श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ७७

← अध्यायः ७६ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ७७
[[लेखकः :|]]
अध्यायः ७८ →



भगवता सौभसहितस्य शाल्वस्य विनाशः -

श्रीशुक उवाच -
( अनुष्टुप् )
स तूपस्पृश्य सलिलं दंशितो धृतकार्मुकः ।
 नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम् ॥ १ ॥
 विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः ।
 प्रतिहत्य प्रत्यविध्यन् नाराचैरष्टभिः स्मयन् ॥ २ ॥
 चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् ।
 द्वावाभ्यं धनुश्च केतुं च शरेणान्येन वै शिरः ॥ ३ ॥
 गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम् ।
 पेतुः समुद्रे सौभेयाः सर्वे संछिन्नकन्धराः ॥ ४ ॥
 एवं यदूनां शाल्वानां निघ्नतामितरेतरम् ।
 युद्धं त्रिणवरात्रं तद् अभूत् तुमुलमुल्बणम् ॥ ५ ॥
 इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना ।
 राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते ॥ ६ ॥
 कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम् ।
 निमित्तान्यतिघोराणि पश्यन् द्वावारवतीं ययौ ॥ ७ ॥
 आह चाहमिहायात आर्यमिश्राभिसङ्‌गतः ।
 राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम ॥ ८ ॥
 वीक्ष्य तत्कदनं स्वानां निरूप्य पुररक्षणम् ।
 सौभं च शाल्वराजं च दारुकं प्राह केशवः ॥ ९ ॥
 रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै ।
 सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम् ॥ १० ॥
 इत्युक्तश्चोदयामास रथमास्थाय दारुकः ।
 विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् ॥ ११ ॥
 शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः ।
 प्राहरत् कृष्णसूताय शक्तिं भीमरवां मृधे ॥ १२ ॥
 तामापतन्तीं नभसि महोल्कामिव रंहसा ।
 भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् ॥ १३ ॥
 तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खे भ्रमत् ।
 अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः ॥ १४ ॥
 शाल्वः शौरेस्तु दोः सव्यं शार्ङ्‌गं शार्ङ्‌गधन्वनः ।
 बिभेद न्यपतद् हस्तात् शार्ङ्‌गमासीत् तदद्‌भुतम् ॥ १५ ॥
 हाहाकारो महानासीद्‌ भूतानां तत्र पश्यताम् ।
 निनद्य सौभराडुच्चैः इदमाह जनार्दनम् ॥ १६ ॥
 यत्त्वया मूढ नः सख्युः भ्रातुर्भार्या हृतेक्षताम् ।
 प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा ॥ १७ ॥
 तं त्वाद्य निशितैर्बाणैः अपराजितमानिनम् ।
 नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः ॥ १८ ॥
 श्रीभगवानुवाच -
वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् ।
 पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः ॥ १९ ॥
 इत्युक्त्वा भगवान् शाल्वं गदया भीमवेगया ।
 तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक् ॥ २० ॥
 गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत ।
 ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् ।
 देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् ॥ २१ ॥
 कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल ।
 बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः ॥ २२ ॥
 निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः ।
 विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा ॥ २३ ॥
 कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरैः ।
 शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः ॥ २४ ॥
 इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः ।
 वसुदेवमिवानीय कृष्णं चेदमुवाच सः ॥ २५ ॥
 एष ते जनिता तातो यदर्थमिह जीवसि ।
 वधिष्ये वीक्षतस्तेऽमुं ईशश्चेत् पाहि बालिश ॥ २६ ॥
 एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः ।
 उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ २७ ॥
( मिश्र )
ततो मुहूर्तं प्रकृतावुपप्लुतः
     स्वबोध आस्ते स्वजनानुषङ्‌गतः ।
 महानुभावस्तदबुध्यदासुरीं
     मायां स शाल्वप्रसृतां मयोदिताम् ॥ २८ ॥
 न तत्र दूतं न पितुः कलेवरं
     प्रबुद्ध आजौ समपश्यदच्युतः ।
 स्वाप्नं यथा चाम्बरचारिणं रिपुं
     सौभस्थमालोक्य निहन्तुमुद्यतः ॥ २९ ॥
( अनुष्टुप् )
एवं वदन्ति राजर्षे ऋषयः के च नान्विताः ।
 यत् स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत ॥ ३० ॥
 क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।
 क्व चाखण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः ॥ ३१ ॥
( मिश्र )
यत्पादसेवोर्जितयाऽऽत्मविद्यया
     हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् ।
 लभन्त आत्मीयमनन्तमैश्वरं
     कुतो नु मोहः परमस्य सद्गतेः ॥ ३२ ॥
 तं शस्त्रपूगैः प्रहरन्तमोजसा
     शाल्वं शरैः शौरिरमोघविक्रमः ।
 विद्ध्वाच्छिनद्‌ वर्म धनुः शिरोमणिं
     सौभं च शत्रोर्गदया रुरोज ह ॥ ३३ ॥
 तत्कृष्णहस्तेरितया विचूर्णितं
     पपात तोये गदया सहस्रधा ।
 विसृज्य तद्‌ भूतलमास्थितो गदां
     उद्यम्य शाल्वोऽच्युतमभ्यगाद् द्रुतम् ॥ ३४ ॥
 आधावतः सगदं तस्य बाहुं
     भल्लेन छित्त्वाथ रथाङ्‌गमद्‌भुतम् ।
 वधाय शाल्वस्य लयार्कसन्निभं
     बिभ्रद् बभौ सार्क इवोदयाचलः ॥ ३५ ॥
 जहार तेनैव शिरः सकुण्डलं
     किरीटयुक्तं पुरुमायिनो हरिः ।
 वज्रेण वृत्रस्य यथा पुरन्दरो
     बभूव हाहेति वचस्तदा नृणाम् ॥ ३६ ॥
( अनुष्टुप् )
तस्मिन्निपतिते पापे सौभे च गदया हते ।
 नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः ।
 सखीनां अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् ॥ ३७ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 सौभवधो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥