त्रयोदशोऽध्यायः १३

सूत उवाच ।

एवं श्रुत्वा कौसलेयस्तुष्टो मतिमतां वरः ॥
पप्रच्छ गिरिजाकान्तं सुभगं मुक्तिलक्षणम् ॥ १ ॥

राम उवाच


भगवन्करुणाविष्टहृदय त्वं प्रसीद मे ।
स्वरूपलक्षणं मुक्तेः प्रब्रूहि परमेश्वर ॥ २ ॥}}


अमृतो मुक्तो भूयाद्भवति ।स्वात्मज्ञानं विना अयनाय मोक्षायान्यः पन्था नास्तीत्यर्थः ॥ ३९ ॥। हिरण्यगर्भ ब्रह्माणं विदधामि सृजामि । अप्रहिणोम्युपदिशामि । ईड्यं वरेण्यं निश्चित्य स्वात्मत्वेन ज्ञात्वा ॥ ४० ॥ उपसंहरति---एवमिति । संतान्तं परम्परा । लीयते उपाधिनाशान्मत्स्वरूपो भवतीत्यर्थः ।। ४१ ॥ इति श्रीशिवगीताटीकायां हरिदीक्षितविरचितायां बालानन्दिन्यां द्वादशोऽध्यायः ॥ १२ । एवमुपासाविधिश्रवणानन्तरं रामः किं पृष्टवानिति विवक्ष्ृन्मुनीन्प्रति सूत आह-एवं श्रुत्वेति । सुभग शोभनम् ॥ १ ॥ पूर्वीध्यायान्ते सोऽन्ते मय्येव लीयत इति सामान्यतो मुक्तिस्वरूपूँ श्रुत्वा विस्तरतः शुश्रूषू राम उवाच-भगवन्निति । स्वरूपमेव लक्षणं स्व


१४०
[ अध्यायः १३
शिवगीता ।

 

श्रीभगवानुवाच ।
सालोक्यमपि सारूप्यं साष्ट्र्यं सायुज्यमेव च ॥
कैवल्यं चेति तां विद्धि मुक्तिं राघव पञ्चधा ॥ ३ ॥
मां पूजयति निष्कामः सर्वदा ज्ञानवर्जितः ॥
स मे लोकं समासाद्य 'भुङ्के भोगान्यथेप्सितान् ॥ ४ ॥
ज्ञात्वा मां पूजेद्यस्तु सर्वकामविवर्जितः ॥
मया समानरूपः सन्मम लोके महीयते ॥ ५ ॥
इष्टापूर्तादिकर्माणि मत्प्रीत्यै कुरुते तु यः ॥
यत्करोति यदश्नाति यज्जुहोति ददाति यत् ॥ ६ ॥


रूपलक्षणं, यद्वा स्वरूपं लक्षणं च ।। २ । एवं पृष्टः श्रीभगवान् स्वरूपमुक्तिं विवक्षुरादौ विद्याकर्मजन्याः सातिशयमुक्तीराह-सा- लोक्यमिति । सलोकस्य भावः सालोक्यं । एकलोकवास इति यावत्। सारूप्यं समानरूपत्वं, सार्ष्ट्यं समानैश्चर्यं, ऋष्टिः खङ्गः तेन चैश्चर्यै लभ्यते । सह युङ्क्ते व्यवहरतीति सयुकू सयुजो भावः सायुज्यम् । भूतावेशन्यायेन हिरण्यगर्भादिदेहभोग इत्यर्थः । तदप्राप्तिरेव सायुज्यशब्दार्थ इत्यपि केचित् । अत्र चतुष्टये मुक्तिशब्दो गौणः । इदानीं मुख्यमुक्तिमाह-कैवल्यमिति । केवलस्य भावः कैवल्यं इति गौणमुख्यभेदेन पञ्च्धा तां मुक्तिं विद्धि। तत्तच्छब्दनिर्वचनेनैव जानीहि । तथाच पृथक्पृथग्लक्षणं न वक्तव्यमिति भावः ।। ३ ॥ सालोक्यमुक्तिप्रापकमाह-मामिति । ज्ञानवर्जितः मत्स्वरूपानभिज्ञः तथापि मां शिवलिङ्गादौ पूजयति यः स सालोक्यं यातीत्यर्थः ॥ ४ ॥ ज्ञात्वेति । मत्स्वरूपं ज्ञात्वा ईश्वरो दयालुर्देवश्रेष्ठ इत्याघेवं ज्ञात्वेत्यर्थः । सर्वकामैः क्षुद्रकामैर्वर्जितः ॥ ५ ॥ सायुज्यप्रापकं कर्माह श्लेोकद्वयेन । मया तुल्यं प्राभवं भोगादिसामर्थ्यं नतु जगत्कर्तृ 
१४१
बालानन्दिनीव्याख्यासहिता ।

 

यत्तपस्यति तत्सर्व यः करोति मदर्पणम् ॥
मल्लोके स श्रियं भुङ्के मत्तुल्यं प्राभवं भजन् ॥ ७ ॥
यस्तु शान्त्यादियुक्तः सन्मामात्मत्वेन पश्यति ॥
स जायते परं ज्योतिरद्वैतं ब्रह्म केवलम् ॥
अतः स्वरूपावस्थानं मुक्तिरित्यैभिधीयते ॥ ८ ॥
सत्यं ज्ञानमनन्तं यदानन्दं ब्रह्म केवलम् ।
सर्वधर्मविहीनं च मनोवाचामगोचरम् ॥ ९ ॥


त्वादि । तथात्वे केनेश्वरताप्रसक्ति: स्यात् । अतएव ‘जगव्धापारवर्जम्' इति सूत्रम्।। ६ । ७ । परममुक्तिप्रापकमाह—यस्त्विति । शान्त्यादिशब्देन साधनचतुष्टयानन्तरं श्रवणमनननिदिध्यासनसंयुक्तः सन्निल्यर्थः । मामात्मत्वेन पशयति । ननु प्रत्यग्ब्रह्मणोरन्योप्यतादात्म्याङ्गीकारे सति नाखण्डैकरसत्वं सिध्यति । नीलमुत्पलं इत्यत्र सत्यपि तादात्म्ये गुणद्रव्यकृतभेदस्यापि सत्त्वात् । एवमत्राव्यात्मत्वब्रह्मत्वकृतो भेदोऽपि प्रसज्येतेति चेन्न । गुणद्रव्ययोः परस्परव्यभिचारेण वैषम्यात् नीलगुणो मेघादावपि वर्तमान उत्पलं व्यभिचरति । उत्पलद्रव्यमपि शुक्लरक्तोत्पलयोर्वर्तमानत्वात् नीलगुणं द्रव्यं व्यभिचरति । अतस्तत्रार्थभेदान्नाखण्डार्थत्वम् । इह त्वात्मब्रह्मणोः परस्परव्यभिचाराभावादेकार्थत्वे सत्यखण्डत्वम्। तदुत्तम् "नात्मता ब्रह्मणोऽन्यत्र ब्रह्मता नात्मनोऽन्यतः । तादात्म्यमनयोस्तस्मान्नीलोत्पलविलक्षणम् ।' इति । एवं मामात्मत्वेन पश्यति सः परब्रह्मज्योति: स्वप्रकाशमद्वैत द्वैतभ्रमरहितं जायते । नहि भ्रमहेतावविद्यायां निवृत्तायां निहेंतुको भ्रमः संभवति। अतः स्वरूपे‘णावस्थानं मुक्तिशब्दार्थः । इयमेव परममुत्तिः ।। "ब्रह्मविद्भह्यैव भवति” इति श्रुतेः ॥ ८ ॥ कीदृशं ब्रह्म भवतीत्याशङ्कयाह-सत्युमिति । उपदेशकाले अतव्यावृत्त्यर्य सत्यत्वादयो धर्मा ब्रह्मणि अङ्गीकृताः । 
१४२
[ अध्यायः १३
शिवगीता ।

 

सजातीयविजातीयपदार्थानामसंभवात ।
अन्तस्तद्वयतिरिक्तानामद्वैतमिति संज्ञितम् ॥ १० ॥
मत्वा रूपमिदं राम शुद्धं शध्द् यदभिधीयते ।
मय्येव दृश्यते रूपं जगत्स्थावरजंगमम् ॥ ११ ॥
व्योम्नि गन्धर्वनगरं र्यथा दृष्टं न दृश्यते ॥
अनाद्यविद्यया विश्वं सर्व मय्येव कल्प्यते ॥ १२ ॥
मम स्वरूपज्ञानेन यदा विद्या प्रणश्यति ।
तदैक एव वर्तेऽहं मनोवाचामगोचरः ॥ १३ ॥


वस्तुतः तस्य ज्ञानादिस्वरूपमेव वाचामगोचरं मुख्यया वृत्त्येति प्राकू प्रपञ्चितम् ॥ ९ ॥ सजातीयेति । तद्वयतिरिक्तानां । ब्रह्मव्यतिरिक्तानामित्यर्थ: । सजातीयविजातीयपदार्थानामसंभवातूं तेषामन्तः । अभावस्वरूपमित्यर्थः । अयमाशयः । अद्वैतमिति यत्संज्ञितं तत् अन्त इत्यन्वयः । अद्वैतमिति तावद्वैतविरहरूपं तद्विशिष्टं वा बोध्यते । उभयथापि न विरोधः । भावस्वरूपस्यापेि घटस्य प्रागाभावाभावस्वरूपत्ववदभावस्वरूपस्यापि व्रह्मणः प्रपञ्चाभावस्वरूपत्वमेिति । विशिष्टत्वपक्षे नह्मभावेनाद्वैतत्वं व्याहन्यते । भावाद्वैतस्यैवाङ्गीकारात्। १० । यदिद्ं शुद्धरूपमभिधीयते श्रुतिभिर्लक्षणयेति शेषः । हे राम, तत् मत्वा स्वात्मत्वेन ज्ञात्वा ब्रह्मैव भवतीति शेषः । स्बस्मिन्नध्यारोपस्यापवादमाह-मय्येवेति । रूप्यत इति रूपं अविद्याकार्य स्थावरजंगमात्मकं जगदृश्यते । ११ । व्योम्नि गन्धर्वनगरं यथा दृष्टमपि न दृश्यते मिथ्याप्रतीयते तद्वद्विश्वं मयेि तिष्ठति ॥ १२ । मयेति । निरुपाधिकमत्स्वरूपज्ञानेनेत्यर्थः । यदा जीवेश्वरभेदविधायिनी अविद्या प्रणश्यति तदा एक एवाहं वर्ते । मनोवाचामगोचर इत्यनेन सर्ववृत्तिशून्यता प्रदर्शिता ॥ १३ ॥ 
१४३
बालानन्दिनीव्याख्यासहिता ।

 

सदैव परमानन्दः स्वप्रकाशश्चिदात्मना ।
न कालः पञ्चभूतानि न दिशो विदिशश्च न ॥ १४ ॥
मदन्यं नास्ति यत्किंचित्तदा वर्तऽहमेकल: ।। १५ ॥
न संदृशे तिष्ठति मे स्वरूपं न चक्षुषा पश्यति मां तु कश्चित् ।
हृदा मनीषा मनसाभिकल्प्तं ये मां विदुस्ते ह्यमृता भवन्ति १६
श्रीराम उवाच ।
कथं भगवतो ज्ञानं शुद्धं मर्त्यस्य जायते ।
तत्रोपायं हर ब्रूहि मयि तेऽनुग्रहो यदि ॥ १७ ॥


सदेतेि । यद्यप्यहं सदा परमानन्दादिरूप एव तथापि कालपञ्चभूतदिगादिभिन्नं सर्वमधिष्ठानं साक्षात्कारेण बाध्यते । तदा एकएव वर्ते । अन्यदा तु जडेन विशिष्ट इति मोक्षसंसारदशयोर्वैलक्षण्योपृपति:॥ १४ || १५ ॥ निर्गुणं ब्रह्म लक्षणेनोपनिषद्भिः प्रतिपाद्यत इत्याह-न संदृश इति । कठश्रुतिमेव श्लोकत: संगृह्वाति । संदृशे। सम्यक् द्रष्टुं में मम स्वरूपं नीलपीतहृस्वदीर्घाद्याकारं न तिष्ठति न विद्यते । अतएव कश्चिदपि ब्रह्मादिजीर्वः चक्षुषा मां न पश्यति । यथा रूपराहित्याञ्चक्षुरविषयत्वं तथा शब्दादिराहित्याच्छ्रोत्राधविषयत्वं कठश्रुत्यैवोक्तंम् * ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवञ्च' इति । कथं तहिं द्रष्टव्यस्त्वमित्याकाड्क्षायामाह्-हृदेति । हृत्स्था या मनीषा श्रवणात्मिका तया बुद्धया । *'सुपां सुलुकू' इति डादेशः । मनसा मननेन अभिकलृप्तमभिप्रकाशितं निदिध्यासितमिति यावत् । ईदृश मां विदुः साक्षात्कुर्वन्ति ते अमृता भवन्ति। तथा च शब्दादप्यपरोक्षज्ञानं भवतीति भावः ॥ १६ ॥। एवमुक्तब्रहासाक्षात्कारस्य दुःशकत्वमाशङ्कमानः पृच्छति--कथमिति । भगवतः 
१४४
[ अध्यायः १३
शिवगीता ।

 

श्रीभगवानुवाच ।
विरज्य सर्वभूतेभ्य आविरिन्चिपदादपि ।
घृणां वितत्य सर्वत्र पुत्रमित्रादिकेष्वपि ॥ १८ ॥
श्रद्धालुर्मोक्षशाखेषु वेदान्तज्ञानलिप्सया ।
उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ १९ ॥
सेवाभिः परितोष्यैनं चिरकालं समाहितः ॥
सर्ववेदान्तवाक्यार्थं शृणुयात्सुसमाहितः ॥ २० ॥
सर्ववेदान्तवाक्यानामपि तात्पर्यनिश्चयम् ।
श्रवणं नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः ।। २१ ॥


शुद्ध निरुपाधिकम् ॥ १७ ॥ एवं पृष्टो भगवानाह-विरज्येति । आवेिरिञ्चिपदात् ब्रह्मलोकमभिव्याप्येत्यर्थः । “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन' इति श्रुतेः । घृणां जुगुप्साम् ॥ १८ । श्रद्धालुरिति । लिप्सया इच्छया श्रद्धालुः विश्वासवान् उपायनं समिदादि तद्युक्तकरः ।। "तद्विज्ञानार्थै स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इति श्रुतेः ॥ १९॥ सेवाभिरिति । चिरकार्ल सेवाभिर्जलाहरणवस्त्रक्षालनगोरक्षणपादस्ंवाहनादिरूपाभिरेनं गुरुं परितोष्य तोषं गमयित्वा समाहितोऽप्रमत्तः सर्ववेदान्तवाक्यार्थ अवान्तरतात्पर्यमहातात्पर्याभ्यां शूणुयात् । वाक्यार्थावबोधे गुरुप्रसाद एव कारणमिति भावः । “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः? इति श्रुतेः ।। "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया' इति स्मृतेश्च ॥ २० ॥ सर्ववेदान्तेति । वेदान्तवाक्या नामुपक्रमादिभिस्तात्पर्यग्रा-हकैः षड्भलिंज्ञेविंशुद्धे ब्रह्मणि तात्पर्यनिर्णयानुकूलो मानसव्यापारः श्रवणशब्दार्थः । अतएव ज्ञानविधि निराकुर्वतामपि श्रवणविध्यभ्युपगमो न विरुध्यते । तात्पर्यंतु त तत्प्रत्तीतीच्छयोन्चरितत्वं तत्प्रतीति 
१४५
बालानन्दिनीव्याख्यासहिता ।

 

लोहमण्यादिइष्टान्तैर्युक्तिभिर्यद्विचिन्तनम् ।
तदेव मननं प्राहुर्वाक्यार्थस्योपबृंहणम् ॥ २२ ॥
निर्ममो निरहंकारः समः सङ्गविवर्जितः ॥
सदा शान्त्यदियुक्तः सन्नात्मन्यात्मानमीक्षते ॥ २३ ॥
यत्सदा ध्यानयोगेन तन्निदिध्यासनं स्मृतम् ॥ २४ ॥
सर्वकर्मक्षयवशात्साक्षात्कारोऽपि चात्मनः ।
कस्यचिज्जायते शीघ्रं चिरकालेन कस्यचित् ॥ २५ ॥
कूटस्थानीह् कर्माणि कोटिजन्मार्जितान्यपि ।
ज्ञानेनैव विनश्यन्ति नतु कर्मायुतैरपि ॥ २६ ॥
ज्ञानादूर्ध्वं तु यत्किंचित्पुण्यं वा पापमेव वा ।
क्रियते वहु वाप्यल्पं न तेनायं विलिप्यते ॥ २७ ॥


जनकत्वं वा ।। २१ । लोहेति । लोहमण्यादिदृष्टान्ताः श्रुतिषु प्रसिद्धा वेदितव्याः ।। २२ ।। २३ ।।॥ यत्सदेति । ध्यानयोगेन तद्भूपेणोपायेनेत्यर्थः ।। "योगः संनहनोपायध्यानसंगतियुक्तिषु” इत्यमरः । अात्मनि बुद्धावात्मानं सच्चिदानन्दस्वरूपमीक्षते यत्तद्धयानं निदिध्यासनं स्मृतमित्यर्थः । विजातीयवृत्त्यभावेन सजातीयवृत्तिधारणं निदिध्यासनशब्दार्थः ॥ २४ । कृतेऽपि निदिध्यासने प्रतिबन्धकसद्भावाभ्यां साक्षात्कारविलम्बौ प्रतिपादयतेि-सर्वकर्मेति । ज्ञानोत्पत्त्या बन्धकर्मणां क्षयवशाच्छीघ्रं कस्यचिदात्मसाक्षात्कारो जायते । प्रतिबन्धकसद्धावे तु विलम्बेनेत्यर्थः । २५ । कूटस्थानीति । कूटस्थानि अनारब्धकार्याणि कोटिजन्मभिरर्जितान्यपि ज्ञानेनैव विनश्यन्ति । कर्मणां श्रौतस्मार्तादीनामयुतैरपि अनेककर्मानुष्ठानैरपि न नश्यन्तीत्यर्थः ।। "यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन' इति स्मृतेः ।। "नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” इति श्रुतिर्ज्ञानादन्यत्र कर्मक्षयाभावे मानम् । अनेन सर्वेषा संचितकर्मणां ज्ञाननाश्यत्वमुक्तम् ॥ २६ ॥ ज्ञानादूर्ध्वमिति । पुण्यं पुण्य 
१४६
[ अध्यायः १३
शिवगीता ।

 

शरीरारम्भकं यत्तु प्रारब्धं कर्म जन्मिनः ॥
तद्भोगेनैव नष्टं स्यान्नतु ज्ञानेन नश्यति ॥ २८ ॥
निर्मोहो निरहंकारो निर्लेपः सङ्गवर्जितः ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
यः पश्यन्संचरत्येष जीवन्मुक्तोऽभिधीयते ॥ २९ ॥
अहिनिर्ल्वयनी यद्वद्रष्टुः पूर्व भयप्रदा ।
ततोऽस्य न भयं किंचित्तद्वद्रष्टुरयं जनः ॥ ३० ॥


साधनं विहितं कर्मेत्यर्थः । पापं पापसाधनं निषिद्धं कर्मेत्यर्थः । यत् ज्ञानिनाल्पं बहु वा क्रियते त्तेन कर्मणा अयं ज्ञानी न लेिप्यते ॥ २७ । शरीरारम्भकमिति । जन्मिनो देहिनोऽपि ज्ञानिनः यत्प्रकृतशरीरारम्भकं प्रारब्धं कर्मोच्यते तत्तु भोगेनैव नष्टं स्यात् । क्षीयत इत्यर्थः । नतु ज्ञानेन नश्यति । अत्र प्रमाणानि---"तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशी तद्वद्यपदेशात्' । ‘तस्य तावदेव चिरं” इति । ‘यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापकर्म न श्लिष्यते' इति ॥ २८ । ननु निदिध्यासनस्यात्मसाक्षात्कारहेतुत्वे कृतनिदिध्यासनानामपि केषांचित्साक्षात्कारानुपपत्तिः कथं समर्थयितव्येल्याशङ्कयाह-निर्मोह इति । निर्गतो मोहोऽविवेको यस्मात्स तथा । विवेकसंपन्न इत्यर्थः । निरहंकारः देहाध्यासरहितः । निर्लेप अगसक्तिरहितः । सङ्गः रूत्रीपुत्राद्यध्यासस्तेन वर्जितः तदुक्तं बृहन्नारदीये-"यान्यान्हि कुरुते जन्तुः संबन्धान्मनसः प्रियान् । त एवास्य निखन्यन्ते हृदये शोकशङ्कवः' इति । सर्वभूतेषु चात्मानमनुस्यूतं तथा सर्वभूतानि चात्मनि अध्यस्तानि यः पश्यन्संचरति एष जीवन्मुक्त इत्यभिधीयते । निर्मोह इत्यादिना निवृत्तमायावरण इत्यर्थ: सूचितः । संचरतीति यावत्प्रारब्धं विक्षेपानुवृत्तिः सूचिता । "भूयश्चान्ते विश्वमायानिवृत्तिः" इति श्रुतेः ॥ २९ ॥। अहिनिर्ल्वन्यनीति । अहेः. सर्पस्य निर्ल्वयनी त्वक् कंचुकापरपर्याया । सा यथा 
१४७
बालानन्दिनीव्याख्यासहिता ।

 

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य वशं गताः ।
अथ मर्त्योऽमृतो भवत्येतवदनुशासनम् ॥ ३१ ॥
मोक्षस्य नहि वासोऽस्ति न ग्रामान्तरमेव वा ।
अज्ञानहृदयग्रन्थिनाशो मोक्ष इति स्मृतः ॥ ३२ ॥
वृक्षाग्रच्युतपादो यः स तदैव पतत्यधः ॥
तद्धज्ज्ञानवतो मुक्तिर्जायते निश्चितापि तु ॥ ३३ ॥


द्रष्टुर्जनस्य पूर्वं सर्पशरीरावस्थानदशायां भयप्रदा। भवति ततः सर्पशरीरत्यागानन्तरं अस्य द्रष्टुस्तस्याः सकाशात्किमपि भयं न भवति तद्वद्यं जीवन्मुक्तः पूर्वं येषां भयप्रद् अासीत्तेषामपि सांप्रतं भयप्रदो नेत्यर्थ: । "तद्यथाहिनिर्ल्वयनी वल्मीके" इत्यादिबृहदारण्यकश्रुतेः । तदुक्तं स्कान्दे "त्यक्त्वा त्वचं पुनः सर्पः स्वात्मत्वेन न पश्यति । तथा विद्वान्न देहादिमात्मत्वेनाध्यवस्यति ।” इति । ३० । विरज्य सर्वभूतेभ्य इत्यारभ्य एतावत्पर्यन्तं क्रमिकाणि साधनान्युपन्यस्तानि । तेषु वैराग्याख्यं साधनमेव दुर्लभतरं, तस्मिन् सिद्धे उत्तरोत्तरसाधनानि जातम्रायाणीत्याशयेनाह-यदेतेि । वासना एव कामशब्दार्थः अस्य वशं गताः । हृदि विद्यमाना इत्यर्थः । अथ वासनाक्षयसमनन्तरमेव मर्त्यः अमृतो भवति । अनुशासनं शिक्षा । किंबहुनोक्तेन वैराग्यविधुरस्य वेदान्तपाण्डित्यं वणिग्वृत्तिरेवेति भावः॥३१॥ वैराग्यपूर्वकं ज्ञानोत्पत्तौ सत्यां न मोक्षे विलम्ब इत्याह-मोक्षस्येति । मोक्षस्य वासोऽवस्थानं नास्ति कैलासवैकुण्ठादाविति शेषः । ग्रामाद्वामान्तरं प्रति गमनं यथा तथा मोक्षस्य गमन नास्ति । तहिं को नाम मोक्षस्तत्राह । अज्ञानं तत्कार्य हृदयग्रन्थिरहमिति तादात्म्याध्यासरूपश्च । तयोर्नाश एव मोक्ष इत्यर्थः ॥ ३२ । तत्र दृष्टान्तमाह-वृक्षाग्रेति । यथा वृक्षाम्रातू च्युतपाद्स्य भूमिप्राप्तौ न विलम्बस्तथा ज्ञानिनो मुक्तावपि न विलम्ब इति भावः ॥ ३३ ॥ 
१४८
[ अध्यायः १३
शिवगीता ।

 

तीथें चाण्डालगेहे वा यदि वा नष्टचेतनः ।
परित्यजन्देहमेवं ज्ञानादेव विमुच्यते ॥ ३४ ॥
संवीतो येनकेनाक्ष्नन्भक्ष्यं वाऽभक्ष्यमेव वा ।
शयानो यत्र कुत्रापि सर्वात्मा मुच्यतेऽत्र सः ॥ ३५ ॥
क्षीरादुद्धृतमाज्यं यत्क्षिप्तं पयसि तत्पुनः ।
न तेनैवैकतां याति संसारे ज्ञानवांस्तथा ॥ ३६ ॥ ।
नित्यं पठति योऽध्यायमिमं राम शृणोति वा ।
स मुच्यते देहबन्धादनायासेन राघव ॥ ३७ ॥
ततः संशयचित्तस्त्वं नित्यं पठ महीपते ॥
अनायासेन तेनैन सर्वथा मोक्षमाप्स्यसि ॥ ३८ ॥


तीथें इति । तीर्थ वा भवतु चाण्डालगेहे वा उभयथाप्यविशेष इतेि भावः । तथा यदि वा नष्टचेतनः ब्रह्माकारवृत्तिशून्यः, यदि वा तद्वान् देह्ं परिल्यजन् एवं येन केनापि प्रकारेण जीवन्मुक्तश्चरमदेहपातानन्तरं ब्रह्मैव भवतीति भावः । अवरणस्य तु पूर्वमेव निवृत्तत्वात्, विक्षेपस्य तु देहपातावधिकत्वाञ्च “तस्य तावदेव चिरमू' इत्यादिश्रुतेश्ध तीर्थादिमरणं पुण्यसाधनं चाण्डालगेहादिमरणं पापसाधनमिति व्यवस्थेयमज्ञजनविषयिण्येव न ज्ञानिविषयिणीति दिक्॥३४॥ जीवन्मुक्तस्य स्थितिमाह--संवीत इति । येन केनोत्तमेनाधमेन वा वस्त्रेण संवीतः संवृतः तथा भक्षमभक्ष्यं वाश्नन् यत्र कुत्रापि वा शयानः स जीवन्मुक्तः । अत्र प्रारब्धक्षये सति मुच्यते । इदं लोकदृष्ट्योक्तम् । यतोऽसौ सर्वात्मा प्रपश्चाधिष्ठानं तस्य मोक्ष इत्युपचारमात्रमिति भावः ॥ ३५ ॥ जीवन्मुक्तावस्थायां बाधितानुवृत्त्या देहादिसंसारं पश्यन्नपि पूर्ववतेन न लिप्यत इत्यस्मिन्नर्थे लौकिकं दृष्टान्तमाह-क्षीरादिति ॥ ३६ ॥.३७ ।॥ तत इति । असंभावना