९०
[ अध्यायः ९
शिवगीता ।

 

नवमोऽध्यायः ९

श्रीभगवानुवाच।


देहस्वरूपं वक्ष्यामि श्रृंणुष्वावहितो नृप ।
मत्तो हि जायते विश्वं मयैवैतत्प्रधार्यते ॥
मय्येवेदमधिष्ठाने लीयते शुक्तिरौप्यवत् ॥ १ ॥
अहं तु निर्मलः पूर्णः सच्चिदानन्दविग्रहः ।
असङ्गो निरहंकारः शुद्धं ब्रह्म सनातनम् ॥ २ ॥
अनाद्यविद्यायुक्तः सन् जगत्कारणतां व्रजे ॥ ३ ॥


तस्यै तस्येत्यर्थः । महाव्याधेर्भेषजं मत्तोऽन्यः पदार्थो नास्ति । भेषजशब्दो नित्यं नपुंसकः । ७० ॥ इतेि श्रीशिवगीताटीकायां बालानन्दिन्यामष्टमोऽध्यायः ॥ ८ ॥

अष्टमाध्यायोपक्रमे पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयः स्थितिः स्वरूपं च कथमिति रामेण पृष्टं तत्रोत्पत्तिस्थितिविलया निरूपिताः । स्वरूपं तु इह प्राधान्येन निरूप्यत इति प्रतिजानीते--देहस्वरूपमिति । अवहितः समाहितमनाः शृणुष्व शूण्वित्यर्थः । तत्रादौ शरीरस्य विश्वान्त:पातित्वाद्विश्वोत्पत्तिलया मय्यधिष्ठान एवेति प्रतिपादयति--मत्त इतेि । मद्विषयकं यदज्ञानं तत्कार्यं विश्वं मद्विषयकज्ञानेन विलीयते । शुत्तयवच्छिन्नचैतन्यविषयकज्ञानकार्यं रजतं यथा शुक्तिसाक्षात्काराद्विलीयते तद्वत् । १ । नचैतावता मम विकारित्वमित्याह--अहं त्विति । अहंतु निर्मलोऽविद्यारहितः पूर्णास्त्रिविधपरिच्छेदविधुरः सच्चिदानन्दस्वरूपः । असङ्गः "असङ्गो ह्ययं पुरुषः" इति श्रुतेः । निरहंकारः कर्तृत्वाद्यहंकाररहितः शुद्धं ब्रह्म सनातनम् ।। २ ।।॥ एवंविधोऽप्यहं अनाद्यविद्यया युक्तः सन् जगत्कारणतां व्रजे व्रजामि । प्राप्नोमीति यावत् । कारणत्वं नाम 
९१
बालानन्दिनीव्याख्यासहिता ।

 

अनिर्वांच्या महाविद्या त्रिगुणा परिणामिनी ।
रजः सत्वं तमश्चेति तद्गुणाः परिकीर्तिताः ॥ ४ ॥
सत्वं शुक्लं समादिष्टं सुखज्ञानास्पदं नृणाम् ।
दुःखास्पदं रक्तवर्णं चञ्चलं च रजो मतम् ॥ ५ ॥
तमः कृष्णं जडं प्रोक्तमुदासीनं सुखादिषु ॥ ६ ॥


कर्तृत्वम् ।। "जन्माद्यस्य यतः” इति सूत्रे तथा प्रतिपादनात् । नच कर्ता कुलालादिः कार्येषु घटादिष्वन्वेति तथा ब्रह्मणोऽपि कार्यान्वयो न स्यात् । तथात्वे 'तत्तु समान्वयात्' इत्यधिकरणविरोधः प्रसज्येतेति वाच्यम् ।। "सोऽकामयत' इति निमित्तत्वं "बहु स्याम्" इत्युपादानत्वं च ब्रह्मणः प्रतिपादितमाकरे। तथाचाभिन्ननिमित्तोपादानं ब्रह्मेति सिद्धान्तः । अविद्यया ब्रह्मणश्च संबन्धोऽप्याविद्यकोsनिर्वचनीय एव । तथाच प्रपञ्चो ब्रह्मापेक्षया विवर्तः मायापेक्षया परिणाम इति सिद्धान्तः । ३ । अनिर्वाच्येति । उपादानसमसत्ताकान्यथाभावत्वं परिणामत्वं वियदादीनामविद्यापरिणामित्वात् । स परिणामोऽस्या अस्तीतेि परिणामिनी । अनिर्वाच्या सतीतेि निर्वक्तुमशक्या ज्ञानबाध्यत्वात् । असतीत्यपि निर्वक्तुमशक्या जगद्रुरपेण प्रतीयमानत्वात्। अतएव सदसद्विलक्षणा । तदुक्तं भागवते । "ऋतेर्थं यत्प्रतीयेत न प्रतीयेत चात्मनेि । तद्विद्यादात्मनो मायां यथाभासो यथा तमः।" इति । पुनः कीदृशी । त्रिगुणा । तानेव गुणानाह--रज इति। महाविद्येत्यनेन मूलाज्ञानमेव जगदुपादानं नतु मूलज्ञानं शुक्तिज्ञानेन रजताभासनिवृत्तौ एकजीवाज्ञाननिवृत्तौ वा सकलप्रपञ्चनिवृत्त्यापत्तेः ॥ ४ ॥ गुणानां प्रत्येकं कार्यं दर्शयति--सत्वमिति । नृणां सुखाकारज्ञानाकारवृत्त्योः कारणं सत्वम् ! रजः चञ्चलं रक्तवर्णं दुःखास्पदं दुःखकारणम् ॥ ५ ॥ तमः कृष्णवर्णं जडं उदासीनं सुखादिषु । सुखादिजननासमर्थमित्यर्थः । तेच गुणाः 
९२
[ अध्यायः ९
शिवगीता ।

 

अतो मम समायोगाच्छक्तिः सा त्रिगुणात्मिका ॥
अधिष्ठाने च मय्येव भजते विश्वारूपताम् ।
शुक्तौ रजतवद्रज्जौ भुजङ्गो यद्वदेव तु ॥ ७ ॥
आकाशादीनि जायन्ते मत्तो भूतानि मायया ।
तैरारब्धमिदं सर्वं देहोऽयं पाञ्चभौतिकः ॥ ८ ॥


परस्पराभिभवात्मकाः ।। "रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्वं तमश्चैव तमः सत्वं रजस्तथा ॥' इति श्रुतेः ॥ ६ ॥ अत इति । यतः कारणात्स्वतोऽसङ्गोदासीनस्य सदा स्वानन्दपूर्णस्यासत्यानेकविधदुःखात्मकप्रपञ्चरचनानुपपत्या “मायामात्रमिदं द्वैतमद्वैतं परमार्थतः" इति श्रुत्या न वास्तवी शक्तिः कल्प्यते । अतः कारणान्मम समायोगात् आविद्यकसंबन्धान्मदीयशक्तिर्माया अनिर्वचनीयत्वेन प्रसिद्धा । त्रिगुणात्मिका मय्येवाधिष्ठाने विश्वरूपतां नानाविधस्वरूपत्वं भजते । यथोक्तानुपपत्तिसिद्धार्थानुवादिनी श्रुतिरपि "अजामेकाम्" इत्यादिः । ननु जगच्चेन्मायापरिणामस्तदाधारं चेद्ब्रह्म तर्ह्याधेयजगद्रूपेण धर्मेण तस्याधिकारित्वं स्यात्। “उपयन्नुपयन्धर्मो विकरोति हि धर्मिणमू' इति न्यायादित्याशङ्क्य जगतः कल्पितत्वेन न स्वाश्रयविकारहेतुत्वमिति दृष्टान्तेन प्रतिपादयति--शुक्ताविति ।। ७ ।।॥ विश्वरूपतां भजत इत्युक्तं तदेव विवृणोति । आकाशादीनीति । यद्यपि महत्तत्त्वादीनि वक्तव्यानि तथापि “तस्माद्वा एतस्मादात्मन आकाशः संभूतः' इति श्रुतिमनुसृत्योक्तम् ॥ तदुक्तम् 'क्रमेण युगपञ्चैषा सृष्टिर्ज्ञेया यथाश्रुति । विविधश्रुतिसद्भावाद्विविधस्वप्नदर्शनात्।” इतेि । तैराकाशादिभिरिदं सर्वं ब्रह्माण्डमारब्धमयं पाञ्चभौतिको देहोऽप्यारब्ध इत्यर्थः । अत्रेदं तात्पर्यम् । मायातत्कार्यस्याधिष्ठानं ब्रह्मैव परिणामिनी माया उपादानं तूभयमपेि । तत्र स्वबुद्धिबाध्यकार्याधारत्वमधिष्ठानत्वम् । रजतस्य शुक्तिवत्। स्वबाधकं बाध्यकार्याधारत्वं परिणामित्वं तादात्म्यवत्कारणमु
९३
बालानन्दिनीव्याख्यासहिता ।

 

पितृभ्यामशितादन्नात्षट्कोशं जायते वपुः ॥
स्नायवोऽस्थीनि मज्जा च जायन्ते पितृतस्तथा ॥ ९ ॥
त्वङ्मासशोणितमिति मातृतश्च भवन्ति हि ।
भावाः स्युः षड्विधास्तस्य मातृजाः पितृजास्तथा ।
रसजा आत्मजाः सप्त संभूताः स्वात्मजास्तथा ॥ १० ॥
मृदवः शोणितं मेदो मज्ज्ञा प्लीहा यकृद्गुदम् ।
हृन्नाभीत्येवमाद्याः स्युर्भावा मातृभवा मताः ॥ ११ ॥
श्मश्रुरोमकचस्नायुशिराधमनयो नखाः ॥
दशनाः शुक्रमित्यादिस्थिराः पितृसमुद्भवाः ॥ १२ ॥


पादानमिति । तादात्म्यं तु भिन्नत्वे सत्यभिन्नत्वताकत्वमिति विवेकः । ब्रह्म तु विवर्तोपादानं माया तु परिणामोपादानं वेदितव्यमिति दिक् । ८ । पितृभ्यामिति । अशिताद्भुक्तादन्नात् षट् कोशा यस्मिन् तथाभूतं वपुः ॥ ९ ॥ त्वङ्मासेति । भावयन्ति शरीरमिति भावास्तस्य शरीरस्य । तथाच गर्भोपनिषदि श्रूयते "एतस्मिन्षाट्कौशिके शरीरे त्रीणि पितृतस्त्रीणि मातृतः अस्थिस्नायुमज्जानः पितृतस्त्वङ्मांसरुधिराणि मातृतः" इति ॥ १० । मृदव इति , तत्र मृदवो भावाः मता इत्यन्वयः । के ते शोणितं मेदो वपा। ‘हृन्मेदस्तु वपा वसा” इत्यमरः । मज्जा सारभूतो धातुः । प्लीहा गुल्मः ! यकृत्कालखण्डं । गुदमपानम् । हृत् हृदयम् । मज्जाप्लीहानौं नान्तपुंलिङ्गौ । नाभी स्त्रीलिङ्गः ।। "कृदिकारादक्तिनः" इति ङीप् ॥ ११ । श्मश्रु पुरुषस्य मुखे रोमवृद्धिः । रोमशिरसोऽन्यत्र शरीरे । कचाः शिरोरुहाः । `रुनायुः वसापरपर्यायो धातुविशेषः । शिरा धमनय इति । यद्यपि शिराधमन्योः पर्यायत्वं तथापि सूक्ष्मनाडी शिरा स्थूला तु धमनीति भेदो ज्ञेयः । नखाः प्रसिद्धाः । दशना दन्ताः । शुक्रं रेतः । इत्यादयः स्थिरा बहुकालावस्थायेिनः पितृसमुद्भवा ज्ञेयाः भावा इति शेषः 
९४
[ अध्यायः ९
शिवगीता ।

 

शरीरोपचितिर्वर्णो वृद्धिस्तृप्तिर्बलं स्थितिः ।
अलोलुपत्वमुत्साह इल्यादीन्रसजान्विदुः ॥ १३ ॥
इच्छा द्वेषः सुखं दु:खं धर्माधर्मों च भावना।
प्रयत्नो ज्ञानमायुश्चेन्द्रियाणीत्येवमात्मजाः ॥ १४ ॥
ज्ञानेन्द्रियाणि श्रवणं स्पर्शनं दर्शनं तथा ।
रसनं घ्राणमित्याहुः पञ्च तेषां च गोचराः ॥ १५ ॥
शब्दः स्पर्शस्तथा रूपं रसो गन्ध इति क्रमात् ॥
वाक्कराङ्घ्रिगुदोपस्थान्याहुः कर्मेन्द्रियाणि हि ॥ १६ ॥
वचनादानगमनविसर्गतयः क्रमात्।
कमेंन्द्रियाणां जानीयान्मनश्चैवोभयात्मकम् ॥ १७ ॥


। १२ ॥ शरीरेति। उत्पत्तिकाले यत्स्थौल्यं सा शरीरस्योपचितिः। वर्णो गौरश्यामत्वादिः । वृद्धिः क्रमेणोपचयः । बलं सामर्थ्यं । स्थितिः अवयवदार्ढ्यम्। अलोलुपत्वं अकार्पण्यम्। उत्साह उद्योगः इत्यादीन्ररसजान्धातुविशेषजान्विदुः। धातुविशेषविक्लवतायामुक्तकार्यसमुदायस्यापि वैक्लव्यं द्रष्टव्यम् ॥ १३ । इच्छेति । इच्छाप्रभृतयो भावा आत्मजाः प्रारब्धकर्मजन्या नतु मातृपितृजन्या इत्यर्थः । द्वेषः प्रज्वलनाल्मकः क्रोधः । सुखं अनुकूलवेदनीयम्। दु:खं प्रतिकूलवेदनीयम्। धर्मो विध्यपरपर्यायः । अधर्मो निषेधापरपर्यायः । भावना स्मृतिहेतुः संस्कारः । प्रयत्नः कृतिः भवितुर्भवनानुकूलो भावकव्यापारविशेष इति यावत् । ज्ञानमर्थप्रकाशः । आयुः प्राणधारणप्रयोजकीभूतः कालविशेषः । इन्द्रियाणि चक्षुरादीनि । एते भावाः स्वस्वकर्मानुसारिण इत्यर्थ: ॥ १४ । गोचरा विषयाः ॥ १५ । तानेवाह--शब्द इति । कर्मेन्द्रियाण्याह-वागिति । १६ ॥ वचनादयस्तेषां कर्मेन्द्रियाणां क्रियाः जानीयादिति व्यवहितेनान्वयः। मनोऽन्तःकरणवृत्तिः तदुभयात्मकं ज्ञानात्मकं कर्मात्मकं चेत्यर्थः ॥ १७ ॥ 
९५
बालानन्दिनीव्याख्यासहिता ।

 

क्रियास्तेषां मनोबुद्धिरहंकारस्ततः परम् ॥
अन्तःकरणमित्याहुश्चित्तं चेति चतुष्टयम् ॥ १८ ॥
सुखं दुःखं च विषयौ विज्ञेयौ मनसः क्रियाः ।
स्मृतिभीतिविकल्पाद्या बुद्धिः स्यान्निश्चयात्मिका ।
अहं ममेत्यहंकारश्चिर्त्त चेतयते यतः ॥ १९ ॥
सत्वाख्यमन्तःकरणं गुणभेदात्रिधा मतम् ।
सत्वं रजस्तम इति गुणाः सत्वात्तु सात्विकाः ॥ २० ॥
अास्तिक्यशुद्धिधर्मैक्रुचिप्रभृतयो मताः ॥
रजसो राजसा भावाः कामक्रोधमदादयः ॥ २१ ॥


एकमन्तःकरणं वृत्तिभेदाच्चतुर्विधं मन इति, बुद्धिरिति, अहंकार इति, चित्तमिति च व्याख्यायत इत्यर्थः ।। १८ । एकस्यैवान्तःकरणस्यावस्थाचतुष्टयेन संज्ञाचतुष्टयमुक्तम् । नन्वन्तःकरणस्येन्द्रियत्वमनुपपन्नं असाधारणविषयाभावात्। नैयायिकादिभिर्मानसत्वेनाभ्युपगतानां सुखादीनामस्मत्सिद्धान्ते साक्षिमात्रभास्यत्वादित्याशङ्कयाह-सुखमिति । अन्तःकरणोपहितस्यैव साक्षितया साक्षिभास्येषु सुखादिषु चैतन्योपाधित्वमात्रेणान्तःकरणस्येन्द्रियत्वमुच्यते । अनेन ज्ञानेन्द्रियत्वमुक्तम् । स्मृतिभीतिप्रभृतयो मनसः क्रिया इत्यनेन कर्मेन्द्रियत्वं समर्थितम् । तथाच मनश्चैवोभयात्मकमित्युक्तं सुस्थम् । बुद्ध्यादीनां लक्षणान्याह-बुद्धिरिति । निश्चयात्मिका बुद्धिः । अहंममेत्यभिमानात्मकोऽहंकारः । यतः कारणादतीतानपि पदार्थाश्चेतयते स्मारयति तच्चित्तम् । मनसस्तु संकल्पादिकं लक्षणम् । तदुक्तम्-"मनोबुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयोः निश्चयो गर्वः स्मरणं विषया इमे ॥' । विषयास्तत्तल्लक्षणानील्यर्थः tl १५ ॥ सत्वाख्यामिति । अन्त:करणे यन्तदेव सत्वाख्यम्। सत्वापरपर्यायकमेित्यर्थः । तत्तु सत्वादिगुणभेदाद्भिद्यत इत्यर्थः । के ते गुणास्तत्राद्द-सत्वमिति ॥ २० ॥ उपादानीभूताविद्या गुणभेदा
९६
[ अध्यायः ९
शिवगीता ।

 

निद्रालस्यप्रमादादिवञ्चनाद्यास्तु तामसाः ॥
प्रसन्नेन्द्रियतारोग्यानालस्याद्यास्तु सत्वजाः ॥ २२ ॥
देहो मात्रात्मकस्तस्माद्वादत्ते तद्गुणानिमान्
शब्दः श्रोत्रं मुखरता वैचित्र्यं सूक्ष्मता धृतिः ॥ २३ ॥
बलं च गगनाद्वायोः स्पर्शश्च स्पर्शनेन्द्रियम् ॥
उत्क्षेपणमपक्षेपाकुञ्चने गमनं तथा ॥ २४ ॥
प्रसारणमितीमानि पञ्च कर्म्माणि रूक्षता ।
प्राणापानौ तथा व्यानसमानोदानसंज्ञकान् ॥ २५ ।


दन्तःकरणमपि त्रिधेत्युतम् । तत्र सत्वात्सात्विकान्तःकरणात्के भावा जायन्त इल्याकाङ्क्षयामाह-आस्तिक्येति । अस्ति परलोक इत्येवं मतिरास्तिक्यम् । शुद्धिर्मनोनैर्मल्यं । धर्मे एका मुख्या रुचिः । प्रभृतिग्रहणाद्विवेकादयः । एते भावाः सात्विका मता इत्यर्थः । रजसो रजोबहुलान्मनसः कामक्रोधमदादयो राजसा भावाः अादिग्रहणेन लोभादीनां संग्रहः । २१ । निद्रेति । आलस्यमुद्योगराहित्यं प्रमादोऽनवधानता वञ्चना प्रतारणं एवमाद्यास्तामसा ज्ञेयाः । सिंहावलोकनेन पुनः सत्वजान्भावानाह-प्रसन्नेति । इन्द्रियाणा प्रसन्नानामरजस्तमोराहित्यमारोग्यं रोगाभावः । अनालस्यमुद्योगः । एवमाद्याः सत्वजाः ॥ २२ ।।॥ देह इति । देहः स्थूलदेहो मात्रात्मकः प्रमातृतादात्म्येनाध्यस्तः एतानेव प्रमातुर्गुणानादत्ते । अन्तःकरणस्य सत्वादिगुणोद्रेकानुसारेण स्थूलदेहेऽपि तथा कार्याणि भवन्तील्यर्थः। कस्मात्कंकं धर्ममादत्त इत्येतदेव विवेचयति--शब्द इति । शब्दः श्रोत्रेन्द्रिर्य, मुखरता वक्तृत्वं। वैचित्र्यं कार्यकुशलता। सूक्ष्मता लाघवं धृतिधैर्यम्॥२३॥ बलं चेति सप्तगुणान्धर्मान्गगनात् स्थूलदेह अादत्त इति संबन्धः । वायोस्तु यानादत्ते तामाह-स्पर्शश्चेति । स्पर्शः स्पर्शनेन्द्रियं त्वक् उत्क्षेपणादीनि पञ्च क्रमणि ॥२४॥ रूक्षता कर्कशत्वम्॥ प्रणादि-दश विकृती: लाघवं चेति एकोनविंशतिधर्मानादत इति । 
९७
बालानन्दिनीव्याख्यासहिता ।

 

नागं कूर्म च कृकलं देवदत्तं धनंजयम् ।
दशैता वायुविकृतीस्तथा गृह्णाति लाघवम् ॥ २६ ॥
तेषां मुख्यतरः प्राणो नाभेः कण्ठादवस्थितः ।
चरत्यसौ नासिकयोर्नाभौ हृदयपङ्कजे ॥ २७ ॥
शब्दोच्चारणनिश्वासोच्छ्वासादेरपि कारणम् ॥ २८ ॥
अपानस्तु गुदे मेण्ढ्रे कटिजङ्गोदरेष्वपि ।
नाभिकण्ठे वन्ह्क्षणयोरूरुजानुषु तिष्ठति ।
तस्य मूत्रपुरीषादिविसर्गः कर्म कीर्तितम् ॥ २९ ॥
व्यानोऽक्षिश्रोत्रगुल्फेषु जिहृा घ्राणेषु तिष्ठति ।
प्राणायामधृतित्यागग्रहणाद्यस्य कर्म च ॥ ३० ॥
सूमानी व्याप्युय निखिले शरीरं वह्निना सह ।
द्विःससतिसहस्रेषु नाडीरन्ध्रेषु संचरन् ॥ ३१ ॥


यद्यप्याकाशकार्यमध्ये लाघवं परिगणितमिति चेदुभयकार्यत्वान्न विरोधः ॥ २५.॥ २६ ॥ प्राणादीनां दशानां वायुविशेषाणां स्थानानि कार्याणि चाह-तेषामित्यादिभिः श्लोकैः । तेषां पूर्वोक्तवायुकार्याणां मध्ये प्राणो मुख्यतरः । सच नाभेः कण्ठात् नार्भिं कण्ठं च व्याप्यावस्थितः ।। "ल्यब्लोपे कर्मण्यधिकरणे च' इति प्रञ्चमी । असौ नासिकयोर्नासारन्ध्रयोर्नाभ्यादौ हृदयपङ्कजे च चरति ॥ २७॥ शब्दोचारणादिकारणं च प्राण इत्यनुवर्तते ॥२८॥। अपानस्त्विति ॥ गुदाद्विषु पञ्चसु नाभिकण्ठादिषु चतुर्षु च । तत्र वङ्क्षणशब्द ऊरुशब्दवाचकः । स्थानेषु अपानस्तिष्ठतीत्यन्वयः ॥ २९ । त्र्यानस्य स्थानकर्मणी अह-व्यान इति । अक्ष्यादिषु पञ्चस्थानेषु तिष्ठति ॥ प्राणायामः प्राणनिरोधः तत्र धृतिः कुम्भक इति .यावत्, त्यागो रेचकः, 'ग्रहणं पूरक्र इत्यादि अस्य व्यानस्य कर्मेत्यर्थः ॥३०॥ ननु "हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः क्रण्ठदे
९८
[ अध्यायः ९
शिवगीता ।

 

भुक्तपीतरसान्सम्यगानयन्देहपुष्टिकृत्।
उदानः पादयोरास्ते हस्तयोरङ्गसन्धिषु ॥ ३२ ॥
कर्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्तितम् ।
त्वगादिधातूनाश्रित्य पञ्च नागादयः स्थिताः ॥ ३३ ॥
उद्भारादि निमेषादि क्षुत्पिपासादिकं क्रमात् ।
तन्द्री प्रकृतिशोकादि तेषां कर्म प्रकीर्तितम् ॥ ३४ ॥
अग्नेस्तु रोचकं रूपं दीप्तं पाकं प्रकाशताम् ।
अमर्षतीक्ष्णसूक्ष्माणामोजस्तेजस्तु शूरताम् ॥ ३५ ॥


शस्थो व्यानः सर्वशरीरगः ॥" इति प्राञ्चोक्तं । अत्र समानस्य सर्वशरीरव्यापित्वमुक्तमिति परस्परं स्मृत्योर्विरोधः प्राप्तस्तत्र का व्यवस्थितिरिति चेदुच्यते । सर्वशरीरव्यापकेन व्यानेव महाभेद उक्त इति गृहाण । समान इति ॥ ३१ ।।॥ समानशब्दार्थमाह-भुक्तेति। भुक्तस्य चतुर्विधान्नस्य पीतस्य जलादेः रसान् सम्यक् तत्तदवयवेष्वानयन् देहपुष्टिं करोतीति समान इल्यर्थः । उदानस्थानमाह-पादयोरिति । संधिषु कण्ठादिषु ॥ ३२ । अस्य कर्माहकर्मास्येति । देहस्य उन्नयनमुत्थापनमुत्क्रान्तिश्च एवमादि । उपवायुस्थानमाह--त्वगादीति ॥ ३३ ।।॥ त्वङ्भांसशोणितास्थिमज्जास्नायुषु संहत्य स्थितानां नागादीनां कर्माण्याह-उद्गारादीति । उद्रारहिक्कावान्यादि नागस्य । निमेषोन्मेषकटाक्षादि कूर्मस्य । क्षुत्पिपासाक्षुतादि कृकलस्य । आलस्यनिद्राजृम्भणादि देवदत्तस्य । प्रकृत्या शोकहासादि धनंजयस्य कर्म क्रमात्प्रकीर्तितम् ॥ ३४ ॥ तेजःकार्यमाह--अग्नेस्त्विति । अग्नेः रोचकप्रभृतीन्धर्मानादत्त इति पूर्ववदन्वयः । रोचयति प्रकाशयति घटादीनिति रोचकं चक्षुः ।। रूपं शयामिकादि । दीप्तं शुक्लरूपम्। पाकं भुक्तस्य पचनम्। प्रकाशयतीति प्रकाशता स्फूर्तिः ॥.अमर्षः कोपः । तीक्ष्णं, तीक्ष्णत्वं परिभवासहिष्णुत्वम् । 
९९
बालानन्दिनीव्याख्यासहिता ।

 

मेधावितां तथा दत्ते जलात्तु रसनं रसम् ।
शैत्यं स्नेहं द्रवं स्वेदं गात्रादिमृदुतामपि ॥ ३६ ॥
भूमेर्धाणेन्द्रिर्य गन्धै स्थैर्यं धैर्यं च गौरवम्।
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥ ३७ ॥
अन्नं पुंसाशितं त्रेधा जायते जठराग्निना ॥
मलं स्थविष्ठो भागः स्यान्मध्यमो मांसतां व्रजेत् ॥
मनः कनिष्ठो भागः स्यात्तस्मादन्नमयं मनः ॥ ३८ ॥
अपां स्थविष्ठो मूत्रं स्यान्मध्यमो रुधिरं भवेत् ॥
कनिष्ठभागः प्राणः स्यात्तस्मात्प्राणो जलात्मकः ॥ ३९ ॥


सूक्ष्मं सूक्ष्मत्वं काशर्यमित्यर्थः । भावप्रधानो निर्देशः । कारकशेषे षष्ठी न माषाणामश्नीयादितिवत् । ओोजः शरीरस्थितिप्रयोजकस्तेजोविशेषः । तेजः संतापः । शूरता पराक्रमः ॥३५॥ मेधावितां धारणावत्त्वम् । एतान्धर्मान् । जलात्तु रसनादीनादत्त इत्यन्वयः । रसनमिन्द्रिय रसं षड्विधं शैत्यं स्नेहं चिक्कणताम् द्रवं मुखादौ लालादि । स्वेदं घर्मं शरीरस्य। आदिशब्दात्करचरणाद्यवयवानां मृदुतां कोमलताम् ॥ ३६ ॥। भूमिसंबन्धिनं भावमाह---भूमेरिति । गौस्वं गरिमाणम् । प्रसङ्गाच्छरीरधारकान्सप्तधातूनाह--त्वगिति । उक्तार्थः ॥ ३७॥ प्रसङ्गाद्भुक्तान्नादेः परिणामभेदमाह--अन्नमिति । पुंसाम् । उपलक्षणमेतत्पश्वादीनामपि । अशितं भक्षितं जठराग्निना पच्यमानं त्रेधा जायते । तत्र स्थविष्ठः स्थूलो भागः मलं पुरीषं स्यात् । मध्यमो भागः मांसतां व्रजेत् । कनिष्ठो मनः स्यात् ।। "अन्नमयं हि सौम्य मनः” इति श्रुतेः । मनसः पञ्चभूतकार्यत्वेऽपि अन्नस्य तदुद्वलकत्वादन्नमयमित्युच्यते । एवं _"आापोमयः प्राणस्ते
१००
[ अध्यायः ९
शिवगीता ।

 

तेजसोऽस्थि स्थविष्ठः स्यान्मज्जामध्यसमुद्भवः ।
कनिष्ठा वाङ्मता तस्मात्तेजोऽबन्नात्मकं जगत् ॥ ४० ॥
लोहिताज्जायते मांसं मेदो मांससमुद्भवम् ।
मेदसोऽस्थीनि जायन्ते मज्जा वास्थिसमुद्भवः ॥ ४१ ॥
नाड्योऽपि मांससंघाताच्छुक्रं मज्जासमुद्भवम् ॥ ४२ ॥
वातपित्तकफाश्चात्र धातवः परिकीर्त्तिताः ।
दशाञ्जलिं जलं ज्ञेयं रसस्याञ्जलयो नव ॥ ४३ ॥
रक्तस्याष्टौ पुरीषस्य सप्त हि श्लेष्मणश्च षट् ॥
पित्तस्य पञ्चचत्वारो मूत्रस्याञ्जलयस्त्रयः ॥ ४४ ॥


जोमयी वाकू" " इत्यत्रापि झेयम् ॥ ३८ ॥ ३९ ॥ तेजस इतेि । तेजसः घृतादेः अशितस्य मज्जामध्यान्मध्यमभागात् समुद्भवो यस्य स तथा ।। "कनिष्ठभागात् वाग्भवति” इति श्रुतेर्ज्ञेयः 'r-तथा च श्रुतेिः "अन्नमशितं त्रेधा भवति यः स्थविष्टो धातुस्तत्पुरीषम्” इत्याद्युपक्रम्य जलभागानुक्त्वा तेजोभागद्वयानन्तरं "यः कनिष्ठ: स वाकू" इति । स्पष्टमन्यत् । ४० ॥ ४१ ॥ ४२ ॥ इदानीं शरीरस्थानां केषांचिद्रसानां परिणाम उच्यते । यद्यपि पूर्वोत्तानां वक्ष्यमाणानां च विकाराणां ज्ञानं न मोक्षसाधनं तथापि वैराग्यहेतुत्वादुक्तं भगवता शिवेन । यदध्यासेन प्राणिनो मुह्यन्ति तस्य शरीरस्यैतादृशी गतिरितेि भावः'। ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमात्” इति श्रुत्या वैराग्यस्याभ्यहिंतत्वेन प्रतिपादनात् । वातेतेि । 'एतेपि शरीरे धातवः सन्ति । यथा पञ्चीकरणप्रक्रिया शास्रकारैरुक्ता तथेदमञ्जलेपरिमाणमपि तैरेव व्यवस्थापितमायुर्वेदादांविति नात्र शङ्का विधेया । तदुक्तम् "अचिन्त्याः खलु ये भावा न तांस्तकेंण योंज्येन्" इति । दशति। तत्परिमाणकमित्यर्थः। सम्यक्परिणतस्याहा
१०१
बालानन्दिनीव्याख्यासहिता ।

 

वसाया मेदसो द्वौ तु मज्जा त्वञ्जलिसंमितः ।
अर्धाञ्जलि तथा शुक्रं तदेव बलमुच्यते ॥ ४५ ॥
अस्थ्नां शरीरे संख्या स्यात्षष्टियुक्तं शतत्रयम् ॥
जलजानि कपालानि रुचकास्तरणानेि च ।
नलकानीति तान्याहुः पञ्चधार्स्थीनि सूरयः ॥ ४६ ॥
द्वे शते त्वस्थिसंधीनां स्यातां तत्र दशोत्तरे ।
रौरवाः प्रसराः स्कन्धसेचनाः स्युरुलूखलाः ॥ ४७ ॥
समुद्गा मण्डलाः शङ्खावर्ता वामनकुण्डलाः ॥
इत्यष्टधा समुद्दिष्टाः शरीरेष्वस्थिसंधयः ॥ ४८ ॥
सार्धकोटेित्रयं रोम्णां श्मश्रुकेशास्त्रीलक्षकाः ।
देहस्वरूपमेवं ते प्रोक्तं दशरथात्मज ।
यस्मादसारो नास्त्येव पदार्थो भुवनत्रये ॥ ४९ ॥
देहेऽस्मिन्नभिमानेन न महोपायबुद्धयः ।
अहंकारेण पापेन क्रियन्ते हन्त सांप्रतम् ॥ ५० ॥


रस्य सारो रसस्तस्य ॥ ४३ ॥ ४४ । वसाया मांसस्नेहस्य मेदसो मांसविशेषस्य च द्वौ द्वावञ्जली मज्जा तु अञ्जलिपरिमितः । शुक्रं वीर्यं अर्धाञ्जलि, तदेव बलप्रदत्वाद्बलमुच्यते ॥४५॥ अस्थ्नां प्रमाणं तु षष्टियुक्तं शतत्रयं बोद्धव्यम् । अस्थीनि पञ्चधा, जलजः शङ्खः तदाकारत्वाज्जलजानेि भ्रूकर्णदेशस्थितानेि ज्ञेयानि। कपालानि शिरःसंबन्धीनि एवमवशिष्टानां निरुक्तिराकरेऽस्ति साऽनतिप्रयोजनत्वान्नेह लिख्यते ॥ ४६ ॥ ४७ ॥ ४८ ॥ रोम्णां सार्धकोटित्रयं श्मश्रूणेि शिर:केशाश्च मिलित्वा त्रिलक्षकाः । एवं देहस्य स्वरूपं ते तुभ्यं प्रोक्तम् । हे दाशरथे, यस्माद्देहरूपादसारः पदार्थो भुवनत्रयेऽपि नास्ति ॥ ४९ ॥ देहेऽस्मिनितेि । अस्मिनुक्तस्वरूपे देहे अहंकारेण कर्त्रा पापेन हेतुना मह उत्सवः ।। "मह उद्धव उत्सवः" 
१०२
[ अध्यायः ९
शिवगीता ।

 

तस्मादेतत्स्वरूपं तु विबोद्धव्यं मनीषिणा ॥ ५१ ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशाब्रे शिवराघवसंवादे

शारीरनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥




"https://sa.wikisource.org/w/index.php?title=शिवगीता/नवमोऽध्यायः&oldid=168885" इत्यस्माद् प्रतिप्राप्तम्