षोडशोऽध्यायः १६

श्रीराम उवाच ।

भगवन्मोक्षमार्गो यस्त्वया सम्यगुदाहृतः ॥
तत्राधिकारिणं ब्रूहि तत्र मे संशयो महान् ॥ १ ॥

श्रीभगवानुवाच ।


ब्रह्मक्षत्रविशः शद्राः स्त्रियश्चात्राधिकारिणः ॥
ब्रह्मचारी गृहस्थो वाऽनुपनीतोऽथ वा द्विजः ॥ २ ॥


दयः सामभेदाः ॥ ३७ ॥ ३८ ॥ ३९ ॥ हे रघुकुलश्रेष्ठ, अमर्त्यो मरणधर्मरहितः । प्रवाहरूपेण नित्य इति यावत् ॥ ४० । इति श्रीशिवगीतटीकायां पञ्चदशोऽध्यायः ॥ १५ ॥ अस्मिन्नुपनिषत्सारभूते गीताशास्रे केऽधिकारिणः के नाधिकारिण इति जिज्ञासुः श्रीरामो भगवन्तमाह-भगवन्निति ॥ १ ॥ एवं पृष्टो भगवानुवाच-ब्रह्मक्षत्रेति । रूत्रीशूद्रयोः साक्षाच्छ्रवणाधिकांरो नास्ति किंतु ब्राह्मणमग्रतः कृत्वा । "श्रावयेञ्चतुरो वर्णान् कृत्वा ब्रूाह्मणमग्रतः” इति स्मृतेः । सोऽपि स्मृतावेव न श्रुतावधिकार इतेि सिद्धान्तः । शुद्रस्य तदनादरश्रवणातू 'तच्छ्वणात्सूच्यते


१६५
बालानन्दिनीव्याख्यासहिता ।

 

वनस्थो वाऽवनस्थो वा यतिः पाशुपतव्रती ।
बहुनात्र किमुक्तेन यस्य भक्तिः शिवार्चने ॥ ३ ॥
स एवात्राधिकारी स्यान्नान्यचित्तः कथंचन ।
जडोऽन्धो बधिरो मूको निःशौचः कर्मवर्जितः ॥ ४ ॥
अज्ञोपहासा भक्ताश्च भूतिरुद्राक्षधारिणः ।
लिङ्गिनो यश्च वा द्वेष्टि ते नैवात्राधिकारिणः ॥ ५ ॥
यो मा गुरुं पाशुपतव्रतं द्वेष्टि नराधिप ।
विष्णुं वा स न मुच्येत जन्मकोटिशतैरपि ॥ ६ ॥


हेि' इति न्यायोऽत्रानुसंधेयः । तथा गृहस्थस्याप्यधिकारोऽस्ति । यद्यपि भाष्यकारैस्तथा नृसिंहाश्रमपादैश्च यतीनामेवाधिकार: प्रतिपादितस्तथापि विरक्तस्य गृहस्थस्याप्यधिकारोऽस्ति । "अभयं वै जनकः प्राप्नोति तदात्मानं वेदाहं ब्रह्मास्मि" इति श्रुतेः । अनुपनीतस्यापि योग्यतया द्विजत्वादधिकारोऽस्ति । स यदि बुद्धिमांक्ष्चेच्छिक्षार्थं गीताशास्रं पाठनीय इति भावः । २ । अवनस्थो विधुरः । ३ । अथानधिकारिण आह-जड इतेि। जडो मूर्खः । नि:शौचो विहिताचारविहीनः । कर्मविवर्जितो विहितकर्मरहितः । ४ ॥ अज्ञेष्वनुग्रहयोग्येषूपहासतत्परा अज्ञोपहासा उच्यन्ते ते च ते अभक्ताश्च । यद्वा अज्ञोपहासाश्चाभक्ताश्चेति द्वन्द्वः । तथा भूतिरुद्राक्षधारिणो लिङ्गिनः पाशुपतव्रतिनो यो द्वेष्टेि । ते सर्वेऽत्र नैवाधिकारिणः स्युरिति शेषः ।। ५ ॥ यो मामिति । मां महेश्वरं गुरु ब्रह्मोपदेष्टारं तथा पाशुपतव्रतं तथा विष्णुं च यो द्वेष्टि स जन्मनां कोटिशतैरपि न मुच्येत । तदुत बृहन्नारदीये "अनादिनिधने देवे हरिशंकरसंझिते । अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः" । वायुपुराणे-‘ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे पुरा । कल्पान्तरे तथा ब्रह्मा रुद्रविष्णू जजान ह॥ विष्णुः कल्पान्तरे तद्वद्रह्माणमसृजत्पुनः । नारायणं पुनर्ब्रह्मा ब्रह्वार्णं च पुनर्भवः ॥ एवं कल्पेषु बहुषु ब्रह्मविष्णुमहेश्वराः । परस्प 
१६६
[ अध्यायः १६
शिवगीता ।

 

अनेककर्मसक्तोऽपि शिवज्ञानविवर्जितः ॥
शिवभक्तिविहीनश्च संसारी नैव मुच्यते ॥ ७ ॥
आसक्ताः फलसङ्गेन ये त्ववैदिककर्मणि ।
दृष्टमात्रफलास्ते तु न मुक्तावधिकारिणः ॥ ८ ॥


रस्माज्जायन्ते परस्परजयैषिणः । अयं परस्त्वयं नेति संरम्भाभिनिवेशिनः । यातुधाना भवन्त्येव पिशाचाश्च न संशयः ।' बृहन्नारदीये‘युगान्ते जगदत्त्येतद्रुद्ररूपधरो हरिः । रुद्रो वै विष्णुरूपेण पालयत्यखिलं जगत् । हरिरूपधरं लिङ्गं लिङ्गरूपधरो हरिः । ईषदप्यन्तरं नास्ति भेदकृत्पापमश्रुते।' हरिवंशे-‘अहं त्वं सर्वगो देवस्त्वमेवाहं जनार्दन । आवयोरन्तरं नास्ति शब्दैरर्थेर्जगत्पते । त्वदुपासा जगन्नाथ सैवास्तां मम गोपते । यश्च त्वां द्वेष्टि गोविन्द स मां द्वेष्टि न संशयः ॥' एवं कोटिशः प्रमाणेषु सत्सु माध्वाः काटरमाठरादिश्रुतिस्मृतिकल्पकाः शिवं निन्दन्ति । तथा शैवपाषण्डिनो विष्णुं निन्दन्ति ते उभये अपि नरकेषु निपतन्तीति दिक्। ६। अनेकेति । अनेकेषु काम्यकर्मस्वासक्ताः । "यामिमां पुष्पितां वाचं प्रवदन्त्यविपक्ष्चित:” । इत्युपक्रम्य "भोगैश्वर्यप्रसत्क्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥" इति स्मृतेः ॥ ७ ॥ अवैदिकेषु वामपाशुपतपञ्चरात्राद्यागमोक्तकर्मणि मद्यमांसमैथुनत्रिशूलाद्यङ्कनरूपे दृष्टमात्रं पूजासत्कारादिरूपं फलं येपां ते तथोक्तास्ते मुक्तौ नाधिकारिणः । अयं भावः । शाक्ताः शैवाः वैष्णवाश्च द्विविधाः । वैदिका अवैदिकाक्ष्चेति। वैदिकशाक्तातानां मन्त्रमुद्रायन्त्रपूजादिकमागमोक्तं युक्तं सर्वमेव ।। "विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः" इत्युक्तत्वात् । मद्यमांसादिकं तु शूद्रादिसंकरजातीयानामेव द्विजानां तु नरकसाधनम् । तथा पाशुपतानामपेि विभूद्विरुद्राक्षधारणपञ्चाक्षरीजपादिना शिवभक्तिर्विष्णुभक्तिश्च मोक्षसाधनम् । विष्णुभक्तानां ऊर्ध्वपुण्ड्रधारणद्वितीयैकाद्श्युपवासादिना 
१६७
बालानन्दिनीव्याख्यासहिता ।

 

अविमुक्ते द्वारकायां श्रीशैले पुण्डरीकके ।
देहान्ते तारकं ब्रह्म लभते मदनुग्रहात् ॥ ९ ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥
विद्या तपश्व कीर्तिश्च स तीर्थफलमश्रुते ॥ १० ॥
विप्रस्यानुपनीतस्य विधिरेवमुदाहृतः ।
नाभिव्याहारयेद्भह्म स्वधानिनयनादृते ॥ ११ ॥


विष्णुभक्तिः शिवभक्तिश्च मोक्षसाधनम् । अन्यथा नरकसाधनमेवेति दिक् ॥ ८ ॥ क्षेत्राण्यपि मोक्षसाधनानि सन्तीत्याह--अविमुक्त इति । अविमुक्तं काशी पुण्डरीकं व्याघ्रपुरं । उक्तेषु चतुर्षु क्षेत्रेषु स्थितोऽधिकारी तारकं प्रणवपूर्वकं महावाक्योपदेशं ममानुग्रहाल्लभते । अत्र यद्यप्यविशेषेण तारकं लभत इत्युक्तं तथाप्यविमुक्ते जन्तुमात्रस्य तारकोपदेशः ।। तत्रापि पापिना भैरवयातनानन्तरमुपदेशः । “यातनान्ते दिशेन्मतिम्' इति वचनात् । निष्पापानां तु प्राणोत्क्रमणकाल एवोपदेशः । द्वारकादिक्षेत्रान्तरेषु तु सन्मार्गनिष्ठानामुत्तमाधिकारिणां मरणकाल एवोपदेशः । पापिनां तु जन्मन्तरे काशीप्रप्तिद्वारेति सिद्धान्तः । विस्तरस्तु भट्रोजिदीक्षितीयव्याख्याने द्रष्टव्यः ॥ ९ ॥। काश्यादिक्षेत्रेषु कथं वर्तितव्यमित्याकाङ्क्षायामाह-यस्येति । हस्तादिकं यस्य सुसंयतं सम्यक् निगृहीतम् ॥ विद्यादीनां त्रयाणां निग्रहस्तु दम्भराहित्यमेव सः तीर्थवासोक्तं फलमश्रुते अन्यथा नेति भावः। तदुक्तं काशीखण्डे- "अशनं व्यसनं वासः काश्यां येषाममार्गतः । कीकटेन समा काशी गङ्गाप्यङ्गार:वाहिनी ॥" इति ॥ १० । अनुपनीतोऽप्यधिकारीति प्रागुक्तं तत्र विशेषमाह-विप्रस्येति । एवं वक्ष्यमाणरीत्या विधिरुदाहृतः । तमेवाह। वेदं नोञ्चारयेत् स्वधानिनयनात् ऋते विनेत्यर्थः । ‘कृतचौलस्तु कुर्वीत उदकं पिण्डमेव च ॥ स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत् ॥ "इतेि व्याघ्रपाद्वचनातू । स्सृतिपाठे त्वधिकारोऽस्त्येवेति 
१६८
[ अध्यायः १६
शिवगीता ।

 

स शूद्रेण समस्तावद्यावदूदेदान्न जायते ।
नामसंकीर्तने ध्याने सर्व एवाधिकारिणः ॥ १२ ॥
संसारान्मुच्यते जन्तुः शिवतादात्म्यभावनात् ॥
यथा दानं तपो वेदाध्ययनं चान्यकर्म वा ।
सहस्रांशं तु नार्हन्ति सर्वदा ध्यानकर्मणः ॥ १३ ॥
जातिमाश्रममङ्गानि देशं कालमथापि वा ।
अासनादीनि कर्माणि ध्यानं नापेक्षते क्वचित् ॥ १४ ॥
गच्छंस्तिष्ठंश्वरन्वापि शयानो वान्यकर्मणेि ।
पातकेनापि युक्त्तो वा ध्यानादेव विमुच्यते ॥ १५ ॥
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ १६ ॥


दिक् ।। ११ । सोऽनुपनीतस्तावच्छूद्रेण समो यावत्पर्यन्तं वेदान्न जायते सावित्रं जन्म न प्राप्नोतीत्यर्थः । तथाच रूत्रीशूद्रानुपनीतादीनां पुराणादिश्रवणादिना यथायथं ज्ञानं संभवतीति भावः ।।१२।। ध्यानस्य श्रेष्ठत्वमाह---संसारादिति । तादात्म्यं शिवोऽहमस्मीत्यैक्यं तस्य भावनात् । यथा यथावत् यथाविधीत्यर्थः । क्रियमाणं दानादि ध्यानस्य सहस्रांशं नार्हति ॥ १३ ॥ जातिमिति । ब्राह्मणत्वादिज़ार्ति ब्रह्मचर्याद्याश्रमं अङ्गानेि न्यासविर्धि देशं पुण्यगिर्यादेिरूपं कालं प्रात:कालादिं आसनादीनेि शिखाबन्धनोपस्पर्शनादिकमणि ध्यानं कर्तृ नापेक्षते ॥ १४ । यथाकामं ध्यानं कर्तव्यमित्याह-- गच्छन्निति ॥ १५ ॥ नेहेति । इह ध्यानेऽभिक्रमस्यारम्भस्य नाशो :विघ्नो नास्ति । प्रत्यवायश्च न विद्यते ।। "नित्यकर्म परित्यज्य वेदान्तश्रवणं विना । वर्तमानस्तु संन्यासी पतत्येव न संशयः ॥" इति स्मृति.रन्यत्र, विस्तरा । अस्य निदिभ्यासनरूपस्य धर्मस्य संबन्धि खल्पमपि श्चानैकदेशोपि महतः. संसाभयात्रायते निःशेषप्रतिबन्धक 
१६९
बालानन्दिनीव्याख्यासहिता ।

 

आश्चर्ये वा भये शोके श्रुते वा मम नाम यः ।
व्याजेनापि स्मरेन्मर्त्यः स याति परमां गतिम् ॥ १७ ॥
महापापैरपि स्पृष्टो देहान्ते यस्तु मां स्मरेत् ।
पञ्चाक्षरीं वोञ्चरति स मुक्तो नृात्र संशयः ॥ १८ ॥
विश्वं शिवमयं यस्तु पश्यन्नात्मानमात्मना ॥
तस्य क्षेत्रेषु तीर्थेषु किं कार्यं वान्यकर्मसु ॥ १९ ॥
सर्वेण सर्वदा कार्यं भूतिरुद्राक्षधारणम् ।
युक्तेनाथाप्ययुक्तेन शिवभक्तिमभीप्सता ॥ २० ॥
नर्यभस्मसमायुक्तो रुद्राक्षान्यस्तु धारयेत् ।
महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥ २१ ॥
अन्यानि शैवकर्माणि करोतु न करोतु वा ।
शिवनाम जपेद्यस्तु सर्वदा मुच्यते तु सः ॥ २२ ॥
अन्तकाले तु रुद्राक्षान्विभूर्ति धारयेत्तु यः ।
महापापोपपापौधैरपि स्पृष्टो नराधमः ॥ २३ ॥
सर्वथा नोपसर्पन्ति तं जनं यमकिंकराः ॥ २४ ॥
बिल्वमूलमृदा यस्तु शरीरमुपलिम्पति ।
अन्तकालेऽन्तकजनैः स दूरीक्रियते नरः ॥ २५ ॥
श्रीराम उवाच ।
भगवन्पूजितः कुत्र कुत्र वा त्वं प्रसीदसि ।
तद्भूहि मम जिज्ञासा वर्तते महती विभो ॥ २६ ॥


निवृत्तौ तत्रैव विमुच्यते । सति प्रतिबन्धके जन्मान्तरे मुक्तो भवति ॥ तदुक्तं भगवद्रीतासु। ‘तत्र तं बुद्धिसंयोग लभते पौर्वदेहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥” इति । तस्माद्धयानेन मुक्तो भवतीति निष्कर्षः ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ नर्यभस्मेति 
१७०
[ अध्यायः १६
शिवगीता ।

 

श्रीभगवानुवाच ।
मृदा वा गोमयेनापि भस्मना चन्दनेन वा ।
सेिकताभिर्दारुणा वा पाषाणेनापि निर्मिता ।
लोहेन वाथ रङ्गेण कांस्यखर्परपित्तलैः ॥ २७ ॥
ताम्ररौप्यसुवर्णैर्वा रर्त्नैर्नानाविधैरपि ।
अथवा पारदेनैव कर्पूरेणाथवा कृता ॥ २८ ॥
प्रतिमां शिवलिङ्गं वा द्रव्यैरेतैः कृतं तु यत् ॥
तत्र मां पूजयेत्तेषु फलं कोटिगुणोत्तरम् ॥ २९ ॥
मृद्दारुकांस्यलोहैश्च पाषाणेनापि निर्मिता ।
गृहिणा प्रतिमा कार्या शिवं शश्वदभीप्सता ॥ ३० ॥
अायुः श्रियं कुलं धर्मं पुत्रानाप्नोति तैः क्रमात् ॥
बिल्ववृक्षे तत्फले वा यो मां पूजयते नरः ॥ ३१ ॥
परां श्रेियमिह प्राप्य मम लोके महीयते ।
बिल्ववृक्षं समाश्रित्य यो मन्त्रान्विधिना जपेत् ॥ ३२ ॥
एकेन दिवसेनैव तत्पुरश्चरणं भवेत् ॥
यस्तु बिल्ववने नित्यं कुटीं कृत्वा वसेन्नरः ॥ ३३ ॥
सर्वे मन्त्राः प्रसिध्यन्ति जपमात्रेण केवलम् ।
पर्वताग्रे नदीतीरे बिल्वमूले शिवालये ॥ ३४ ॥
अग्निहोत्रे केशवस्य सन्निधौ च जपेतु यः ॥
नैवास्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः ॥ ३५ ॥
तं न स्पृशन्ति पापानि शिवसायुज्यमृच्छति ॥
स्थण्डिले वा जले वही वायावाकाश एव वा ॥ ३६ ॥


॥ २१•॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ ताम्ररौप्येति ;ብ °&ሪ በ % 8 በ ጻo በ 8 ፪ በ ጻ% በ ጳጳ በ ጻ8 በ ጻ'ኣ በ ጻጻ በ 
१७१
बालानन्दिनीव्याख्यासहिता ।

 

गिरी स्वात्मनेि वा यो मां पूजयेत्प्रयतो नरः ।
स कृत्स्नं फलमाप्नोति लवमात्रेण राघव ॥ ३७ ॥
आत्मपूजासमा नास्ति पूजा रघुकुलोद्धह।
मत्सायुज्यमवाप्नोति चण्डालोऽप्यात्मपूजया ॥ ३८ ॥
सवान्कामानवा:मोति मनुष्यः फम्बलासने ।
कृष्णाजिने भवेन्मुक्तिर्मोक्षश्रीर्व्याध्रचर्मणि ॥ ३९ ॥
कुशासने भवेज्ज्ञानमारोग्यं पत्रनिर्मिते ।
पाषाणे दुःखमाप्नोति काष्ठे नानाविधान्गदान् ॥ ४० ॥
वस्त्रे श्रियमवाप्नोति भूमौ मन्त्रो न सिध्यति ॥
उदङ्भुखः प्राङ्भुखो वा जपं पूजां समाचरेतू॥ ४१ ॥
अक्षमालाविधिं वक्ष्ये श्रृणुष्वावहितो नृप ।
साम्राज्यं स्फटिको दद्यात्पुत्रजीवः परां श्रियम् ॥ ४२॥
अात्मज्ञानं कुशाग्रन्थी रुद्राक्षाः सर्वकामदाः ।
प्रवालेश्व कृता माला सर्वलोकवशप्रदा ॥ ४३ ॥
मोक्षप्रदा च माला स्यादामलक्ष्याः फलैः कृता ।
मुक्ताफलैः कृता माला सर्वविद्याप्रदायिनी ॥ ४४ ॥
माणिक्यरचिता माला त्रैलोक्यस्य वशंकरी ।
नीलैर्मरकतैर्वापि कृता शत्रुभयप्रदा ॥ ४५ ॥
सुवर्णरचिता माला दद्याद्वै महतीं श्रियम् ।
तथा रौप्यमयी माला कन्यां यच्छति कामिताम् ॥४६॥
उत्तानां सर्वकामानां दायिनी पारदैः कृता ॥
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥ ४७ ॥


३७ ॥ आत्मपूजेति । मम हृदये परमात्मास्तीति मत्वा यद्यत्स्व

भोगाय गृह्णाति तत्सर्वं तस्मै निवेद्य स्वयं गृह्णाति तद्धयेन च पापादिकं नाचरति सात्मपूजा ॥ ३८ ॥ ३९ ॥ कुशासन इति ॥ पत्रं कोमलपत्रम् ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६ ॥ ४७ ॥ 
१७२
[ अध्यायः १६
शिवगीता ।

 

शतसंख्योत्तमा माला पञ्चाशन्मध्यमा मता ।
चतुःपञ्चशता यद्धा ह्यधमा सप्तविंशतिः ॥ ४८ ॥
अधमा पञ्चविंशत्या यदि स्याच्छतनिर्मिता ॥
पञ्चाशदक्षराण्यत्रानुलोमप्रतिलोमतः ॥ ४९ ॥
इत्येवं स्थापयेत्स्पष्टं न कस्मैचित्प्रदशयेत् ॥ ५० ॥
वर्णैर्विन्यस्तया यस्तु क्रियते मालया जपः ॥
एकवारेण तस्यैव पुरश्चर्या कृता भवेत् ॥ ५१ ॥
सव्यपाणिं गुदे स्थाप्य दक्षिणं च शिवोपरेि ।
योनिमुद्राबन्ध एवं भवेदासनमुत्तमम् ॥ ५२ ॥
योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः ॥
यं कंचिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः ॥ ५३ ॥
छिन्ना रुद्धाः स्तम्भिताश्च मिलिता मूर्च्छितास्तथा ।
सुप्ता मत्ता हीनवीर्य दग्धत्रस्तारिपक्षगाः ॥ ५४ ॥
बाला यौवनमत्ताश्च वृद्धा मन्त्राश्च ये मताः ।
योनिमुद्रासने स्थित्वा मन्त्रानेवंविधान् जपेत् ॥ ५५ ॥
तस्य सिद्धयन्ति ते मन्त्रा नान्यस्य तु कथंचन ॥
ब्राह्मं मुहूर्तमारभ्यामध्याह्नं प्रजपेन्मनुम् ॥ ५६ ॥
अतऊर्ध्वं कृते जाप्ये विनाशो भवति ध्रुवम् ।
पुरश्चर्याविधावेवं सर्वकाम्यफलेष्वपि ॥ ५७ ॥


शतसंख्योत्तमेति प्रागुक्तं तदनुवादेन गुणविशेषं विधते यदि स्याच्छतनिर्मितेत्यादिना ॥ ४८ ॥ ४९ ॥। अकारादिळकारान्तं पुनर्ळकाराक्षरं मेरुं कृत्वा जपेत् ॥ ५० । वर्णमालाफलमाह--वर्णैरिति । ५१ । योनिमुद्राबन्धमाह—शिवोपरीति । शिवो लिङ्ग मेद्रमिति यावत् ।। ५२ ।।॥ यं कंचन नानाविधं दारुणं मन्त्रमित्यर्थः । तत्तन्मक्रूणां छिन्नादीनां लक्षणानि मन्त्रशाख्नादवगन्तव्यानि विस्तरभया 
१७३
बालानन्दिनीव्याख्यासहिता ।

 

नेित्ये नैमित्तिके वापि तपश्चर्यासु वा पुनः ।
सर्वदैव जपः कार्यो न दोषस्तत्र कश्चन ॥ ५८ ॥
यस्तु रुद्रं जपेन्नित्यं ध्यायमानो ममाकृतिम् ।
षडक्षरं वा प्रणवं निष्कामो निर्जितेन्द्रियः ॥ ५९ ॥
तथाथुर्वशिरोमन्त्रं कैवल्यं वा रघूत्तम ॥
स तेनैव च देहेन शिवः संजायते स्वयम् ॥ ६० ॥
अधीते शिवगीतां यो नित्यमेतां जपेत्तु यः ।
शृणुयाद्धा स मुक्तः स्यात्संसारान्नात्र संशयः ॥ ६१ ॥


सूत उवाच ।


एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥
रामः कृतार्थमात्मानममन्यत तथैव सः ॥ ६२ ॥
एवं मया समासेन शिवगीता समीरिता ।
एतां यः प्रजपेन्नित्यं शृणुयाद्धा समाहितः ॥ ६३ ॥
एकाग्रचित्तो यो मर्त्यस्तस्य मुक्तिः करे स्थिता ॥
अतः शृणुध्वं मुनयो नित्यमेतां समाहिताः ॥ ६४ ॥
अनायासेनैव मुक्तिर्भविता नात्र संशयः ॥
कायङ्केशो मनःक्षोभो धनहानिर्न चात्मनः ॥ ६५ ॥
न पीडा श्रवणादेव यस्मात्कैवल्यमाप्नुयात् ।
शिवगीतामतो नित्यं शूटृणुध्वमृषिसत्तमाः ॥ ६६ ॥


त्रेह विलिख्यन्ते ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ।।॥ ५७ ॥५८॥ यस्त्विति ॥ ५९ ॥६०॥ ६१ ॥६२॥ ६३ ॥ शृणुध्वं शृणुयादिति श्रवणाभ्यासो मुक्तयाभ्यासश्च दाढर्याय तत्त्वमसीति नवकृत्वोऽभ्यासवदिति भावः 
१६८
[ अध्यायः १६
शिवगीता ।

 

ऋषय ऊचु:।
अद्यप्रभृति नः सूत त्वमाचार्यः पिता गुरुः ।
अविद्यायाः परं पारं यस्मात्तारयितासि नः ॥ ६७ ॥
उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
तस्मात्सूतात्मज त्वत्तः सत्यं नान्योऽस्ति नो गुरुः॥६८॥
व्यास उवाच ।
इत्युक्त्वा प्रययुः सर्वे सायंसंध्यामुपासितुम् ।
स्तुवन्तः सूतपुत्रं ते संतुष्टा गोमतीतटम् ॥ ६९ ॥
इति श्रीपद्मपुराणे उत्तरखण्डे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशात्रे
शिवराघवसंवादे षोडशोऽध्यायः ॥ १६ ॥


॥ ६४ ॥ ६५ ॥ ६६ । अाद्येति ।। "त्वं हि नः पिता योऽस्माकमविद्यायाः पारं पारयसि" इति श्रुतेर्ब्रह्मप्रद एव पितेति युक्तम् । ६७ । ६८ । कालान्तरे पठितुमागतान् शिष्यान्प्रति व्यासस्यायमुपदेश इत्यनुमेयमिति सर्वं रमणीयम् ॥ ६९ ॥ योऽभूज्जीवानुद्दिधीर्षुर्दयालुः م' शिष्यो रामो देशिकः श्रीमहेशः । गीतां तत्त्वज्ञानशास्त्रंं जगौ य स्तं वन्देऽहं दिव्यलक्ष्मीनृसिंहम् ॥ १ ॥ काहं मन्दमतिः केदं गीताशास्त्रं महत्तरम् । तव्धाख्याने प्रवृत्तस्य क्षमध्वं मम चापलम् ॥ २ ॥ इतेि श्रीलक्ष्मीनरहरिसूनुविरचितायां शिवगीताटीकायां बालानन्दिन्यां मोक्षयोगोनाम षोडशोऽध्यायः ।। १६ ॥ श्रीसांबसदाशिवार्पणमस्तु ॥ गीताशास्त्रस्यादितः श्लोकसंख्या ७७० ॥