दशमोऽध्यायः १०

श्रीराम उवाच


भगवन्नत्र जीवोऽसौ जन्तोर्देहेऽवतिष्ठते ॥
जायते वा कुतो जीवः स्वरूपं वास्य किं वद ॥ १ ॥
देहान्ते व कुत्र याति गत्वा वा कुत्र तिष्ठति ।
कथमायाति वा देहं पुनर्नायाति वा वद ॥ २ ॥


इत्यमरः । अत्र मोक्ष एव उत्सवो मुख्य इतरेषां क्षयिष्णुत्वात् ॥ भाक्तमुत्सवत्वं तस्य उपायो मोक्षोपाय इत्यर्थः । तस्मिन्बुद्धयोऽविचारान्न क्रियन्ते । हन्त खेदे ॥ ५० ॥। तस्मादेतस्याहंकारास्पद्स्य स्वरूपमुक्तलक्षणं मनीषिणावश्यं बोद्धाव्यं विरक्तिदार्ढ्यायेति भावः ॥ ५१ ॥ इति शिवगीताटीकायां नवमोऽध्यायः ॥ ९ ॥

एवमुक्तप्रकारेण देहखरूपं विज्ञाय जीवस्वरूपं विविदिषू राम उवाच-भगवन्निति । हे भगवन्नचिन्त्यमहाभिभूते, अस्मिन् जन्तोदेहेऽसौ परोक्षो जीवः किमवतिष्ठते जायते वा । किंच । कुतः कारणाज्जीव इत्युच्यते । जीवत्वं किं स्वाभाविकमाविद्यकं वेति भावः । अस्य जीवस्य स्वरूपं वा किं चिदात्मकं तद्विलक्षणं वेत्यर्थः । एतद्वद् ॥ १ ॥ देहान्ते च कुत्र गच्छति कुत्र च तिष्ठति । पुनर्देहं कथमायाति यदि वा पुनर्देहं नायाति तदपि वद् । अत्र सर्वेषु पक्षेषु



१०३
बालानन्दिनीव्याख्यासहिता ।

 

श्रीभगवानुवाच ।


साधु पृष्टं महाभाग गुह्याद्गुह्यतमं हि यत् ।
देवैरपि सुदुर्ज्ञेयमिन्द्राद्यैर्वा महर्षिभिः ॥ ३ ॥
अन्यस्मै नैव वक्तव्यं मयापि रघुनन्दन ।
त्वद्भक्त्याहं परं प्रीतो वक्ष्याम्यवहितः शृणु ॥ ४ ॥
सत्यज्ञानात्मकोऽनन्तः परमानन्दविग्रहः ॥
परमात्मा परं ज्योतिरव्यक्तो व्यक्तकारणम् ॥ ५ ॥
नित्यो विशुद्धः सर्वात्मा निर्लेपोऽहं निरञ्जनः ॥
सर्वधर्मविहीनश्च न ग्राह्यो मनसापि च ॥ ६ ॥
नाहँ सर्वेन्द्रियग्राह्यः सर्वेषां ग्राहको ह्यहम् ।
ज्ञाताहं सर्वलोकस्य मम ज्ञाता न विद्यते ॥ ७ ॥
दूरः सर्वविकाराणां परमाण्वादिकस्य च ॥ ८ ॥


दूषणसद्भावः । संशयबीजं विना संशयप्रश्नानुत्थानात् ॥ २ ॥ एवं पृष्टो भगवानुवाच-साध्विति । त्वदुक्तसर्वपक्षेषु बाधकसंभवाद्रुरूपदेशेन विना दुर्ज्ञेयत्वात्साधु पृष्टमिति भावः । इदं तत्त्वं गहनमिल्याह-गुह्यादिति ॥ ३ ॥ ४ ॥ प्रतिबिम्बस्य जीवस्य स्वरूपं विवक्षुरादौ बिम्बस्वरूपमाह सार्धश्लोकेन वाक्येन-सॉयेत्यादिना । अव्यक्तः अविद्यावृतजीवानां, गूढः अव्यक्तस्य मायायाः कारणं भासकः ॥ ५ ॥ निर्लेपो निःसङ्ग उपचयशून्यो वा, निरञ्जनः क्रियारहितः। ‘लिप उपदेहे' उपदेहो वृद्धिः। ‘अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' । इति धातुद्वयादुक्तार्थो वेदितव्यः ॥ ६ ॥। न चैवं सर्वप्रत्ययवेद्यं ब्रह्मेति वार्तिककृतोक्तं विरुध्येतेति वाच्यम् । प्रपञ्चतादात्म्यापन्नस्य सर्वप्रत्ययवेद्यत्वेऽपि शुद्धस्योपनिषदेकगम्यत्वात् ॥ ७ ॥ दूर इति सर्वविकाररहितः । अनेन परिणामवादो निरस्तः । परमाण्वाधिकस्येत्यनेनारम्भवादोऽपि निरस्तः । विवर्तवादस्तु पूर्वाध्याये स्फु
१०४
[ अध्यायः १०
शिवगीता ।

 

यतो वाचो नेिवर्तन्ते अप्राप्य मनसा सह ।
अानन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ९ ॥
यस्तु सर्वाणि भूतानि मय्येवेति प्रपश्यति ।
मां च सर्वेषु भूतेषु ततो न् विजुगुप्सते ॥ १० ॥
यस्य सर्वाणि भूतानि ह्यात्मैवाभूद्विजानतः ।
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥ ११ ॥
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥
अनाद्यविद्यया युक्तस्तथाप्येकोऽहमव्ययः ।
अव्याकृतब्रह्मरूपो जगत्कर्ता महेश्वरः ॥ १३ ॥


टमभ्युपगतः ॥ ८ ॥ यतो वाच इति षष्ठाध्याये व्याख्यातम् ॥ ९॥ यस्त्विति । मय्यध्यस्तानीति मां च तेष्वनुस्यूतं पश्यति । ततोऽनन्तरं न विजुगुप्सते ब्रह्मात्मनैव सर्वग्रहणान्न किंचिदपि निन्दतीत्यर्थः ।। १०. ॥ यस्येति । अात्मैव सत्यः सर्वमन्यन्मिथ्येति बोधाय सामानाधिकरण्यभूतशोकमोहयोर्भेदः सापेक्षत्वात् ॥ ११ ॥ ननु तहिँ सर्वे कुतो वा त्वामात्मत्वेन न पश्यन्तीत्याशङ्क्य श्रुत्या परिहरते ‘यत्साक्षादपरोक्षाद्ब्रह्म' इतेि प्रत्यक्षसिद्धोऽपि मूढानां गूढ़ आत्मा न प्रकाशते यथोलूकस्य जगत्प्रकाशकः सविता तद्वतू । तर्हि क्रैः प्रत्यक्षीक्रियत इत्यत आह । अम्र्यया श्रवणादिसाधनसंस्कृतया बुद्ध्या सूक्ष्मदर्शिभिः सूक्ष्मं ब्रह्म द्रष्टुं शीलं येषां तैदृश्यते औात्मत्वेनापरोक्षीक्रियते न त्वन्यैः बहिर्मुखैरियर्थः । गूढ़ोत्मेतेि पृषोदरादित्वात्साधुत्वम् ॥ १२ ॥ नन्वद्वितीयश्चत्त्वं कथं तर्हि जगदुत्पत्तिस्वतः स्यात्परिणामिनोऽन्यस्य विरहादित्याशङ्क्याह-अनादीतेि । यद्यप्येकोऽहं सजातीयविजातीयस्वगतभेदशून्यः अव्ययो निर्वेिकप्रस्तथापि अनाद्यविद्यग्रा युक्त: सन् अव्याकृतं नामतो रूप
१०५
बालानन्दिनीव्याख्यासहिता ।

 

ज्ञानमात्रे यथा दृश्यमिदं स्वप्ने जगत्रयम् ।
तद्वन्मयि जगत्सर्वं दृश्यतेऽस्ति विलीयते ॥ १४ ॥
नानाविद्यासमायुक्स्तो जीवत्वेन वसाम्यहम् ।
पञ्च कर्मेन्द्रियाण्येव पञ्च ज्ञानेन्द्रियाणि च ॥
मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥ १५ ॥
वायवः पञ्च मिलिता यान्ति लिङ्गशरीरताम् ॥ १६ ॥


तश्वानभिव्यक्तं अविद्याशबलं ब्रह्म तत्खरूपो भूत्वा जगत्कर्तास्मीति शेषः ॥ १३ । ज्ञानमात्र इति । यथा स्वप्ने इदं जगत्रयं अविद्यया। साक्षिणि ज्ञानमात्रे कल्प्यते, तद्वन्मयीदं सर्वं जगद्दृश्यतेऽस्ति विलीयते च । तथाच जाग्रत्प्रपञ्चो मिथ्या दृशयत्वात्स्वप्नवदित्यनुमानमपि श्रुत्युक्तमुपष्टम्भकं ज्ञेयम् ।। "मायामात्रमिदं द्वैतमद्वैतं परमार्थतः” इत्यादिश्रुतयः प्रमाणम् ॥ १४ ॥ नन्वेतावता प्रबन्धेन परमात्मस्वरूपे निरूपितेऽपि मायोपक्रान्तेषु जीवविषयकेषु प्रश्नेषूत्तरं न लब्धमेवेत्याशङ्कयाह-नानेति । अहमेव प्रपञ्जे जीवत्वेन वसामीति संबन्धः । अनेन जीवस्य स्वरूप कीइशमिति प्रश्ने सच्चिदात्मकमित्युत्तरं सूचितम्। किंच उत्पद्यते नवेति प्रश्ने नोत्पद्यत इत्यपि सूचितम् । मत्स्वरूपत्वेनानाद्यनन्तत्वात् । नानाविद्यासमायुक्त इत्यनेन मूलाविद्यावच्छिन्नानामनेकेषां जीवानामेकमुक्तौ न सर्वमुक्तिरित सूचितम् । अविद्याशब्देनावरणं सूचयता मुक्तसंसारिणोर्विशेषोऽप्युपपादितः । मुक्तस्यानावृतत्वात्तू कृतानां प्रश्नानां मध्ये जीवस्य लोकान्तरगमनागमनादिप्रश्नद्वयमवशिष्टं तदपि लिङ्गशरीरोपहेितस्य नानुपपन्नमिति प्रतिपादयन् लिङ्गशरीरमाह-पञ्जेतेि । इदमेवाचार्याः संजगृहुः-"पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ।" इति अन्तःकरणेन सह षोडशकलं लिङ्गं तद्वति भेदे गृहीतेऽपि न विरोधः ॥ १५ ॥ १६ ॥ 
१०६
[ अध्यायः १०
शिवगीता ।

 

तत्राविद्यासमायुक्तं चैतन्यं प्रतिबिम्बितम् ॥
व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपि वा ॥ १७ ॥
स एव जगतां भोक्ता नाद्ययो: पुण्यपापयोः ।
इहामुत्र गती तत्र जागृत्स्वप्नादिभोक्तृता ॥ १८ ॥
यथा दर्पणकालिम्ना मलिनं दृश्यते मुखम्।
तद्वदन्तःकरणगैर्दोषैरात्मापि दृश्यते ॥ १९ ॥
परस्पराध्यासवशात्स्यादन्तःकरणात्मनोः ।
एकीभावाभिमानेन परात्मा दुःखभागिाव ॥ २० ॥


तत्रेति । तत्र लिङ्गशरीरे अविद्यया समायुक्तं तदवच्छिन्नमीश्वरचैतन्यं प्रतिबिम्बितं सत् व्यावहारिको व्यवहारक्षमो जीवः क्षेत्रज्ञः पुरुषशब्दवाच्योऽपि भवतीतेि शेषः ॥ १७ ॥। स एवेति । न आद्येऽन्नाद्ये तयोः प्रवाहरूपेणानादिरूपयोः पुण्यपापादृष्टयोः । कार्यभूतानां जगतां जगच्छब्दोपलक्षितस्थावरजंगमशरीरायतनानां भोगानामित्यर्थः । भोक्ता तत्र लिङ्गदेहे निमित्तभूते सतीत्यर्थः । इहामुत्रगती भवतः जीवस्येति शेषः । जाग्रत्स्वप्रादिभोक्तृता च भवति । जीवस्य भोक्तृत्वमौपाधिकमेव न वास्तवमिति भावः । तदुक्तम् “आत्मा कर्त्रादिरूपश्वेन्माकाङ्क्षीस्तहिं मुक्तताम्। नहि स्वभावो भावानां व्यावर्तेतौष्ण्यवद्रवेः ।" इति ।। १८ । तदेव दृष्टान्तेनोपपादयति-यथेति । यथा दर्पणस्य कालिम्ना श्यामत्वेन तद्रतं मुखं मलेिनं दृश्यते, तद्वदन्त:करणगैर्दोषैः कामक्रोधादिमिरात्मा जीवोऽपि मलिनो दृश्यते ॥ १९ ॥ परस्परेति । अन्योन्यतादात्म्याध्यासवशात् अन्तःकरणं च अात्मा जीवश्च तयोरेकीभावेन तद्भूपेणाभिमानेनेत्यर्थः । परमात्मा निःसङ्गोऽपि दुःखभागिव स्यात् । नतु दुःखभाकू दुःखस्य विषयसत्ताकत्वादितेि भावः ॥ २० ॥ 
१०८
[ अध्यायः १०
शिवगीता ।

 

अधोमुखं च तत्रास्ति सूक्ष्मं सुषिरमुत्तमम् ॥
दहराकाशमित्युक्तं तत्र जीवोऽवतिष्ठते ॥ २५ ॥
वालाग्रशतभागास्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयुः स चानन्त्याय कल्पते ॥ २६ ॥
कदम्बकुसुमोद्वद्धकेशरा इव सर्वतः ।
प्रसृता हृदयान्नाङयो याभिर्व्यासं शरीरकम् ॥ २७ ॥


वायुखरूपं तिष्ठति तस्य वायुसंचारस्थलस्य मध्ये हृदयं तिष्ठति । सनालं पद्मकोशवत् तत्संनिभमित्यर्थः ॥ २४ । अधोमुखमिति ॥ हृदयविशेषणम् । तत्र तस्मिन्हृदयपद्मे सूक्ष्मं सुषिरं छिद्रमुत्तमं जीवाधिष्ठानत्वात् अस्ति तद्दहराकाशमित्युक्तं श्रुतिभिः स्मृतिभिश्चेति शेषः । छान्दोग्यस्याष्टमाध्याये-‘‘अथ यदस्मिन्ब्रह्मपुरे दहरं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यं" इति प्रतिपादितम् । उक्तं चाभियुक्तैः *"उपलब्धेरधिष्ठानं ब्रह्मणो देह उच्यते । तेन साधारणत्वेन देहो ब्रह्म परं भवेत् ॥" इतेि । "दहर उत्तरेभ्यः" इत्यधिकरणे ब्रह्मैव दहराकाश इति निर्णीतं तत्र जीवोऽवतिष्ठत इत्यनेन जीवब्रह्मणोरभेद एव परमार्थत इति भावः सूचितः ।। २५ ॥। वालाग्रेति । वालाग्रं केशाग्रं तस्य शतभागः शततमांशः सोऽपि शतधा कल्प्यः । तस्यापि यो भागः स्त जीवो विज्ञेयः उपाधिवशाद्य इति सूक्ष्म इत्यर्थः । वास्तवं खु जीवस्वरूपमाह-सचेति । आनन्त्याय परिच्छेदविरहाय समर्थो भ्रवति । उपाध्यपगमे सतीति भावः ।। २६ ॥ अथ जीव प्रसङ्कादुपासकानां मूर्धन्यया नाड्या उत्क्रमणपूर्वकां क्रममुक्तिं कथयितुं नाडीस्तावत्प्रपञ्चयति-कदम्बेति । तथाच श्रुतिः "शतं चैका च हृदयस्य नाङयस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्र्वमायन्नमृतत्वमेति विष्वङ्ङ्न्या उत्क्रमेण भवन्ति” इति । यद्यपि द्वासप्ततिस
१०९
बालानन्दिनीव्याख्यासहिता ।

 

हितं बलं प्रयच्छन्ति तस्मात्तेन हिताः स्मृताः ।
द्वासप्सतिसहस्रैस्ताः संख्याता योगवित्तमैः ॥ २८ ॥
हृदयात्तास्तु निष्क्रान्ता यथार्काद्रश्मयस्तथा ।
एकोत्तरशतं तास्तु मुख्या विष्वग्विनिर्गताः ॥ २९ ॥
वहन्त्यम्भो यथा नद्यो। नाङयः कर्मफलं तथा ।
अनन्तैकोर्ध्वगा नाडी मूर्धपर्यन्तमञ्जसा ॥ ३० ॥
प्रतीन्द्रियं दशदश निर्गता विषयोन्मुखाः ॥
नाङयः शर्मादिहेतुत्वात्स्वप्नादिफलभुक्तये ॥ ३१ ॥


हस्रसंख्याकानां नाडीनां कदम्बो नाभौ तिष्ठति तथापि हृदयसंबन्धोऽप्यस्तीति हृदयादित्युक्तम् । याभिर्नाडीभिः शरीरकं व्याप्तम् ॥ २७ ।।॥ हितमिति । हितशब्दस्य विवरणं बलमिति । यस्मात्कारणात्प्रयच्छन्ति तेन कारणेन हिताः स्मृताः । हिता नाम हृदयस्य नाडय इति श्रुतिसिद्धैषा संज्ञा । तासां संख्यामाह-द्वासप्ततिसहलैरिति ॥ २८ । हृदयादिति । दृष्टान्तमाह-यथेति । तासु पूर्वोक्तसंख्यावतीषु नाडीषु एकाधिकशतं मुख्याः विष्वक्सर्वतः विनिर्गताः प्रसृताः ॥ २९ । वहन्तीति । यथा नद्योऽम्भ उदकं वहन्ति तथा नडयः कर्मफलं सुखदु:खादि वहन्ति तास्वेकोत्तरशतसंख्याकासु एका सुषुन्नाख्या अञ्जसा आञ्जस्येन । आर्जवेनेति यावत् । मूर्धपर्यंन्तं ऊर्ध्वं गच्छतीति ऊर्ध्र्वगा अनन्तफलत्वाचानन्ता सैवोच्यते ॥३०॥ अनन्तफलत्वमेव प्रतिपादयितुं इतरासां फलतावदाह-प्रतीन्द्रियमिति । ज्ञानकर्मेन्द्रियाणि मिलित्वा दश प्रतीन्द्रियं दशदश निर्गताः तत्तदिन्द्रियविषयाः शब्दादयो ज्ञानेन्द्रियाणां वचनादयः कर्मेन्द्रियाणां तान्प्रत्यभिमुखाः। शर्म सुखं आदिपदाद्दु:खं च तयोर्हेतुस्वान् । स्वप्नहेतुत्वाञ्च यथायथं जाप्रदादिसुखादिसाक्षात्कारायोपयु
११०
[ अध्यायः १०
शिवगीता ।

 

सुषुम्नेति समादिष्टा तया गच्छन्विमुच्यते ।
तयोपचितचैतन्यं जीवात्मानं विदुर्बुधाः ॥ ३२ ॥
यथा राहुरदृश्योऽपि दृश्यते चन्द्रमण्डले ।
तद्वत्सर्वगतोऽप्यात्मा लेिजुङ्देहेऽपि दृश्यते ॥ ३३ ॥
दृश्यमाने यथा कुम्भे"घटाकाशोऽपि दृश्यते ।
तद्भत्सर्वगतोऽप्यात्मा लिङ्गदेहेऽपि दृश्यते ॥ ३४ ॥
निश्चलः परिपूर्णोपि गच्छतीत्युपचर्यते ।
जाग्रत्काले यथा ज्ञेयमभिव्यक्तविशेषधीः ॥ ३५ ॥


ज्यन्त इति फलितोऽर्थः ॥ ३१ । सुषुम्नायाः फलमाह--सुषुम्नेति । समादिष्टा सम्यगुक्ता श्रुतिभिरिति शेषः । तया गच्छन् मुच्यते मुक्तो भवति । हेि प्रसिद्धौ । ननु सुषुम्नाया निर्गमनेन मोक्षश्चेत्तर्हि 'ज्ञानादेव तु कैवल्यम्' इत्यादिश्रुतिस्मृतिव्याकोपः प्रसज्येतेत्याशङ्कयाह-तयेति। उपचितं कामादिदोषविरहेणोपासाबलविशिष्टं सत् अाविर्भूतमित्यर्थः । चैतन्यं जीवात्मानं बुधा विदुः नतु जीवदशानिवृत्तेति भावः । तथा चोपासकस्य सुषुम्नया गच्छतः पुरुषस्य ब्रह्मलोकावाप्तिरूपा गौणी मुक्तिरेव न परमा मुक्तिरिति नोक्तश्रुतिस्मृतिव्याकोप इति भावः । ब्रह्मलोक इव निर्गुणसाक्षात्कारेऽपि परमा मुक्तिर्भवति ॥३२॥ जीवस्य सर्वगतस्यापि लिङ्गशरीर एवाभिव्यक्तिनोन्यत्रेति सदृष्टान्तमाह-यथा राहुरिति । अभिव्यक्तिविषयक एव दृष्टान्तो ग्राह्यः नहेि दृष्टान्ते सर्वं साम्यमिति न्यायात् ॥३३॥३४॥ तस्य जीवस्य व्यापकत्वेऽपेि लिङ्गदेहावच्छेदेनैव प्रमातृत्वमित्युपपादयन्नाह--निश्चल इति । निश्चलः निष्क्रियः । तत्र हेतुः परिपूर्णः एतादृशोऽपि गच्छतीत्युपचर्यते । ज्ञेयं घटादिकमनतिक्रम्य । यथाज्ञेयं घटाद्याकारान्तःकरणवृत्ति तथा अभिव्यक्ता निवृत्तावरणा या विशेषधीर्घटाद्युपहितचैतन्यं यस्य तथाभूतः सन् जाग्रत्काले सर्वो
१११
बालानन्दिनीव्याख्यासहिता ।

 

व्याप्नोति निष्क्रियः सर्वान् भानुर्दश दिशो यथा ।
नाडीभिर्वृत्तयो यान्ति लिङ्गदेहसमुद्भवाः ॥ ३६ ॥
तत्तत्कर्मानुसारेण जाग्रद्भोगोपलब्धये ।
इदं लिङ्गशरीराख्यमामोक्षं न विनाशयति ॥ ३७ ॥
आत्मज्ञानेन नष्टेऽस्मिन्साविद्ये स्वशरीरके ।
अात्मस्वरूपावस्थानं मुक्तिरित्यभिधीयते ॥ ३८ ॥
उत्पादिते घटे यद्वद्धटाकाशत्वमृच्छति ।
घटे नष्टे यथाकाशं स्वरूपेणावतिष्ठते ॥ ३९ ॥


न्बाह्यपदार्थान्व्याप्नोति । इयमत्र प्रक्रिया । त्रिविधं चैतन्यं प्रमातृचैतन्यं प्रमाणचैतन्यं विषयचैतन्यं चेति । यदा समानकाले समानदेशे वृत्त्यवच्छिन्नं चैतन्यं इन्द्रियद्वारा विषयं प्रति गत्वा तं विषयं व्याप्नोति चैतन्यत्रयमेकं भवति तदा घटादिपदार्थज्ञानं भवति । त्रयाणामन्तःकरणतद्द्वृत्तिघटाद्युपाधीनामेकदेशस्थत्वे सत्येककालीनत्वे सत्युपाधेयाभेदप्रयोजकत्वनियमात्। अतएव पर्वतं पश्यामि, वह्निमनुमिनोमीत्यनुव्यवसायः। वृत्त्यवच्छिन्नचैतन्यवव्द्यवच्छिन्नचैतन्ययोः संबन्धाभावात् प्रमातृचैतन्यविषयचैतन्याभिन्नत्वमेव प्रत्यक्षत्वमित्यन्यत्र विस्तरः ॥ ३५ ॥ लिङ्गदेहसमुद्भवा वृत्तयो नाडीभिर्द्वाररूपाभिर्बहेिर्यान्ति । विषयं व्याप्यैव प्रकाशयन्तीत्यर्थः । स्वप्ने तु विषया रथादय इन्द्रियवृत्तयः सर्वंप्रातिभासिकमेवेति व्यवस्थापितमाकरे ॥३६॥ तत्तदितेि । तेषां तेषां मातृणां यानि प्रारब्धकर्माणि तेषामनुसारेणानुकूल्येन तत्प्रमातृणां जॉंग्रद्दशायां मे भोगाः सुखदुःखसाक्षात्कारास्तेषामुपलब्धये ज्ञानाय प्राप्तये वा । यस्यैता वृत्त्तयः कथितास्तदिदं लिङ्गशरीरं अामोक्षं मोक्षं मर्यादिकृत्य न विनश्यति । मोक्षे तु विनशयतीति भावः ॥ ३७ ।॥ आत्मेति । ऐक्यज्ञानेनेत्यर्थः । अात्मस्वरूपेण सचिदानन्दस्वरूपेणावस्थानं मुक्तिरित्यभिधीयते ॥ ३८ ॥ उत्पादित इति । पूर्णमाकाशं घटे उत्पन्ने सति घटाकाशत्वमृच्छति 
११२
[ अध्यायः १०
शिवगीता ।

 

जाग्रत्कर्मक्षयवशात्स्वप्नभोग उपस्थिते ।
बोध्यावस्थां तिरोधाय देहाद्याश्रयलक्षणामू ॥ ४० ॥
कर्मोद्भावितसंस्कारस्तत्र स्वप्नरिरंसया ।
अवस्थां च प्रयात्यन्यां मायावी चात्ममायाया ॥ ४१ ॥


प्राप्नोति तद्वल्लिङ्गशरीरे जाते जीवचैतन्यमभिव्यञ्जते । घटे नप्टे सति यथाकाशं स्वरूपेणावतिष्ठते तथा लिङ्गभङ्गे जीवः खरूपेण सच्चिदानन्दात्मनावतिष्ठते ।। "तदापीतेः संसारव्यपदेशात्" इत्यस्मिन्नधिकरणे तथैव व्यवस्थापनात्। अवतिष्ठत इति -'समवप्रविभ्यः स्थः' इति तङ् ॥ ३९ ॥। जाग्रदवस्थामभिधाय स्वप्नावस्थामाहजाग्रदिति ॥ जाग्रद्भोगप्रदं यत्कर्म तस्य क्षयवशात् प्रतिबन्धवशात् स्वप्नभोगप्रदे कर्मण्युद्भुद्धे सतेि। किं कृत्वा। ये जाग्रत्कालीनदेहगेहादयस्तेषामाश्रयणमाश्रयः । साक्षात्कार इति यावत्। तल्लक्षणं बोधावस्थां तिरोधाय आच्छाद्य ॥ ४० । कर्मेति । कर्मणा स्वप्नभोगप्रदेन उद्भावित उद्बोधितः संस्कारः स्वप्नगजादिजनकीभूतो यस्य स तथा । रिरंसया स्वप्ने नायं रमतामित्याकारिकयेश्वरेच्छयेत्यर्थः । रमेरन्तर्भावितण्यर्थात्सन् ततो भावे अप्रत्ययः । स्वप्नजाता घटपटादयः पदार्था अनुभूयन्ते स चानुभूतो न प्रमारूपः प्रमाकरणानामिन्द्रियार्थसंनिष्क्रर्षांदीनामभावात् । तस्मात्स्वप्नोपलब्धरथादीनामागन्तुकनिद्रादिदोषजन्यत्वात् प्रातिभासिकत्वम् । यत्राध्यासे त्वविद्यैव दोषत्वेन हेतुस्तज व्यावहारिकत्वम्। यत्र विद्या चागन्तुकदोषश्चेति द्वयसध्यासे हेतुस्तत्र प्रातिभासिकत्वमिति सिद्धान्तः । ननु स्वप्नस्थले पूर्वानुभूतरथादेः स्मरणमात्रेणैव व्यवहारोपपत्तौ रथादिसृष्टिकल्पं गौरवादसांप्रतमिति चेन्न । स्वप्ने रथाद्यद्राक्षमित्यनुभवबविरोधापत्तेः।"अथ रथान् रथयोग्यान्यथः सृजते” इति "संध्ये सृष्ट्रिेस्सह हि"। "मायामात्रं

तु काxxनातभिव्यक्तस्वरूपकम्" इति 
११३
बालानन्दिनीव्याख्यासहिता ।

 

घटादिविषयान्सर्वान्बुद्ध्यादिकरणानि च ।
भूतानि कर्मवशतो वासनामात्रवस्थितान् ॥ ४२ ॥
एतान्पशयन्स्वयंज्योतिः साक्ष्यात्मा व्यवतिष्ठते ॥ ४३ ॥
अत्रान्तःकरणादीनां वासनाद्वासनात्मता ।
वासनामात्रसाक्षित्वं तेन तच्च परात्मनः ॥ ४४ ॥
वासनाभिः प्रपञ्चोऽत्र दृशयते कर्मचोदितः ॥
जाग्रद्भूमौ यथा तद्वत्कर्तृकर्मक्रियात्मकः ॥ ४५ ॥


रथादिसृष्टिप्रतिपादकश्रुतिन्यायविरोधापत्तेश्च । अतएव देशकालादिसर्वं प्रातिभासिकमेव । स्वप्नसृष्टिः साक्षान्मायापरिणाम इति प्रतिपादयति-आत्ममाययेति । तथाच मायावी जीवो जाग्रदवस्थातोऽन्यामवस्थामुक्तरूपां प्रयातीत्यन्वयः । विस्तरस्तु दीक्षितीयग्रन्थादवगन्तव्य इति दिक् ॥ ४१ ॥ स्वप्रपदार्थानां शुक्तिरजतादिवत्केवलसाक्षिवेद्यत्वमाह--घटादीति सार्धश्लोकेन । वासनया मातरि प्रमातरि अवस्थितान् । अन्तःकरणोपहितचैतन्ये अध्यस्तानित्यर्थः । तथाभूतान्सर्वान्घटादिविषयान् तथा कर्मवशतो भूतान्युत्पन्नानि बुद्ध्यादीनि करणानि च । एतान्पदार्थान्पश्यन्भासयन् साक्षिभूतात्मावतिष्ठत इति संबन्धः ॥ ४२ ।। ४३ । ननु स्वप्नसृष्टेरभ्युपगमे कर्थ तस्य वासनामात्रावस्थानत्वमिति व्यवहार इत्याशङ्कयाह-अत्रेति । अत्र स्वप्ने पूर्वोक्तानां पदार्थानामन्त:करणादीनां वासनात् वासनाख्यसंस्कारप्रभवत्वात् वासनात्मत्वं वासनास्वरूपत्वमिति यावत् । तेन कारणेन परात्मनो वासनामात्रसाक्षित्वम् ॥ ४४ ॥ वासनाभिरिति । वासनाभिः संस्कारैरत्र स्वप्ने प्रपञ्चः कर्मणा प्राक्तनेन चोदितः सन् दृश्यते । यथा जाग्रद्भृमौ तद्वत् । जाग्रति व्यावहारिकत्वं प्रपञ्चस्य । स्वप्ने तु प्रातिभासिक
११४
[ अध्यायः १०
शिवगीता ।

 

निःशेषबुद्धिसाक्ष्यात्मा स्वयमेव प्रकाशते ।
वासनामात्रसाक्षित्वं साक्षिणः स्वाप उच्यते ॥ ४६ ॥
भूतजन्मनि यद्भूतं कर्म तद्वासनावशात् ॥
नेदीयस्त्वाद्वयस्याद्ये स्वप्नं प्रायः प्रपशयति ॥ ४७ ॥
मध्ये वयसि कार्कश्यात्करणानामिहादितः ।
प्रायेण वीक्षते स्वप्नं वासनाकर्मणोर्वशात् ॥ ४८ ॥
इयासुः परलोकं तु कर्म विद्यादिसंभृतम् ॥
भाविनी जन्मनो रूपं स्वप्न अात्मा प्रपशयति ॥ ४९ ॥


त्वमितीयान्भेद् इति भावः ।। ४५ ॥ निःशेषेति । निःशेषाणां बुद्धीनां बोधविषयाणाम् । कर्मणि क्तिन् । साक्षिभूत आत्मा स्वयमेव प्रमाणजन्यवृत्तिनिरपेक्षः सन्नेव प्रकाशते । सर्वत्र प्रातिभासिकरजतादिस्वप्नस्थले तत्तदाकारविद्यावृत्तिः सांप्रदायेिकैरङ्गीकृता । तस्मात्स्वप्नस्तु केवलमक्षिभास्य एव । केवलसाक्षिभास्यत्वं नाम इन्द्रियानुमानादिप्रमाणव्यापारमन्तरेणाविद्यावृत्त्यैव भास्यत्वम्। साक्षी तूक्तप्रकारेण स्वयमेव भासत इति भावः । तदेतत्पूर्ववासनामात्रसाक्षित्वं यत्साक्षिणः स स्वापः स्वप्न उच्यते ॥४६॥ भूतजन्मनीति । भूतानामनुभूतानां व्यावहारिकाणां जन्मनि। जाग्रत्काले इतियावत्। यद्यद्भुतं स्तन्यपानकन्दुकक्रीडादिकं कर्म तद्विषयवासनाप्राबल्यादाद्ये वयसि स्वप्नमपि प्रायस्तद्रूपं पश्यति । अत्र हेतुः । नेदीयस्त्वादिति । संनिहितकालिकानुभवगोचरसजातीयत्वादित्यर्थः । अतिशयेनान्तिकं नेदीयः ।। "अन्तिकबाढकयोर्नेदसाधौ” इति नेदादेशः ॥ ४७ । मध्य इतेि ! तारुण्ये करणानामिन्द्रियाणां कार्कश्श्यात्पाटवादर्दितः बहुतरव्यापारपीडित: सन् वासना संस्कारस्तत्सहितं यत्कर्म स्वस्वोचिताध्ययनयुद्धकृषिवाणिज्यादि जाग्रत्कालानुभूतं तत्सजातीयमेव संस्कारवशात्प्रायेण वीक्षते-पश्यतेि ॥ ४८ ॥ इयासुरिति । परलोकं स्वर्गं नरकं 
११५
बालानन्दिनीव्याख्यासहिता ।

 

यद्वत्प्रपतनाच्छ्ये: श्रान्तो गगनमण्डले ।
आकुञ्च्य पक्षौ यतते नीडे निलयनायू नी: ॥ ५० ॥
एव जाग्रत्स्वपनभूमौ श्रान्त अात्माऽभिसचरन् ॥
आर्पीतकरणग्रामः कारणेनैति चैकताम् ॥ ५१ ॥
नाडीमार्गैरिन्द्रियाणामाकृष्यादाय वासनाः ।
सर्वं ग्रसित्वा कार्य च विज्ञानात्मा विलीयते ॥ ५२ ॥
ईश्वराख्येऽव्याकृतेऽथ यथा सुखमयो भवेत् ॥
कृत्स्नप्रपञ्चविलयस्तथा भवति चात्मनः ॥ ५३ ॥


वा इयासुः । संभावितपरलोकगमन इति यावत्। आशङ्कायाँ सन् । तादृशो जनः कर्मणा विद्यादिभिश्च संभृतं लब्धप्रायं भाविनोी जन्मनो यद्रूपं तद्वासनावशात्स्वप्ने आत्मा प्रकर्षेण पश्यति । मिथ्याभूतस्यापि स्वप्नस्य सूचकतोपपत्तेः ।। सूचकश्च हि श्रुतेराचक्षते च तद्वदिति ।। ४९ ॥॥॥ एवं जाग्रत्स्वप्नावस्थे निरूप्य सुषुध्यवस्थां निरूपयति--तद्वदिति । गगनमण्डले प्रकृष्टपतनाद्बहुतराद्गमनात् श्रान्तः शयेनः नयतीति नीः श्रमपरिहारोपायं विचारयन्सन् पक्षावाकुञ्च्य नीडे निलयनाय संश्लेषाय यद्वद्यतते ॥ ५० ॥ एवं जाग्रत्स्वप्नभूमौअ संचरन् श्रान्त अात्मा जीवः अपीतो विलीनः करणग्राम इन्द्रियवर्गो यस्मिन्नेवंभूतः सन् कारणेनेश्वरेण सह एकतामेति प्राप्नोति । यद्यप्यामोक्षं जीवब्रह्मणोरौपाधिको भेदोस्त्येव तथाप्यहंकारविलयात्स्वरूपसुखांशो जाग्रत्कालापेक्षयाधिको भवति । दुःखं च नास्तीत्येतावन्मात्रेण एकतामेतीत्युक्तंम्। एतेन "सता सौम्य तदा संपनौ भवति प्राज्ञेन संपरिष्वक्तः' इत्यादिश्रुतयोऽपि विख्याताः ।। ५१ ॥ नन्वीश्वरेण सहैकातां प्राप्तश्वेत्तहिँ पुनरनुत्थानापत्तिरित्याशङ्क्याहनाडीतेि। विज्ञानात्मा जीवो नाडीमार्गेरिन्द्रियाणां वासनाः संस्कारान्समाकृष्याविद्ययेति शेषः । सर्वमविद्याकार्यं जाग्रत्स्वप्नरूपं ग्रसित्वा विलीयते।।५२। कुत्रेत्याकाङ्क्षायामाह-ईश्वरेति। ईश्वराख्ये अव्या

 


योषितः काम्यमानायाः संभोगान्ते यथासुखम् ।
स अानन्दमयोऽबाह्यो नान्तरः केवलस्तथा ॥ ५४ ॥
प्राज्ञात्मानं समासाद्य विज्ञानात्मा तथैव सः ।
विज्ञानात्मा कारणात्मा तथा तिष्ठन्नथापि सः ॥ ५५ ॥
अविद्यासूक्ष्मवृत्त्यानुभवत्येव यथा सुखम् ॥
तथाहं सुखमस्वाप्सं नैव किंचिदवेदिषम् ॥ ५६ ॥


कृते मायोपहितचैतन्ये विलीयते । अतस्तत्र यानानन्तरं यथा सुखमयो भवति तथा कृत्स्नप्रपञ्चविलयो भवति । नायं लिङ्गभङ्गरूपः । तस्यामोक्षमवस्थानात् । किंतु संस्काररूपेणावस्थानमेव विलीयत इत्युच्यते । एवमेव कार्यब्रह्मणोऽपि दिनावसाने ईश्वरे विलयो द्रष्टव्यः ॥५३॥ कीदृशं तत्सुखमित्याकाङ्क्षायामाह-योषित इति । काम्यमानाया योषितः संभोगस्य अन्ते मध्य इत्यर्थः । यथासुखं सर्वेभ्यो वैषयिकसुखेभ्योऽधिकं सुखं भवति । तथा सुषुप्तावधिकं सुखं भवति । अतएव स आानन्दमयः । प्रचुरानन्द इत्यर्थः । तदानीं जीवः अबाह्यः विषयसंबन्धजनितवृत्तिविशिष्टज्ञानो न भवतीत्यर्थः । नान्तरः मोक्षावस्थायामिव निवृत्तमूलाचरणोऽपि नेत्यर्थ: । निर्बंतिकसुखाभिव्यक्तौ मोक्षः स्यात् । तस्मात्तत्राप्यहंकारवृत्तिरस्त्येवेति सिद्धान्तः । तदुत्तमाचार्यभगवत्पादैः ।। "सुप्तिगतः सुखलेशैरभिमनुते यः सुखी भवामीति । अानन्दकोशनामा सोऽहंकारः कथं भवेदात्मा ॥" इति ॥ ५४ ॥ तदेवाह-प्राज्ञेति । प्राज्ञात्मानमीश्वरं समासाद्य सुषुप्तौ प्राप्यापि सः सुषुप्तः विज्ञानात्मा जीवः तथा जाग्रदादौ यथा तद्वदनगतभेद इत्यर्थः । तथा तिष्ठन् भिन्नोऽपि सन् सः जीवः दुःखराहित्यसाम्यात्कारणात्मोच्यते । ईश्वर एवेत्युपचर्यत इत्यर्थ: ॥५५॥ ननु सुषुप्तावन्तःकरणस्य विलीनत्वात्सुप्तोत्थितस्य सुखमहमस्खाप्समित्यनुसंधानं न स्यादित्याशङ्कयाह--अविद्येति । अविद्यायाः सूक्ष्मकृत्या यथा सुखं भवति तथा सुखमहमस्वाप्समिति जीवोऽनुभव
११७
बालानन्दिनीव्याख्यासहिता ।

 


अज्ञानमपि साक्ष्यादिवृत्तिभिश्चानुभूतये ।
इत्येवं प्रत्यभिज्ञापि पश्चात्तस्योपजायते ॥ ५७ ॥
जाग्रत्स्वप्नसुषुप्त्याख्यमेवेहामुत्र लोकयोः ।
पश्चात्कर्मवशादेव विस्फुलिङ्गा, इवानलात्।
जायन्ते कारणादेव मनोबुद्ध्यादिकानि तु ॥ ५८ ॥
पयःपूर्णघटो यद्वन्निमग्नः सलिलाशये ॥
तैरेवोद्धृत अायाति विज्ञानात्मा तथैत्यजात् ॥ ५९ ॥
विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः ।
दृश्यते सर्वमेष्वेव नष्टेष्वायात्यदृश्यताम् ॥ ६० ॥


त्येव अनुसंधत्त इत्यर्थ: ॥ ५६ ॥ ननु न किंचिदवेदिषमित्याज्ञानानुसंधानमपि कथं तत्राह--अज्ञानमपीति । न केवलं सुखमेवानुसंधत्ते किंतु अज्ञानमपि । साक्ष्यादिवृत्तिभिः स्वापकालीनाभिरविद्यावृत्तिभिरज्ञानमप्यनुभूयते । अतस्तदनुसंधत्ते न किंचिदवेदिषमिति । उक्तंच पञ्चपादिकायाम् "सुषुप्त्यादौ चाहंकारादिविक्षेपः संस्कारमात्रशेषं स्थित्वा पुनरुद्भवति” इति ॥ ५७ ॥ तदेवमवस्थात्रयं निरूपितम् । इदं च इहलोकपरलोकयोः साधारणमित्याह-- जाग्रदिति । देवादीनामप्यवस्थात्रयमस्त्येवेति शेषः । अमुत्र लोको देवादीनामुपलक्षणार्थः । सुषुप्त्यनन्तरं जाग्रत्प्रपञ्चः पुनरुद्भवतीति सदृष्टान्तमाह--पश्चादिति । सुषुप्त्यनन्तरमित्यर्थः । जाग्रदवस्थादृष्टवशात्कारणात् जीवाज्ञानादेव सूक्ष्मरूपेणावस्थितानि बुद्ध्यादिकानि पुनर्जायन्ते । स्थूलाकारेण परिणमन्तीत्यर्थः। तत्र दृष्टान्तः । अनलाद्विस्फुलिङ्गा इव ॥ ५८ ।।॥ दृष्टान्तान्तरं च--पयःपूर्णेति । अजात्परमात्मनः सकाशात् । अनेन भेद एव तयोः सूचितः । उभयोरप्युपाधिसत्वात् ॥ ५९॥ अध्यायोपक्रमे जीवस्वरूपं कथमिति
११८
[ अध्यायः १०
शिवगीता ।

 


एकाकारोऽर्यमा तत्तत्कार्येष्वेवं परः पुमान् ।
कूटस्थो दृश्यते तद्वद्गच्छत्यागच्छतीव सः ॥ ६१ ॥
मोहमात्रान्तरायत्वात्सर्वं तस्योपपद्यते ।
देहाद्यतीत अात्मापि स्वयंज्योतिः स्वभावतः ।
एवं जीवस्वरूपं ते प्रोक्तं। दशरथात्मज ॥ ६२ ॥

इतेि श्रीपद्मपुराणे उपरिभागे शिवगीदासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे जीवस्वरूपवर्णनं नाम दशमोऽध्यायः ॥ १० ॥




रामेण पृष्टं तदुत्तरत्वेन सप्रपञ्चम् तदुक्त्वा तात्पर्यं विशदयति-विज्ञानेति । सः परमात्मापि । एवार्थोऽपिः । विज्ञानात्मा जीवः कारणात्मा ईश्वरस्तथा तथा तिष्ठन् रूपद्वयेन स्थित इत्यर्थः । एषु अज्ञानतत्कार्येषु सत्स्वेव सर्वं जीवेश्वरादिभेदपूर्वकं प्रपञ्चजातं दृश्यते । अज्ञानादिषु नष्टेषु त्वदृश्यतामायाति ॥ ६० ॥ उत्तमर्थं दृष्टान्तेन द्रढयति--एकेति । एकाकारोऽपि एकोप्यर्यमा सूर्यः तत्तत्कार्येषु जलादिषूपाधिषु दृश्यते । एवं स परः पुमान्कूटस्थोऽपि निर्विकारोऽपि तद्वदुपाधिवशाद्भच्छत्यागच्छतीति दृश्यते ।।६१। ननु सर्वे विरुद्धधर्माः कथमेकत्र स्वीकार्या इत्याशङ्कयाह--मोहेति । मोहमात्र एवान्तरायः स्वरूपस्फूर्तिप्रतिबन्धकः तस्य भावस्तत्त्वं तस्मात्सर्वं विरुद्धधर्मादिकं तस्य परमात्मन उपपद्यते । विरुद्धधर्माणां स्वसमानभेदप्रयोजकत्वं नास्तीति भावः । तदुक्तम् "कूटस्थमनुपद्रुत्य करोति जगदादिकम्। दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः । मायाख्यायाः कामधेनोर्वत्सौ जीवेश्वरावुभौ । यथेच्छं पिबर्ता द्वैर्त तत्त्वं त्वद्वैतमेव हेि ॥" इति ॥ ६२ ॥॥ इति शिवगीताटीकायां दशमोऽध्यायः ॥ १० ॥

"https://sa.wikisource.org/w/index.php?title=शिवगीता/दशमोऽध्यायः&oldid=173681" इत्यस्माद् प्रतिप्राप्तम्