शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः २१

← अध्यायः २० शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः २१
वेदव्यासः
अध्यायः २२ →

वामदेव उवाच ।।
ये मुक्ता यतयस्तेषां दाहकर्म्म न विद्यते ।।
मृते शरीरे खननं तद्देहस्य श्रुतं मया।।१।।
तत्कर्माचक्ष्व सुप्रीत्या कार्तिकेय गुरो मम।।
त्वत्तोन्यो न हि संवक्ता त्रिषु लोकेषु विद्यते ।।२।।
पूर्णाहं भावमाश्रित्य ये मुक्ता देहपंजरात् ।।
ये तूपासनमार्गेण देहमुक्ताः परंगतः ।।३।।
तेषां गतिविशेषञ्च भगवञ्छंकरात्मज ।।
वक्तुमर्हसि सुप्रीत्या मां विचार्य्य स्वशिष्यतः।।४।।
।।सूत उवाच ।।
मुनिविज्ञप्तिमाकर्ण्य शक्तिपुत्रस्सुरारिहा ।।
प्राहात्यन्तरहस्यं तद्भृगुणा श्रुतमीश्वरात् ।।५।।
।। सुब्रह्मण्य उवाच ।।
इदमेव मुने गुह्यं भृगवे शिवयोगिने ।।
उक्तं भगवता साक्षात्सर्वज्ञेन पिनाकिना ।।६।।
वक्ष्ये तदद्य ते ब्रह्मन्न देयं यस्य कस्यचित् ।।
देयं शिष्याय शान्ताय शिवभक्तियुताय वै ।।७।।
समाधिस्थो यतिः कश्चिच्छिवभावेन देहभुक् ।।
अस्ति चेत्स महाधीरः परिपूर्णश्शिवो भवेत् ।। ८ ।।
अधैर्य्यचित्तो यः कश्चित्समाधिं न च विंदति ।।
तदुपायम्प्रवक्ष्यामि सावधानतया शृणु ।। ९ ।।
त्रिपदार्थपरिज्ञानं वेदान्तागमवाक्यजम् ।।
श्रुत्वा गुरोर्मुखाद्योगमभ्यसेत्स यमादिकम् ।।6.21.१०।।
तत्कुर्वन्स यतिस्सम्यक्छिवध्यानपरो भवेत् ।।
नियमेन मुने नित्यं प्रणवासक्तमानसः ।।११।।
देहदौर्बल्यवशतो यद्यधैर्य्यधरो यतिः ।।
अकामश्च शिवं स्मृत्वा स जीर्णां स्वां तनुं त्यजेत् ।।१२।।
सदाशिवानुग्रहतो नंदिना प्रेरिता मुने।।
आतिवाहिकरूपिण्यो(?) देवताः पञ्च विश्रुताः।।१३।।
आत्महन्ताकृतिः काचिज्ज्योत्तिःपुंजवपुष्मती ।।
अह्नोऽभिमानिनी काचिच्छुक्लपक्षाभिमानिनी ।। १४ ।।
उत्तरायणरूपा च पंचानुग्रहतत्परा ।।
धूम्रा तमस्विनी रात्रिः कृष्णपक्षाभिमानिनी ।। १५ ।।
दक्षिणायनरूपेति विश्रुताः पञ्च देवताः ।।
तासां वृत्तिं शृणुष्वाद्य वामदेव महामुने ।। १६ ।।
ताः पंचदेवता जीवान्कर्मानुष्ठान तत्परान् ।।
गृहीत्वा त्रिदिवं यांति तत्पुण्यवशतो मुने ।। १७ ।।
भुक्त्वा भोगान्यथोक्तांश्च ते तत्पुण्यक्षये पुनः ।।
मानुषं लोकमासाद्य भजते जन्मपूर्ववत् ।। १८ ।।
ताः पुनः पंचधा मार्गं विभज्यारभ्य भूतलम् ।।
अग्न्यादिक्रमतां गृह्यं सदाशिवपदं यतिः ।। १९ ।।
निनीय वन्द्यचरणौ देवदेवस्य पृष्ठतः ।।
तिष्ठंत्यनुग्रहाकाराः कर्म्मण्येव प्रयोजिताः ।। 6.21.२० ।।
समागतमभिप्रेक्ष्य देवदेवस्सदा शिवः ।।
विरक्तश्चेन्महामंत्रतात्पर्यमुपदिश्य च ।।२१।।
स्वसाम्यं च वपुर्दत्ते गाणपत्येभिषिच्य च ।।
अनुगृह्णाति सर्वेशश्शंकरः सर्वनायकः ।। २२ ।।
मृगटंकत्रिशूलाग्र्यवरदानविभूषितम् ।।
त्रिनेत्रं चन्द्रशकलं गंगोल्लासिजटाधरम् ।। २३ ।।
अधिष्ठितविमानाग्र्यं सर्वदं सर्वकामदम् ।।
इति शाखाविरक्तश्चेद्रुद्रकन्यासमावृतम् ।। २४ ।।
नृत्यगीतमृदंगादिवाद्यघोषमनोहरम् ।।
दिव्याम्बरस्रगालेप भूषणैरपि भूषितम् ।। २५ ।।
दिव्यामृतघटैः पूर्णं दिव्यांभःपरिपूरितम् ।।
सूर्यकोटिप्रतीकाशं चंद्रकोटिसुशीतलम् ।। २६ ।।
मनोवेगं सर्वगं च विमानमनुगृह्य च ।।
भुक्तभोगस्य तस्यापि भोगकौतूहलक्षये ।। २७ ।।
निपात्य शक्तिं तीव्रतरां प्रकृत्या ह्यति दुर्गमाम् ।।
कान्तारं दग्धुकामान्तान्मलयानलसुप्रभाम् ।।२८।।
अनुगृह्य महामंत्रतात्पर्यम्परमेश्वरः ।।
पूर्णोहं भावनारूपः शंभुर स्मीति निश्चलम् ।।२९।।
अनुगृह्य समाधिश्च स्वदास्यस्पन्दरूपिणीः ।।
रव्यादिकर्म्मसामर्थ्यरूपाः सिद्धीरनर्गलाः ।।6.21.३०।।
आयुः क्षये पद्मयोनेः पुनरावृत्तिवर्जिताम् ।।
मुक्तिं च परमां तस्मै प्रयच्छति जगद्गुरुः ।।३१।।
एतदेव पदं तस्मात्सर्वैश्वर्य्यं समष्टिमत्।।
मुक्तिघंटापथं चेति वेदांतानां विनिश्चयः ।। ३२ ।।
मुमूर्षोस्तस्य मन्दस्य यतेस्सत्सम्प्रदायिनः ।।
यतयः सानुकूलत्वात्तिष्ठेयुः परित स्तदा ।। ३३ ।।
ततस्सर्वे च ते तत्र प्रणवादीन्यनुक्रमात् ।।
उपदिश्य च वाक्यानि तात्पर्यं च समाहिताः ।। ३४ ।।
वर्णयेयुः स्फुटं प्रीत्या शिवं संस्मारयन्सदा ।।
निर्गुणं परमज्योतिः प्रणम्य विलयावधि ।। ३५ ।।
एतेषां सममेवात्र संस्कारक्रम उच्यते ।।
असंस्कृतशरीराणां दौर्गत्यं नैव जायते ।। ३६ ।।
संन्यस्य सर्वकर्म्माणि शिवाश्रयपरा यतः ।।
देहं दूषयतस्तेषां राज्ञो राष्ट्रं च नश्यति ।। ३७ ।।
तद्ग्रामवासिनस्तेऽपि भवेयुर्भृशदुःखिनः ।।
तद्दोषपरिहाराय विधानं चैवमुच्यते ।। ३८ ।।
स तु नम हरिण्याय चेत्यारभ्य विनम्रधीः ।।
नम आमीवत्केभ्यान्तं तत्काले प्रजपेन्मनुम् ।। ३९ ।।
ॐमित्यन्ते जपन्देवयजनम्पूरयेत्ततः ।।
ततश्शान्तिर्भवेत्तस्य दोषस्य हि मुनीश्वर ।। 6.21.४० ।।
पुत्रादयो यथा न्यायं कुर्य्युस्संस्कारमुत्तमम् ।।
वच्मि तत्कृपया विप्र सावधानतया शृणु ।।४१।।
अभ्यर्च्य स्नाप्य शुद्धोदैरभ्यर्च्य कुसुमादिभिः ।।
श्रीरुद्रचमकाभ्यां च रुद्रसूक्तेन च क्रमात् ।।४२।।
शंखं च पुरतः स्थाप्य तज्जलेनाभिषिच्य च ।।
पुष्पं निधाय शिरसि प्रणवेन प्रमार्जयेत् ।।४३।।
कौपीनादीनि संत्यज्य पुनरन्यानि धारयेत् ।।
भस्मनोद्धूलयेत्तस्य सर्वांगं विधिना ततः ।। ४४ ।।
त्रिपुण्ड्रं च विधानेन तिलकं चन्दनेन च ।।
विरच्य पुष्पैर्मालाभिरलंकुर्य्यात्कलेवरम् ।। ४५ ।।
उरः कण्डशिरोबाहुप्रकोष्ठश्रुतिषु क्रमात् ।।
रुद्राक्षमालाभरणैरलंकुर्य्याच्च मंत्रतः ।। ४६ ।।
सुधूपितं समुत्थाप्य शिक्योपरि निधाय च ।।
पंचब्रह्ममये रम्ये रथे संस्थापयेत्तनुम् ।।४७।।
ॐमाद्यैः पंचभिर्ब्रह्ममंत्रैस्सद्यादिभिः क्र्मात् ।।
सुगंधकुसुमैर्माल्यैरलंकुर्य्याद्रथं च तम् ।। ४८ ।।
नृत्यवाद्यैर्ब्राह्मणानां वेदघोषैश्च सर्वतः ।।
ग्रामम्प्रदक्षिणीकृत्य गच्छे त्प्रेतं तमुद्वहन् ।। ४९ ।।
ततस्ते यतिनः सर्वे तथा प्राच्यामथापि वा ।।
उदीच्यम्पुण्यदेशे तु पुण्यवृक्षसमीपतः ।।6.21.५०।।
खनित्वा देवयजनं दण्डमात्रप्रमाणतः ।।
प्रणवव्याहृतिभ्यां च प्रोक्ष्य चास्तीर्य्य च क्रमात् ।। ५१ ।।
शमीपत्रश्च कुसुमैरुत्तराग्रं तदूर्ध्वतः।।
आस्तीर्य दर्भांस्तत्पीठं चैलाजिनकुशोत्तरम् ।। ५२ ।।
प्रणवेन ब्रह्मभिश्च पञ्चगव्येन तां तनुम् ।।
प्रोक्ष्याभिषिच्य रौद्रेण सूक्तेन प्रणवेन च ।। ५३ ।।
शंखतोयेनाभिषिच्य मूर्ध्नि पुष्पं विनिःक्षिपेत् ।।
तद्गतस्यानुकूलोऽसौ शिवस्मरणतत्परः ।।५४।।
ॐमित्यथ समुद्धृत्य स्वस्तिवाचनपूर्वकम् ।।
गर्ते योगासने स्थाप्य प्राङ्मुखं स्याद्यथा तथा ।। ५५ ।।
गंधपुष्पैरलंकृत्वा धूपगुग्गुलुना ततः।।
विष्णो हव्यमिति प्रोच्य रक्षस्वेति वदन्ददेत् ।।५६।।
दण्डं दक्षिणहस्ते तु वामे दद्यात्कमण्डलुम् ।।
प्रजापते न त्वदेतान्यन्यो मंत्रेण सोदकम् ।। ५७ ।।
ब्रह्मजज्ञानम्प्रथममितिमंत्रेण मस्तके ।।
स्पृशञ्जप्त्वा रुद्रसूक्तं भुवोर्मध्ये स्पृशञ्जपेत् ।। ५८ ।।
मानो महान्तमित्यादिचतुर्भिर्मस्तकन्ततः ।।
नालिकेरेण निर्भिद्यादवटं पूरयेत्ततः ।। ५९ ।।
पंचभिर्ब्रह्मभिस्स्पृष्ट्वा जपेत्स्थलमनन्यधीः ।।
यो देवानामुपक्रम्य यः परः स महेश्वरः ।। 6.21.६० ।।
इति जप्त्वा महादेवं सांबं संसारभेषजम् ।।
सर्वज्ञमपराधीनं सर्वानुग्रहकारकम् ।। ६१ ।।
एकारत्निसमुत्सेधमरत्निद्वयविस्तृतम् ।।
मृदा पीठं प्रकल्प्याथ गोपये नोपलेपयेत् ।। ६२ ।।
चतुरस्रं च तन्मध्ये गंधाक्षतसमन्वितेः ।।
सुगंधकुसुमैर्बिल्वैस्तुलस्या च समर्चयेत् ।। ६३ ।।
प्रणवेन ततो दयाद्धूपदीपौ पयोहविः ।।
दत्त्वा प्रदक्षिणीकृत्य नमस्कुर्य्याच्च पंचधा ।। ६४ ।।
प्रणवं द्वादशावृत्त्वा संजप्य प्रणमेत्ततः ।।
दिग्विदिक्क्रमतो दद्याद्ब्रह्माद्यम्प्रणवेन च ।। ६५ ।।
एवं दशाहपर्य्यंतं विधिस्ते समुदाहृतः ।।
यतीनां मुनिवर्य्याथैकादशाहविधिं शृणु ।। ६६ ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनान्मरणानन्तरदशाहपर्य्यंतकृत्यवर्णनन्नामैकविंशोऽध्यायः।।२१।।