नादोऽग्निः स यो हैवमेतमग्निमन्नादं वेदान्नादो हैव भवति - २.२.४.१

तद्वा एनमेतदग्रे देवानामजनयत । तस्मादग्निरग्निर्ह वै नामैतद्यदग्निरिति स जातः पूर्वः प्रेयाय यो वै पूर्व एत्यग्र एतीति वै तमाहुः सो एवास्याग्निता - २.२.४.२

स ऐक्षत प्रजापतिः । अन्नादं वा इममात्मनोऽजीजने यदग्निं न वा इहमदन्यदन्नमस्ति यं वा अयं नाद्यादिति काल्वालीकृता हैव तर्हि पृथिव्यास नौषधय आसुर्न वनस्पतयस्तदेवास्य मनस्यास - २.२.४.३

अथैनमग्निर्व्यात्तेनोपपर्याववर्त । तस्य भीतस्य स्वो महिमापचक्राम वाग्वा अस्य स्वो महिमा वागस्यापचक्राम स आत्मन्नेवाहुतिमीषे स उदमृष्ट तद्यदुदमृष्ट तस्मादिदं चालोमकमिदं च तत्र विवेद घृताहुति वैव पय आहुतिं वोभयं ह त्वेव तत्पय एव - २.२.४.४

सा हैनं नाभिराधयां चकार । केशमिश्रेव हास तां व्यौक्षदोषं धयेति तत ओषधयः समभवंस्तस्मादोषधयो नाम स द्वितीयमुदमृष्ट तत्रापरामाहुतिं विवेद घृताहुतिं वैव पयआहुतिं वोभयं ह त्वेव तत्पय एव - २.२.४.५

सा हैनमभिराधयां चकार । स व्यचिकित्सज्जुहवानी३ मा हौषा३ इति तं स्वो महिमाभ्युवाद जुहुधीति स प्रजापतिर्विदां चकार स्वो वै मा महिमा हेति स स्वाहेत्येवाजुहोत्तस्मादु स्वाहेत्येव हूयते तत एष उदियाय य एष तपति ततोयम्प्रबभूव योऽयं पवते तत एवाग्निः पराङ्पर्याववर्त - २.२.४.६

स हुत्वा प्रजापतिः । प्र चाजायतात्स्यतश्चाग्नेर्मृत्योरात्मानमत्रायत स यो हैवं विद्वानग्निहोत्रं जुहोत्येतां हैव प्रजातिं प्रजायते यां प्रजापतिः प्राजायतैवमु हैवात्स्यतोऽग्नेर्मृत्योरात्मानं त्रायते - २.२.४.७

स यत्र म्रियते । यत्रैनमग्नावभ्यादधति तदेषोऽग्नेरधि जायतेऽथास्य शरीरमेवाग्निर्दहति तद्यथा पितुर्वा मातुर्वा जायेतैवमेषोऽग्नेरधि जायते शश्वद्ध वा एष न सम्भवति योऽग्निहोत्रं न जुहोति तस्माद्वा अग्निहोत्रं होतव्यम् - २.२.४.८

तद्वा एतत् । एव विचिकित्सायै जन्म यत्प्रजापतिर्व्यचिकित्सत्स विचिकित्सञ्छ्रेयस्यध्रियत यः प्र चाजायतात्स्यतश्चाग्नेर्मृत्योरात्मानमत्रायत स यो हैवमेतद्विचिकित्सायै जन्म वेद यद्ध किं च विचिकित्सति श्रेयसि हैव ध्रियते - २.२.४.९

स हुत्वा न्यमृष्ट । ततो विकङ्कतः समभवत्तस्मादेष यज्ञियो यज्ञपात्रीयो वृक्षस्तत एते देवानां वीरा अजायन्ताग्निर्योऽयं पवते सूर्यः स यो हैवमेतान्देवानां वीरान्वेदाहास्य वीरो जायते - २.२.४.१०

त उ हैत ऊचुः । वयं वै प्रजापतिं पितरमनु स्मो हन्त वयं तत्सृजामहै यदस्मानन्वसदिति ते परिश्रित्य गायत्रेणापहिंकारेण तुष्टुविरे तद्यत्पर्यश्रयन्त्स समुद्रोऽथेयमेव पृथिव्यास्तावः - २.२.४.११

ते स्तुत्वा प्राञ्च उच्चक्रमुः । पुनरेम इति देवा एद्गां सम्भूतां सा हैनानुदीक्ष्य हिं चकार ते देवा विदांचक्रुरेष साम्नो हिंकार इत्यपहिंकारं हैव पुरा ततः सामास स एष गवि साम्नो हिंकारस्तस्मादेषोपजीवनीयोपजीवनीयो ह वै भवति य एवमेतं गवि साम्नो हिंकारं वेद - २.२.४.१२

ते होचुः । भद्रं वा इदमजीजनामहि ये गामजीजनामहि यज्ञो ह्येत्वेयं नो ह्यृते गोर्यज्ञस्तायतेऽन्नं ह्येवेयं यद्धि किं चान्नं गौरेव तदिति - २.२.४.१३

तद्वा एतदेवैतासां नाम । एतद्यज्ञस्य तस्मादेतत्परिहरेत्साधु पुण्यमिति बह्व्यो ह वा अस्यैता भवन्त्युपनामुक एनं यज्ञो भवति य एवं विद्वानेतत्परिहरति साधु पुण्यमिति - २.२.४.१४

तामु हाग्निरभिदध्यौ । मिथुन्यनया स्यामिति तां सम्बभूव तस्यां रेतः प्रासिञ्चत्तत्पयोऽभवत्तस्मादेतदामायां गवि सत्यां शृतमग्नेर्हि रेतस्तस्माद्यदि कृष्णायां यदि रोहिण्यां शुक्लमेव भवत्यग्निसंकाशमग्नेर्हि रेतस्तस्मात्प्रथमदुग्धमुष्णं भवत्यग्नेर्हि रेतः - २.२.४.१५

ते होचुः । हन्तेदं जुहवामहा इति कस्मै न इदं प्रथमाय होष्यन्तीति मह्यमिति हैवाग्निरुवाच मह्यमिति योऽयं पवते मह्यमिति सूर्यस्ते न सम्पादयां चक्रुस्ते हासम्पाद्योचुः प्रजापतिमेव पितरं प्रत्ययाम स यस्मै न इदं प्रथमाय होतव्यं वक्ष्यति तस्मै न इदं प्रथमाय होष्यन्तीति ते प्रजापतिं पितरं प्रतीत्योचुः कस्मै न इदं प्रथमाय होष्यन्तीति - २.२.४.१६

स होवाच । अग्नयेऽग्निरनुष्ठ्या स्वं रेतः प्रजनयिष्यते तथा प्रजनिष्यध्व इत्यथ तुभ्यमिति सूर्यमथ यदेव हूयमानस्य व्यश्नुते तदेवैतस्य योऽयम्पवत इति तदेभ्य इदमप्येतर्हि तथैव जुह्वत्यग्नय एव सायं सूर्याय प्रातरथ यदेव हूयमानस्य व्यश्नुते तदेवैतस्य योऽयं पवते - २.२.४.१७

ते हुत्वा देवाः । इमां प्रजातिं प्राजायन्त यैषामियं प्रजातिरिमां विजितिं व्यजयन्त येयमेषां विजितिरिममेव लोकमग्निरजयदन्तरिक्षं वायुर्दिवमेव सूर्यः स यो हैवं विद्वानग्निहोत्रं जुहोत्येतां हैव प्रजातिं प्रजायते यामेत एतत्प्राजायन्तैतां विजितं विजयते यामेत एतद्व्यजयन्तैतैरु हैव सलोको भवति य एवं विद्वानग्निहोत्रं जुहोति तस्माद्वा अग्निहोत्रं होतव्यम् - २.२.४.१८

सम्पाद्यताम्

{{टिप्पणी|

अग्निहोत्रोपरि टिप्पणी

अग्निहोत्रोपरि पौराणिकसंदर्भाः