पञ्चदशोऽध्यायः १५

श्रीराम उवाच ।

भक्तिस्ते कोइशी देव जायते वा कर्थ च सा ।
यथा निर्वाणरूपं तु लभते मोक्षमुत्तमम्


श्रीभगवानुवाच ।


यो वेदाध्ययनं यज्ञं दानानि विविधानि च ॥
मदर्पणधिया कुर्यात्स मे भक्तः स मे प्रियः ॥ २ ॥


त्रिधा । भगवच्छरणत्वं स्यात्साधनाभ्यासपाकतः ॥" इति । एवं मां शरणमागतं त्वणुं सर्वपापेभ्यः शरीरत्रयाध्यासतत्कार्यजननमरणनानागतिरूपेभ्यो मोक्षयिष्यामेि । मा शुचः कथं मुक्तो भविष्यामीति वृथा शोकं मा कृथा इत्यर्थः ॥४३॥ सर्वं कर्म मदर्पणं कुर्वित्याह-यत्करोषीत्यादि । ततः मदर्पणादन्यत्साधनं परतरं श्रेष्टं नास्ति । मयि सर्वकर्मसमर्पणमेव भक्तिशब्दार्थः । हे रघूत्तम ॥४४॥ इति श्रीलक्ष्मीनरहरिसूनुहरिदीक्षितकृतौ शिवगीताटीकायां बालानन्दिन्यां चतुर्दशोऽध्यायः ।। १४ ॥ "  भक्तेरेवान्तरभेदान्प्रपञ्चयितुं पञ्चदशोऽध्याय अारभ्यते । तत्रादित: सार्धश्लोकाप्टकं स्पष्टार्थम् । कीदृशी किंविधा । निर्वाणरूपं


१६०
[ अध्यायः १५
शिवगीता ।

 

नर्यभस्म समादाय विशुद्ध श्रोत्रियालयात् ।
अग्निरिलत्यादिभिर्मन्त्रैरभिमन्त्रय यथाविधि ॥ ३ ॥
उद्धूलयति गात्राणि तेन चार्चति मामपि ॥
तस्मात्परतरा भक्तिर्मम राम न विद्यते ॥ ४ ॥
सर्वदा शिरसा कण्ठे रुद्राक्षान्धारयेत्तु यः ।
पञ्चाक्षरीजपपरः स मे भक्तः स मे प्रियः ॥ ५ ॥
भस्मच्छन्नेो भस्मशायी सर्वदा विजितेन्द्रियः ।
यस्तु रुद्रं जपेन्नित्यं चिन्तयेन्मामनन्यधीः ॥ ६ ॥
स तेनैव च देहेन शिवः संजायते स्वयम् ॥
जपेद्यो रुद्रसूक्तानि तथाऽथर्वशिरः परम् ॥ ७ ॥
कैवल्योपनिषत्सूक्तं श्वेताश्वतरमेव च ।
ततः परतरो भक्तो मम लोके न विद्यते ॥ ८ ॥
अन्यत्र धर्मादन्यस्मादन्यत्रास्मात्कृताकृतात्।
अन्यत्र भूताद्भव्याच्च यत्प्रवक्ष्यामि तच्छृणु ॥ ९ ॥
वदन्ति यत्पदं वेदाः शास्त्राणि विविधानि च ।
सर्वोपनिषदां सारं दध्नो घृतमिवोद्धृतमू ॥ १० ॥


कैवल्यरूपम् । निर्वृतिः सुखम् ॥ १ ॥ २ । नर्यभस्माग्निहोत्रभस्म ।। ३ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ अन्यत्रेति । कठवल्लीषु नाचिकेतसंप्रति ब्रह्मप्राप्तिसाधनानां मध्ये श्रेष्ठतमं ओमित्येतदालम्बनं मृत्युनोपदिष्टं तत्प्रतिपादयति । धर्मादन्यत्र धर्मविलक्षणमित्यर्थः । अन्यस्मादधर्माच्च विलक्षणम् । तथा कृताकृतात्कार्यकारणादन्यद्भूताद्भ्याच्च कालाद्न्यत् । कालत्रयापरिच्छिन्नमित्यर्थः । ईहशं वस्तु ब्रक्ष्यामि तच्छृणु ॥ ९ ॥ वदन्तीति । पदं पदनीयं यद्वस्तु वेदा 
१६१
बालानन्दिनीव्याख्यासहिता ।

 

यदिच्छन्तो ब्रह्मचर्य चरन्ति मुनयः सदा ।
तत्ते पदं संग्रहेण प्रब्रविष्यामि यत्पदम् ॥ ११ ॥
एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् ।
एतदेवाक्षरं ज्ञात्वा ब्रह्मलोके महीयते ॥ १२ ॥
छन्दसां यस्तु धेनूनामृषभत्वेन, चोदितः ।
इदमेव पतिः सेतुरमृतस्य च धारणात् ॥ १३ ॥
मेदसा पिहिते कोशे ब्रह्म यत्परमोमिति ॥ १४ ॥
चतस्रस्तस्य मात्राः स्युरकारोकारकौ तथा ।
मकारक्ष्चावसानेऽर्धमात्रेतेि परिकीर्तिता ॥ १५ ॥
पूर्वत्र भूश्च ऋग्वेदो ब्रह्माष्टवसवस्तथा ॥
गार्हपत्यश्च गायत्री गङ्गा प्रातःसवस्तथा ॥ १६ ॥
द्वितीया तु भुवो विष्णू रुद्रोऽनुष्टुब्यजुस्तथा ।। "
यमुना दक्षिणाग्निश्च मध्यंदिनसवः स्मृतः ॥ १७ ॥
तृतीया च सुवः सामान्यादित्यश्च महेश्वरः ।
अग्निराहवनीयक्ष्च जगती च सरस्वती ॥ १८ ॥


वदन्ति तत्पदं ब्रविष्यामील्यन्वयः । छान्दसं रूपम् ।। १० || ११ ।। एतदेवाक्षरं ब्रह्म सगुणं निर्गुणं च । एतदेवाक्षरं ज्ञात्वा ब्रह्मत्वेनोपास्य ब्रह्मलोके महीयते । तत्र ब्रह्मणा सह कैवल्यं प्राप्नोतीति भावः ॥ १२ ॥ छन्दसामिति । छन्दसां वेदरूपाणां धेनूनां ऋषभत्वेन यः श्रुतावुक्तः "यश्छन्दसामृषभो विश्वरूपः" इत्यादि तैत्तिरीयश्रुतेः । इदमेवाक्षरं पतिः नियामकः । संसारस्य सेतुरिव सेतुः मोक्षस्य धारणाश्च सेतुः ॥ १३ । मेदसा मांसविशेषेण पिहिते कोशे हृदयब्रूह्मरूपे यत्परं ब्रह्म ओमिति तद्भावयतो मम भक्तस्य ऋमेण मुक्तिर्भविष्यतीति भावः ॥ १४ ॥ चतस्र इति । तस्य प्रणवस्य अकार उकारो मकारब्ध । अवसाने चतुर्थी अर्धमात्रेत्यर्थः । यद्यपि नेदं व्याकरणानुगुणं तथाप्यागमानुगुणमस्तीति ज्ञेयम् ॥ १५॥ चतैसृणां 
१६२
[ अध्यायः १५
शिवगीता ।

 

तृतीयं सवनं प्रोक्तमथर्वत्वेन यन्मतम् ॥
चतुर्थी यावसानेऽर्धमात्रा सा सोमलोकगा ॥ १९ ॥
अथर्वाङ्गेिरसः संवर्तकोऽग्निश्च महस्तथा ॥
विराट् सभ्यावसथ्यौ च शुतुद्रिर्यज्ञपुच्छकः ॥ २० ॥
प्रथमा रक्तवर्णा स्याद्वितीय भास्वर मता ।
तृतीया विद्युदाभासा चतुर्थी शुकलवर्णिनी ॥ २१ ॥
जातं च जायमानं च तदोंकारे प्रतिष्ठितम् ॥
विश्वं भूतं च भुवनं विचित्रं बहुधा तथा ॥ २२ ॥
जातं च जायमानं यत्तत्सर्वं रुद्र उच्यते ॥
तस्मिन्नेव पुनः प्राणः सर्वमोंकार उच्यते ॥ २३ ॥
प्रविलीनं तदोंकारे परं ब्रह्म सनातनम्।
तस्मादोंकारजापी यः स मुक्तो नात्र संशयः ॥ २४ ॥
त्रेताझेः स्मार्तवहेर्वा शैवाग्नेवा समाहितम् ।
भस्माभिमन्त्र्य यो मां तु प्रणवेन प्रपूजयेत् ।
तस्मात्परतरो भक्तो मम लोके न विद्यते ॥ २५ ॥
शालाग्नेर्दाववहेर्वा भस्मानीयाभिमन्त्रितम् ।
यो विलिम्पति गात्राणि स शूद्रोऽपि विमुच्यते ॥ २६ ॥
कुशपुष्पैर्बिल्वदलै: पुष्पैर्वा गिरिसंभवै:।
यो मामर्चयते नित्यं प्रणवेन प्रियो हि सः ॥ २७ ॥


मात्राणां प्रत्येकं भूरादयो देवता ध्येयाः ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ तासां रूपाण्याह-प्रथमेति । शुकलवर्णिनीतेि । न कर्मधारयान्मत्वर्थीय इति तु प्रायिकम् ॥ २१ ॥। जातमिति । विश्वं सर्व भुवनं जातं जायमानं च ॐकारे प्रतिष्ठितम् ॥ २२ ॥ रुद्रप्रणवयोरभेदमाह-जातमिति ॥ २३॥ २४ ॥ २५ ॥ अग्निहोत्रं विना या. होमशाला, तदीयाग्नेः ॥ २६ ॥ कुशपुष्पैस्तन्मञ्जरीभिरित्यर्थः 
१६३
बालानन्दिनीव्याख्यासहिता ।

 

पुष्पं फलं समूलं वा पत्रं सलिलमेव वा ।
यो दद्यात्प्रणवैर्मह्यं तत्कोटिगुणितं भवेत् ॥ २८ ॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
यस्यास्त्यध्ययनं नित्यं स मे भक्तः स मे प्रियः ॥ २९ ॥
प्रदोषे यो मम स्थानं गत्वा पूजयते तु माम् ।
स परां श्रियमामोति पश्चान्मयि विलीयते ॥ ३० ॥
अष्टम्यां च चतुर्दश्यां पर्वणोरुभयोरपि ।
भूतिभूषितसर्वाङ्गो यः पूजयति मां निशि ॥
कृष्णपक्षे विशेषेण स मे भक्तः स मे प्रियः ॥ ३१ ॥
एकादश्यामुपोष्यैव यः पूजयुति मां निशि ।
सोमवारे विशेषेण स मे भक्तो न नश्यति ॥ ३२ ॥
पञ्चामृतैः स्नापयेद्यः पञ्चगव्येन वा पुनः ॥
पुष्पोदकैः कुशजलैस्तस्मान्नान्यः प्रियो मम ॥ ३३ ॥
पयसा सर्पिषा चापि मधुनेक्षुरसेन वा ।
पक्कास्म्रफलजेनापि नारिकेलजलेन वा ॥ ३४ ॥
गन्धोदकेन वा मां यो रुद्रमन्त्र समुचरन् ।
अभिषिञ्चेत्ततो नान्यः कश्चित्प्रियतमो मम ॥ ३५ ॥
आदित्याभिमुखो भूत्वा ह्यूर्ध्वबाहुर्जले स्थितः ।
मां ध्यायन्रविबिम्बस्थमथर्वाङ्गिरसं जपेत् ॥ ३६ ॥
प्रविशेन्मे शरीरेऽसौ गृहं गृहपतिर्यथा ।
बृहद्रथन्तरं वामदेव्यं देवत्रतानि च ॥ ३७ ॥


॥ २७ ॥ प्रणवैरावृत्तियुक्तैरित्यर्थः ॥ २८ । अहिंसा निषिद्धर्हिसावर्जनम् ॥ २९ ॥ विलीयते सायुज्यमाप्नोति ॥ ३० ॥ ३१ ॥ ३२ ॥ पञ्चामृतैः गोदुग्धदधिसर्पिर्मधुशर्कराभिः पञ्चगव्यैरिति मधुशर्करास्थाने गोमूत्रगोमये योज्ये ॥ ३३॥ ३४ ॥ ३५॥ ३६॥ बृहद्रथन्तरा 
१६४
[ अध्यायः १६
शिवगीता ।

 

तद्योगयाज्यदेहांश्व यो गायति ममाग्रतः ।
इह श्रियं परां भुक्त्वा मम सायुज्यमाप्नुयात् ॥ ३८ ॥
ईशावास्यादिमन्त्रान्यो जपेन्नित्यं ममाग्रतः ॥
मत्सायुज्यमवाप्नोति मम लोके महीयते ॥ ३९ ॥
भक्तियोगो मया प्रोक्त एवं रघुकुलोद्धह।
सर्वकामप्रदोऽमर्त्यः किमन्यच्छ्रोतुमिच्छसि ॥ ४० ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां श्रीशिवराघवसंवादे
भक्तियोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥