शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः २२

← अध्यायः २१ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः २२
वेदव्यासः
अध्यायः २३ →

।। सुब्रह्मण्य उवाच ।।
एकादशेह्नि सम्प्राप्ते यो विधिस्समुदाहृतः ।।
तं वक्ष्ये मुनिशार्दूल यतीनां स्नेहतस्तव ।। १ ।।
सम्मार्ज्य वेदीमालिप्य कृत्वा पुण्याहवाचनम् ।।
प्रोक्ष्य पश्चिममारभ्य पूर्वान्तम्पञ्च च क्रमात्।।२।।
मण्डलान्युत्तराशास्यः कुर्यात्स्वयमवस्थितः।।
प्रादेशमात्रं संकल्प्य चतुरस्रं च मध्यतः ।।३।।
बिन्दुत्रिकोणषट्कोणवृत्ताकाराणि च क्रमात् ।।
शंखं च पुरतस्थाप्य पूजोक्तक्रममार्गतः ।।४।।
प्राणानायम्य संकल्प्य पूजयित्वा सुरेश्वरी ।।
देवताः पञ्च पूर्वोक्ता अतिवाहिकरूपिणीः ।। ५ ।।
संत्यज्योत्तरतो दर्भान् यश्च संस्पृशते ततः ।।
पश्चिमादि समारभ्य षडुत्थासनमार्गतः ।।६।।
मण्डलानि च तेष्वन्तः पुष्पाण्याधाय पीठवत् ।।
ॐ ह्री मित्युक्त्वाग्निरूपान्तामतिवाहिकदेवताम् ।। ७ ।।
आवाहयामि नम इत्यन्तं सर्वत्र भावयेत् ।।
दर्शयेत्स्थापनाद्यास्तु मुद्राः प्रत्येकमादरात् ।। ८ ।।
ह्रांह्रीमित्यादिना कुर्य्यादासामंगानि च क्रमात् ।।
पाशांकुशाभयाभीष्टपाणिचन्द्रोपलप्रभाः ।। ९ ।।
रक्तांगुलीयकच्छायरञ्जिताखिलदिङ्मुखा ।।
रक्ताम्बरधराः कारपदपंकजशोभिताः ।।6.22.१०।।
त्रिनेत्रोल्लासिवदनपूर्णचन्द्रमनोहराः ।।
माणिक्य मुकुटोद्भासिचन्द्रलेखावतंसिताः।।११।।
कुण्डलामृष्टगण्डाश्च पीनोन्नतपयोधराः ।।
हारकेयूरकटककांचीदाममनोहराः ।।१२।।
तनुमध्याः पृथुश्रोण्यो रक्तदिव्याम्बरावृताः ।।
माणिक्यमयमंजीरसिंजत्पदसरोरुहाः।।
पादांगुलीयकश्रोणीर्मंजुलातिमनोहराः।।१३।।
अनुग्रहेण मूर्तेन शिववत्किं नु साध्यते।।
तस्माच्छक्त्यात्ममूर्तेन सर्वं साध्यं महेशवत् ।।१४।।
सर्वानुग्रहकर्त्रैव स्वीकृताः पंचमूर्तय।।
सर्वकार्य्यकरा दिव्याः परानुग्रहतत्पराः।।१५।।
एवं ध्यात्वा तु ताः सर्वा अनुग्रहपराश्शिवाः ।।
पादयोः पाद्यमेतासां दद्याच्छंखोदबिन्दुभिः ।।१६।।
हस्तेष्वाचमनीयं च मौलिष्वर्घ्यं प्रदापयेत्।।
शंखोद बिन्दुभिस्तासां स्नानकर्म च भावयेत्।।१७।।
रक्ताम्बराणि दिव्यानि सोत्तरीयाणि दापयेत् ।।
मुकुटादीन्यनर्घ्याणि दद्यादाभरणानि च।।१८।।
सुवासितं च श्रीखण्डमक्षतांश्चातिशोभनान्।।
सुरभीणि मनोज्ञानि कुसुमानि च दापयेत् ।।१९।।
धूपं च परमामोदं साज्यवर्ति च दीपकम्।।
सर्वं समर्पयामीति प्रणवं ह्रीमुपक्रमात् ।।6.22.२०।।
नमोऽन्तंचततोदद्यात्पायस्तमधुनाप्लुतम्।।
साज्यशर्करयापूपकदलीगुडपूरितम्।।२१।।
प्रत्येकं कदलीपत्रे भरितं च सुवासितम् ।।
भूर्भुवस्स्वरिति प्रोच्य प्रोक्ष्णादीनि कारयेत ।।२२।।
ॐ ह्रीमिति समुच्चार्य्य नैवेद्यं वह्निजायया ।।
पानीयं नम इत्युक्त्वा परम्प्रेम्णा समर्पयेत् ।।२३।।
तत उद्वासयेत्प्रीत्या पूर्वतो मुनिसत्तम ।।
स्थलं विशोध्य गंडूषाचमनार्घ्याणि दापयेत् ।। २४ ।।
तांबूलं धूप दीपौ च प्रदक्षिणनमस्कृती ।।
विधाय प्रार्थयेदेताश्शिरस्यंजलिमादधत्।।२५।।
श्रीमातरस्सुप्रसन्ना यतिं शिवपदैषिणम्।।
रक्षणीय म्प्रब्रुवन्तु परमेशपदाब्जयोः।।२६।।
इति संप्रार्थ्य तास्सर्वा विसृज्य च यथागतम्।।
तासाम्प्रसादमुद्धृत्य कन्यकाभ्यः प्रदापयेत ।।२७।।
गोभ्यो वा जलमध्ये वा निक्षिपेन्नान्यथा क्वचित् ।।
अत्रैव पार्वणं कुर्य्यान्नैकोद्दिष्टं यतेः क्वचित् ।।२८।।
अत्रायं पार्वणश्राद्धे नियमः प्रोच्यते मया ।।
तं शृणुष्व मुनिश्रेष्ठ येन श्रेयो भवेत्ततः।।२९।।
कर्ता स्नात्वा धृतप्राण उपवीती समाहितः।।
सपवित्रकरस्त्वस्यां पुण्यतिथ्यामिति ब्रुवन् ।।6.22.३०।।
करिष्ये पार्वणं श्राद्धमिति संकल्प्य चोत्तरे ।।
दद्याद्दर्भानुत्तमांश्च ह्यासनार्थं जलं स्पृशेत्।।३१।।
तत्रोपवेशयेद्भक्त्या साभ्यंगं कृतमज्जनान् ।।
आहूय चतुरो विप्राञ्छिवभक्तान्दृढव्रतान् ।। ३२ ।।
विश्वेदेवार्थं भवता प्रसादः क्रियतामिति ।।
आत्मने भवता पश्चादन्तरात्मन इत्यपि ।। ३३ ।।
परमात्मन इत्येवं प्रोच्य प्रार्थ्यं च तान्यतिः ।।
श्रद्धया चरणन्तेषां कुर्य्याद्याथार्थ्यमादरात् ।।३४।।
पादौ प्रक्षाल्य तेषान्तु प्राङ्मुखानुपवेश्य च ।।
गन्धादिभिरलंकृत्य भोजयेच्च शिवा ग्रतः ।।३५।।
गोमयेनोपलिप्यात्र दर्भान्प्रागग्रकल्पितान् ।।
आस्तीर्य्य संयतप्राणः पिण्डानां च प्रदानकम् ।।३६।।
करिष्य इति संकल्प्य मण्डलत्रयमर्च्य च ।।
आत्मानमन्तरात्मानं परमात्मनमप्यतः ।।३७।।
चतुर्थ्यन्तं वदन्पश्चादिमं पिण्डमितीरयन् ।।
ददामीति च सम्प्रोच्य दद्यात्पिण्डान्स्वभक्तितः ।।३८।।
कुशोदकं ततो दद्याद्यथाविधिविधानतः ।।
तत उत्थाप्य वै कुर्य्यात्प्रदक्षिणनमस्कृती ।। ३९ ।।
ततो दत्त्वा ब्राह्मणेभ्यो दक्षिणां च यथाविधि ।।
नारायणबलिं कुर्य्यात्तस्मिन्नेव स्थले दिने ।। 6.22.४० ।।
रक्षार्थमेव सर्वत्र विष्णोः पूजाविधिः स्मृतः ।।
कुर्य्याद्विष्णोर्महापूजां पायसान्नं निवेदयेत्।।४१।।
द्वादशाथ समाहूय ब्राह्मणान्वेदपारगान् ।।
केशवादिभिरभ्यर्च्य गन्धपुष्पाक्षतादिभिः ।।४२।।
उपानच्छत्रवस्त्रादि दत्त्वा तेभ्यो यथाविधि ।।
सन्तोषयेन्महाभक्त्या विविधैर्वच नैश्शुभैः ।।४३।।
आस्तीर्य्य दर्भान्पूर्वाग्रान्भूस्स्वाहा च भुवस्सुवः ।।
प्रणवादि प्रोच्य भूमौ पायसान्नं बलिं हरेत् ।।४४।।
एकादशाह सुविधिर्मया प्रोक्तो मुनीश्वर ।।
द्वादशाहविधिं वक्ष्ये शृणुष्वादरतो द्विज ।।४५।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनामेकादशाहकृत्यवर्णनन्नाम द्वाविंशोऽध्यायः ।।२२ ।।