द्वादशोऽध्याय; १२


श्रीराम उवाच ।


भगवन्देवदेवेश नमस्तेऽस्तु महेश्वर ।
उपासनविधिं ब्रूहि देशं कालं च तस्य तु ॥ १ ॥

ईश्वर उवाच ।


श्रृणु राम प्रवक्ष्यामि देशकालमुपासनमू ।
मदंशेन परिच्छिन्ना देहाः सर्वदिवौकसाम् ॥ २ ॥


॥ ४४ ॥ निर्गुणब्रह्मचिन्तनमसुकरं चेन्मन्यसे तहिं मम सगुणस्योपासनं कुर्विल्याह-उपासक इति। ‘‘कौन्तेय प्रतिजानीहि न मे भक्तः प्रणशयति' इति स्मृतेः । अास्स्व वर्तस्व । सुखी संसारभयरहितः ॥ ४५ ॥ इति श्रीलक्ष्मीनरहरिसूनुहरपण्डितविरचितायां शिवगीताटीकायां बालानन्दिन्यामेकादशोऽध्यायः ॥ ११ । पूर्वाध्यायान्ते उपासकोऽर्चिरादिमार्गेणोर्ध्र्वगतिमेव गच्छति ततो मुक्तिम् । अधोगर्ति पुनर्न गच्छति तस्मात्तमुपासनरतो भवेत्युक्तं तत्रोपासाविधिं जिज्ञासू रामः पृच्छति-भगवन्निति । उपासनस्य विधिमनुष्ठानप्रकारं तु पुनः देशकालयोः समाहारः देशकालं तु अपि । तदपीत्यर्थः । ब्रूहेि ।। १ । शृण्विति । उपासनविधिमित्यर्थः । सर्वदिवौकसां देहाः मदंशेनाहंकारेण परिच्छिन्नाः पृथक्कृताः । यद्वा मदंशेन प्रतिबिम्बचैतन्येनोपलक्षिताः अतएव परिच्छिन्नाः तत्तदन्तःकरणप्रतिबिम्बितचैतन्य भेदाद्धिन्ना नतु परमार्थत इति भावः ॥ २ ॥


१३०
[ अध्यायः १२
शिवगीता ।

 

ये त्वन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव राजेन्द्र यजन्त्यविधिपूर्वकम् ॥ ३ ॥
यस्मात्सर्वमिदं विश्वं मत्तो न व्यतिरिच्यते ।
सर्वक्रियाणां भोक्ताहं सर्वस्याहं फलप्रद: ॥ ४ ॥
येनाकारेण ये मर्त्या मामेवैकमुपासते ।
तेनाकारेण तेभ्योऽहं प्रसन्नो वाञ्छितं ददे ॥ ५ ॥
विधिनाऽविधिना वापि भक्तया ये मामुपासते ॥
तेभ्यः फलं प्रयच्छामि प्रसन्नोऽहं न संशयः ॥ ६ ॥
अपि चेत्सुदुराचारो भजते मामनन्यभाकू ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ७ ॥
स्वजीवत्वेन यो वेत्ति मामेवैकमनन्यधीः ।
तं न पश्यन्ति पापानि ब्रह्महत्यादिकान्यपि ॥ ८ ॥


तत: केिं तत्राह-ये त्विति । ये भक्ता अन्यदेवान्यजन्ते तेऽपि मामेव यजन्ति । किंतु अविधिपूर्वकं। अहमेव सर्वान्तर्यामी फलप्रद इति मत्स्वरूपमज्ञात्वेत्यर्थः । अतएव फलाल्पतेति भावः ।। "अन्तवक्तु फलं तेषां तद्भवत्यल्पमेधसाम्' इति स्मृतेः ।। ३ । यस्मात्कारणान्मत्तः मत्सकाशान्न व्यतिरिच्यते तस्मादहमेव फलप्रदः ॥ ४ ॥ येनेतेि । उक्तलक्षणेन विष्ण्वाकारेण शिवाकारेण गणेशसूर्याद्याकारेण वा एकमेव मां य उपासते तेभ्यस्तेनैवाकारेण वाञ्चितं ददे प्रयच्छामि प्रसन्नः सन् । ५ । विधिनेति । विधिना सर्वान्तयमेिदृष्ट्या । अविधिना तत्तद्देवतादृष्ट्या वापि। अत्र विधिशब्दस्यायमेवार्थः । यजन्त्यविधिपूर्वकमित्युक्तत्वात् ।। ६ । भक्तेर्माहात्म्यमाह--अपि चेदिति । पूर्वं सुतरां दुराचारोऽपि पश्चात्तापेन तप्तः सन् मां भजते । अनन्यभाक् एकनिष्ठः सः साधुरेव पुण्यवानेव मन्तव्यः'। । यत: कारणात्सः सम्यग्व्यवसितः, उत्तमनिश्चयवान् जात’ इत्यर्थः ॥ ७ ॥ स्वजीवत्वेनेति । त्वमेवाहं त्वत्प्रतििबिम्बत्वादिति मामेवैकं---
१३१
बालानन्दिनीव्याख्यासहिता ।

 

उपासाविधयस्तत्र चत्वारः परिकीर्तिताः ॥
संपदारोपसंवर्गाध्यासा इति मनीषिभिः ॥ ९ ॥
अल्पस्य चाधिकत्वेन गुणयोगाद्विचिन्तनमू ।
अनन्तं वै मन इति संपद्विधिरुदीरितः ।। १० ॥
विधावारोप्य योपासा सारोप: परिकीर्तितः ।
यद्वेदोंकारमुद्रीथमुपासीतेत्युदाहृतः ॥ ११ ॥
अारोपो बुद्धिपूर्वेण य उपासाविधिश्च सः ।
योषित्यग्निमतिर्यत्तदध्यासः स उदाहृतः ॥ १२ ॥


परिच्छेदत्रयशून्यं यो वेत्ति जानाति । य एवं वेद तमेव भजकमिति वार्थ: । यद्वा शोधितत्वंपदार्थाभेदेन शोधिततत्पदार्थ यो ध्यायतीति । ब्रह्महत्यादिकान्यपि पापानि तं ज्ञानसंपन्न न पश्यन्ति द्रष्टुमसमर्थानि यदा तदा तत्कृतो लेपः क्वेति भावः ।। "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इति स्मृतेः ।। ८ । उपासेति । तत्र ब्रह्मसाक्षात्कारे । तदर्थमिति यावत् । “निमित्तात्कर्मयोगे" इति सप्तमी । उपासाविधयः प्रकारा इत्यर्थः । चत्वारः मनीषिभिः परिकीर्तिताः। वर्णिताः । संपत्, अारोपः, संवर्गः, अध्यास, इत्युपासनाश्चतुर्विधा इति निष्कर्षः ।। ९ । अल्पस्येति । अल्पस्य परिच्छिन्नस्य मनसः अनन्तवृतिरूपगुणयोगादधिकत्वे सादृश्येन अनन्ता विधेदेवा इतेि यच्चिन्तनमसौ संपद्विधिः । तथाच प्रतीकोपासना द्विविधा संपदध्यासश्चेति । तत्रारोप्यप्रधाना संपत् । यथा सगुणमूर्तिचिन्तनम् । अधिष्ठानप्रधानोऽध्यासः । अधिष्ठानमुद्दिशय अारोपितस्यापि ध्यानम् । यथा सगुणचिन्तनेऽपि निर्गुणब्रह्मानुसंधानम् ।। १० । विधाविति । विधीयते प्रधानविधिनेति विधिः । अङ्गमित्यर्थः । तस्मिन्नारोप्य या उपासना सा आरोपः । अङ्गावबद्धाध्यास इति यावत् । उद्भीथसाम्नः प्रथमभक्तिः "ॐकारमुद्गीथमुपासीत' इति ॥ १ १ ।। आरोप इति । बुद्धिपूर्वेण । बुद्धिपूर्वकं ज्ञात्वेति यावत्। य आरोपः 
१३२
[ अध्यायः १२
शिवगीता ।

 

क्रियायोगेन चोपासाविधिः संवर्ग उच्यते ।
संवर्तवायुः प्रलये भूतान्येकोऽवसीदति ॥ १३ ॥
उपसंगम्य बुद्धया यदासनं देवतात्मना ।
तदुपासनमन्तः स्यात्तद्वहिः संपदादयः ॥ १४ ॥
ज्ञानान्तरानन्तरितसजैातिज्ञानसंततेः ।
संपन्नदेवतात्मत्वमुपासनमुदीरितम् ॥ १५ ॥


सोऽसौ उपासाविधिरध्यास इत्युदाहृतः । यथा योषिति अग्निमतिः "योषा वाव गौतमाग्निः" इति श्रुत्युक्तोऽर्थः । यद्यपि प्रागुक्ताङ्गावबद्धोपासनाप्यध्यास एवान्तर्भवति तथापि किंचिद्भेदाद्भे: ॥ १२ ॥ क्रियायोगेनेति। क्रियायोगेन संवृड़ेक्ते भूतानीति संवर्गः । सर्वभूतवशीकरणधुरीण इल्यर्थः । इयं संवर्गोपासा । तत्र दृष्टान्तः । प्रलये संवर्तनामा वायुर्यथा भूतान्यवसीदति अवसादयति स्वाधीनानि करोतीति । तद्वदयं संवर्ग इति भावः ॥ १३ । उपसंगम्येति । बुद्धया गुरूपलब्धेन ज्ञानेन देवतायाः स्वस्य चाभेदरूपेण उप संगम्य देवतासमीपं गत्वा यदासनं अवस्थानं पूजार्थमिति शेषः । तत् अन्तः अन्तरङ्गभूतमुपासनं बोद्धव्यम् । संपदादयस्तु प्रागुक्तास्ततो बहिर्बहिरङ्गभूताः । ब्रह्मज्ञानपक्षे तु बुद्धया श्रवणादिजन्यया देवतात्मनोपसंगम्य ब्रह्माहमस्मीति विषयीकृत्य यदासनं ध्यानं तदन्तरङ्गमुपासनमिति योजनीयम् ।। १४ । कियत्कालमुपासनं विधेयमिस्याकाङ्क्षायां तदवधिमाह-ज्ञानेति । ज्ञानान्तरेण विजातीयज्ञानेन शिवध्यानकाले कामिनीध्यानरूपेणेत्यर्थ: । अनन्तरितानि मध्ये विच्छिन्नानि न भवन्तीत्येवंरूपाणि । अव्यवहितानीति यावत् । यानेि सजातीयज्ञानानि तेषां संततेः । निदिध्यासनस्येत्यर्थः । उपासनं भावप्रधानो निर्देशः । उपासनत्वम् । संपन्नः स्वाभेदेन साक्षात्कृतो देवतात्मा येन तथात्वं उदीरितं कथितम् । साक्षात्कारपर्यन्तं निदिध्या
१३३
बालानन्दिनीव्याख्यासहिता ।

 

संपदादिषु बाह्रोषु दृढबुद्धिरुपासनमू ।
कर्मकाले तदङ्गेषु दृष्टिमात्रमुपासनमू ।
उपासनमिति प्रोक्तं तदङ्गानि बुवे शृणु ॥ १६ ॥
तीर्थक्षेत्रादिगमनं श्रद्धां तत्र परित्यजेत् ॥
स्वचित्तैकाग्रता यत्र तत्रासीत सुखं द्विजः ॥ १७ ॥
कम्बले मृदुतल्पे वा व्याघ्रचर्मणि वास्थितः ।
विविक्तेदेशे नियतः समग्रीवशिरस्तनूः ॥ १८ ॥
अत्याश्रमस्थः सकलानीन्द्रियाणि निरुध्य च ॥
भक्त्याथ स्वगुरूं नत्वा योगं विद्धांश्च योजयेत् ॥ १९ ॥


सनं कर्तव्यम् । “आव्ऱत्तरसकृदुपदेशात्" इत्यधिकरणे स्पष्टमेतत् ॥१५॥ संपदादिष्विति । तत्र बुद्धेर्दार्ढ्यमेवावधिरित्यर्थः । सगुणनिर्गुणोभयविषयिणीरुपासनाः प्रागुक्ता उपसंहरति-उपासनमेिति । अवध्युपसंहाररूपविषयभेदादुपासनशब्दावृत्तिः । तदङ्गानेि उपासनाङ्गानि ॥१६॥ उपासनविधि ब्रूहि। देशकार्ल त्वितेि रामेण पृष्टं तत्रोपासनं सविस्तरमुक्तम् । इदानीं उपासनायोग्र्यं देशमाह-तीर्थेति । शुद्धचित्तस्य किं तीथेंनेति भावः । तर्हिं कुत्रोपासनं विधेयं तदाहस्वचित्तेति । स्वचित्तस्य यत्रैव एकाग्रता तत्रैवासीतेति ।। "यत्रैकाग्रता तत्र विशेषादासीनः संभवात्' इत्यधिकरणेषु स्पष्टमेतत् ।। १७ ॥ कम्बले शुभ्रकम्बले चित्रकम्बले वा । मृदुतल्पे कार्पासोर्णवस्त्रासने व्याघ्रचर्मणि वास्थित उपविष्टः । विविक्तदेशे प्राकृतजनवर्जेितस्थले । नियतो वशीत्यर्थः । समा ग्रीवा शिरश्च तनूश्च यस्य स तथा ॥ "समं कायशिरोग्रीवं धारयन्नचलं स्थिरः" इति स्मृतेः ॥ १८ ॥ अत्यश्रमस्थ इति विध्युक्तभस्मधारणमत्याश्रमः तेन युक्तः सन् यस्तिष्ठति सोऽत्याश्रमस्थ इत्युच्यते । तदुक्तं स्कान्दे ब्रह्मगीतायाम् ‘अग्निरिल्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा । त्रिपुण्ड्रधारणं चापि 
१३४
[ अध्यायः १२
शिवगीता ।

 

यस्त्वविज्ञानवान्भवत्यव्यक्तमनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ २० ॥
विज्ञानिनस्तु भवति यत्नेन मनसा सह ॥
तस्येन्द्रियाणि वइयानि सदश्वा इव सारथेः ॥ २१ ॥
यस्त्वविज्ञानवान्भवत्यमनस्कः सदा शुचिः ।
न स तत्पदमामोति संसारमपि गच्छति ॥ २२ ॥
विज्ञानी यस्तु भवति समनस्कः सदा शुचिः ॥
स तत्पदमवाप्नोति यस्माद्भूयो न जायते ॥ २३ ॥


वदन्त्यत्याश्रमं बुधाः ॥" " अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्तक्या स्वगुरुं प्रणम्य" इति कैवल्योपनिषदर्थ एव संगृहीतोऽस्ति । विद्वान् गुरुमुखादधीतयोगशास्त्रः सन् योगं चित्तवृत्तिनिरोधप्रयोजकीभूतप्राणवायुनिरोर्ध योजयेदभ्यसेत् । यथाच पतञ्जलिसूत्रे "योगश्चित्तवृत्तिनिरोधः" इति । तदङ्गानि "अासनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि वदन्ति षट् ।।' इति । विस्तरस्तु पतञ्जलिसूत्रभाष्यादवगन्तव्यः ॥ १९ ॥ इत अारभ्य कठवल्ल्युपनिषदर्थः संगृहीतः यस्त्वविज्ञानवानित्यादिना । अविज्ञानवान् विवेकशून्यः। अतएवाव्यतेन मूढ़ेन मनसोपलक्षितः ॥ २० । विज्ञानिनस्तु पुरुषस्य यत्नेन वक्ष्यमाणं भवति । यद्भवति तदेवाह । मनसा सहेन्द्रियाणि तस्य वश्यानीति ॥ २१ ॥ यस्त्विति । अमनस्कश्चञ्चलचित्तः सदा शुचिर्बाह्याभ्यन्तरशोचवानपि विज्ञानरहितो न तत्पदमाप्नोति किंतु संसारमेव गच्छति प्राप्नोति । एवार्थस्त्वपिः ॥ २२ ॥ विज्ञानीति । यस्तु विज्ञानी विवेकी समनसूकः स्थिरचित्तो भवति सदा शुचिः शुद्धः स तत्पदमवाप्नोति । यस्मात्पदाच्च्युतः सन् भूयो न जायते । संसारी न भवतीत्यर्थः 
१३५
बालानन्दिनीव्याख्यासहिता ।

 

विज्ञानसारथिर्यस्तु मनःप्रग्रह एव च ।
सोऽध्वनः पारमाप्नोति ममैव परमं पदम् ॥ २४ ॥
हृत्पुण्डरीकं विरजं विशुद्धं विशदं तथा।
विशोकं च विचिन्त्यात्र ध्यायेन्मां परमेश्वरम् ॥ २५ ॥
अचिन्त्यरूपमव्यक्तमनन्तममृतं शिवमू ।
अादिमध्यान्तरहितं प्रशान्तं ब्रह्म कारणम् ॥ २६ ॥
एवं विभु चिदानन्दमरूपमजूमद्भुतम् ।
शुद्धस्फटिकसंकाशमुमादेहार्धधारिणम् ॥ २७ ॥
व्याघ्रचर्माम्बरधूर्ं नीलकण्ट्रं त्रिलूोचनम् ।
जटाधरं चन्द्रमैौलिं नागयज्ञोपवीतिनम् ॥ २८ ॥
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ।
पराभ्यामूर्ध्वहस्ताभ्यां बिभ्राणं परशुं मृगम ।
भूतिभूषितसर्वाङ्गं सर्वाभरणभूषितम् ॥ २९ ॥


।। २३ । विज्ञानं सारथिर्यस्य, मनः प्रग्रहो रश्मिर्यस्य, अर्थात् इन्द्रियाणि हया यस्य, शरीरं रथो यस्य, एवंभूतः पुमान् अध्वनः संसारमार्गस्य पारं पारभूतं ममैव पर्द स्वरूपमाप्नोति । २४ ॥ हृत्पुण्डरीकमित्यादयः श्लेोकाः प्रायः स्फुटार्था एव । विरजं रजोगुणकार्यकामादिरहितं अतएव विशुद्धं सत्वगुणकार्यशमादियुक्तं अतएव विशदं निर्मलं विशोकं तमोगुणकार्यरहितम्। एवं हृदयाम्भोजं विचिन्त्य अत्रास्मिन् हृत्पुण्डरीके परमेश्वरं मायालीलावतारं मां ध्यायेत् ॥ २५ । अचिन्त्यरूपं अप्रतर्क्यस्वरूपं अव्यक्तमपरिच्छिन्नं अनन्तं निरतिशयं प्रशान्तं क्षोभरहितं अमृतं नाशरहितं शिवं कल्याणरूपं कारणं विवर्तरूपकार्यस्येति शेषः ।। २६ । एवं उक्तलक्षणं विभुं व्यापकं चिदानन्दं ज्ञानसुखस्वरूपं रूपरहितं अजं उत्पत्तिशून्यं अद्भुतं मायाश्चर्यतादात्म्यापन्नं सत् शुद्धस्फटिकेयादि
१३६
[ अध्यायः १२
शिवगीता ।

 

एवमात्मारणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासात्साक्षात्पश्यति मां जनः ॥ ३० ॥
वेदवाक्यैरलभ्योऽहं न शास्त्रैर्नापि चेतसा ।
ध्यानेन वृणुते यो मां सर्वदाहं वृणोमि तम् ॥ ३१ ॥
नाविरतो दुश्वरितान्नाशन्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेन लभेत माम् ॥ ३२ ॥
जाग्रत्स्वमसुषुध्र्यादिप्रपञ्चो यः प्रकाशते ।
तद्भह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ३३ ॥
त्रिषु धामसु यज्ञदोग्र्य भोक्ता भोगश्च यद्भवेत् ।
तज्ज्योतिर्लक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥३४॥


धर्मविशिष्टं न परमार्थतः ।। २७ ॥ २८ ॥ २९ । एवंभूतस्यात्मनः साक्षात्कारे श्रुत्युक्तं ध्यानमुपपादयन्नाह--एवमिति । आत्मैवारणिः तं कृत्वा तथा प्रणवमुत्तरारणिं च कृत्वा ध्यानमेव निर्मथनं तस्याभ्यासात् साक्षान्मां पश्यति ॥ ३० । सगुणस्य निर्गुणस्य साक्षात्कारो ध्यानं विना शास्त्रपाण्डित्यमात्रेण न भवतीत्याह-वेद्वाक्यैरिति । चेतसा बकवन्निगृहीतेन मनसा ॥ ३१ । तस्माच्छ्रवणादि सध्रीचीनं ध्यानमेव कारणमित्याह-नाविरत इति । दुश्वरितात्पापाचरणादविरतोऽनलंबुद्धिः मां न लभेतेति प्रत्येकं संबन्धः । अशान्तो वितृष्णः । असमाहितः श्रवणादाविति शेषः । अशान्तमानसञ्चञ्चलचित्तः । प्रज्ञानेन शास्रज्ञानमात्रेणेति सर्वत्र योजनीयम् । प्रत्युत शास्त्रज्ञानवत एते दुर्गुणाः प्रायः प्रादुर्भवन्तीति सूचितम् ॥ ३२ । जाग्रदिति । जाग्रत्स्वप्नसुषुप्त्यादिः प्रपञ्चो यस्मिन्निति बहुव्रीहिः । अवस्थात्रयेऽपि साक्षितया यः प्रकाशमान इति यावत् । तद्भ्रह्माहमिति भागत्यागलक्षणयाऽखण्डार्थं ज्ञात्वावस्थितः सन् सर्वबन्धैः प्रमुच्यते । प्रपञ्चतादात्म्यापन्नो न भवतीति भावः ॥३३॥ त्रिष्विति । त्रिषु धामसु जाग्रत्स्वप्नसुषुप्तिषु यद्भोग्यं यश्च भोगः यश्च 
१३७
बालानन्दिनीव्याख्यासहिता ।

 

कोटेिमध्याह्नसूर्याभं चन्द्रकोटिसुशीतलमू ।
सूर्यचन्द्राग्निनयनं स्मेरवत्रसरोरुहम् ॥ ३५ ॥
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
   सर्वाध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवली निर्गुणश्च ॥ ३६ ॥


भोक्ता इदं त्रर्य ब्रह्मणि कल्पितम्। तथाहि यदनुविद्धानि यान्यवभासन्ते तत्र तानि परिकल्पितानि । यथायं सर्पोऽयं दण्ड इयं धारेति रज्ज्ञ्वा इदमंशेनानुविद्धतया भासमानाः सर्पादयस्तत्र परिकल्पिताः । सदनुविद्धं चेदं भोक्तृभोग्यभोगात्मकं जगदवभासते, अतो ब्रह्मणि सन्मात्ररूपे परिकल्पितम् । नच तस्य सन्मात्रस्यानवभासे तदनुबन्धेन कल्पितावभासः संभवति । अतः स्वप्रकाशतया तदेव चिन्मात्रस्वरूपं तदेव वस्तु । तथाच श्वेताश्वतरश्रुतिः "भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्' इति । यावद्भ्रह्म न जानाति तावत्प्रेरयिता भोगप्रद ईश्वरः, भोक्ता जीवः भोग्यं जगदिति विभागः । ब्रह्म मत्वा तु स्थितस्य एतत्रिविधं ब्रह्मैव भवतीति तदर्थः । एवं यश्चिन्मात्रः साक्षी स्वयंप्रकाशः सदाशिवः सोऽहमिति योजना ॥ ३४ । एवं तत्त्वमस्यादिश्रुतिसिद्धमखण्डार्थं प्रतिपाद्य सोपाधिकस्य निरुपाधिकेन सह भेदान्मन्दाधिकारिणमुद्दिशय पुनः सोपाधिकस्य ध्यानायनमेव विशिनष्टि-कोटिमध्याह्नेति । स्मेरं विकसन्मुखकमलं यस्येल्यर्थः । कोटिमध्याह्नसूर्याभमित्यनेन तापकारित्वं प्राप्तं व्यावर्तयति-चन्द्रकोटीति । एवंविधं ध्यात्वा सर्वबन्धैः प्रमुच्यत इति पूर्वेणान्वयः ॥ ३५ ॥ यदुक्तं सोपाधिकस्य निरुपाधिकेन सहाभेद इति तदेव प्रतिपूादयितुं श्रुतीः श्लोकतः संगृह्णाति-एको देव इति । स्पष्टम् ॥ ३६ ॥ 
१३८
[ अध्यायः १२
शिवगीता ।

 

एको वशी सर्वभूतान्तरात्मा
प्येकं बीजं नित्यदा यः करोति ।
तं मां नित्यं येऽनुपश्यन्ति धीरा
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ३७ ॥
अग्निर्यथैको भुवनं अविष्टो
रूपं रूपै प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्यः ॥ ३८ ॥
वेदेह मां यः पुरुषं महान्त-
मादित्यवर्णं तमसः परस्तात् ।
स एव विद्धानमृतोऽत्र भूया-
न्नान्य: पन्था अयनाय विद्यते ॥ ३९ ॥


एक इति । यः सृष्टेः पूर्वं एक एवासीत् ।। " अात्मा वा इदमेक एवाग्र अासीत्" इति श्रुतेः । सएव सृष्टेरनन्तरं सर्वेषां भूतानामन्तरात्माप्येकं बीजं मायाख्यं नित्यदा करोति । स्वसत्तानुविद्धतया सत्तावत्करोतीत्यर्थः । तं मां कर्तारमप्यकर्तारं ये शास्राचार्योपदेशमनुसृत्य पश्यन्ति साक्षात्कुर्वन्ति तेषां शाश्वती शान्तिः कैवल्यरूपा मुक्तिः नेतरेषां भेदज्ञानिनाम् ॥ ३७ । अग्निरिति । अग्निर्यथा भुवनं लेोहादिदाह्यं प्रविष्टस्तदुपाधिवशात्तद्वच्चतुष्कोणदीर्घवक्त्रसरलत्वाद्याकारं भजेदिति "रूपं रूपं प्रतिरूपो बभूव" इत्यस्यार्थः । यथा एकः सर्वभूतान्तरात्मा तत्तदुपाधिभेदाद्भिन्नतया प्रतीयमानोऽपि लोकदुःखेन न लिप्यते । यतोऽयं बाह्यः । लोकस्य कल्पितत्वेन मिथ्यात्वात्तल्लक्षणज्ञ इत्यर्थः ।। ३८ ॥ वेद इति । इह संसारे यः विद्वान् ज्ञानी मां पुरुषं सर्वान्तर्यामिणं महान्तं व्यापकं अादित्यवर्णं स्वप्रकाशं तमसः प्रकृतेः परं स्वात्मत्वेन वेद स एवात्र संसारे 
१३९
बालानन्दिनीव्याख्यासहिता ।

 

हिरण्यगर्भं विदधामि पूर्वं वेदांश्च तस्मै प्रहिणोमि योऽहम् ॥
तदेवमीड्यं पुरुषं पुराणं निश्चित्य मां मृत्युमुखात्प्रमुच्यते ४०
एवं शान्त्यादियुक्तः सन्वेत्ति मां यस्तु तत्त्वतः ॥
निर्मुक्तदुःखसंतानः सोऽन्ते मय्येव लीयते ॥ ४१ ॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपैनिषत्सु श्रीराघवसंवादे उपा-
सनाप्रपञ्चयोगो नाम द्वादशोऽध्यायः ॥ १२ ॥