श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४२

← अध्यायः ४१ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४२
[[लेखकः :|]]
अध्यायः ४३ →




कुब्जायामनुग्रहः; धनुषो भङ्गः; मल्लशालासज्जीकरणं च -

श्रीशुक उवाच -
( मिश्र )
अथ व्रजन्राजपथेन माधवः
     स्त्रियं गृहीताङ्‌गविलेपभाजनाम् ।
 विलोक्य कुब्जां युवतीं वराननां
     पप्रच्छ यान्तीं प्रहसन् रसप्रदः ॥ १ ॥
 का त्वं वरोर्वेतदु हानुलेपनं
     कस्याङ्‌गने वा कथयस्व साधु नः ।
 देह्यावयोरङ्‌गविलेपमुत्तमं
     श्रेयः ततस्ते न चिराद् भविष्यति ॥ २ ॥
 सैरन्ध्रि उवाच -
दास्यस्म्यहं सुन्दर कंससम्मता
     त्रिवक्रनामा ह्यनुलेपकर्मणि ।
 मद्‍भावितं भोजपतेरतिप्रियं
     विना युवां कोऽन्यतमस्तदर्हति ॥ ३ ॥
( अनुष्टुप् )
रूपपेशलमाधुर्य हसितालापवीक्षितैः ।
 धर्षितात्मा ददौ सान्द्रं उभयोरनुलेपनम् ॥ ४ ॥
 ततस्तावङ्‌गरागेण स्ववर्णेतरशोभिना ।
 सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ॥ ५ ॥
 प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् ।
 ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥ ६ ॥
 पद्‍भ्यामाक्रम्य प्रपदे द्र्यङ्‌गुल्युत्तान पाणिना ।
 प्रगृह्य चिबुकेऽध्यात्मं उदनीनमदच्युतः ॥ ७ ॥
 सा तदर्जुसमानाङ्‌गी बृहच्छ्रोणिपयोधरा ।
 मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ ८ ॥
 ततो रूपगुणौदार्य संपन्ना प्राह केशवम् ।
 उत्तरीयान् तमकृष्य स्मयन्ती जातहृच्छया ॥ ९ ॥
 एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे ।
 त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ १० ॥
 एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः ।
 मुखं वीक्ष्यानुगानां च प्रहसन् तामुवाच ह ॥ ११ ॥
 एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम् ।
 साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् ॥ १२ ॥
 विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः ।
 नानोपायनताम्बूल स्रग्गन्धैः साग्रजोऽर्चितः ॥ १३ ॥
 तद्दर्शनस्मरक्षोभाद् आत्मानं नाविदन् स्त्रियः ।
 विस्रस्तवासःकबर वलया लेख्यमूर्तयः ॥ १४ ॥
 ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः ।
 तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रं इवाद्‍भुतम् ॥ १५ ॥
 पुरुषैर्बहुभिर्गुप्तं अर्चितं परमर्द्धिमत् ।
 वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ॥ १६ ॥
( वंशस्था )
करेण वामेन सलीलमुद्‌धृतं
     सज्यं च कृत्वा निमिषेण पश्यताम् ।
 नृणां विकृष्य प्रबभञ्ज मध्यतो
     यथेक्षुदण्डं मदकर्युरुक्रमः ॥ १७ ॥
( अनुष्टुप् )
धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः ।
 पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८ ॥
 तद् रक्षिणः सानुचरं कुपिता आततायिनः ।
 गृहीतुकामा आवव्रुः गृह्यतां वध्यतामिति ॥ १९ ॥
 अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ ।
 क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः ॥ २० ॥
 बलं च कंसप्रहितं हत्वा शालामुखात्ततः ।
 निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः ॥ २१ ॥
 तयोस्तदद्‍भुतं वीर्यं निशाम्य पुरवासिनः ।
 तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥ २२ ॥
 तयोर्विचरतोः स्वैरं आदित्योऽस्तमुपेयिवान् ।
 कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः ॥ २३ ॥
( वसंततिलका )
गोप्यो मुकुन्दविगमे विरहातुरा या
     आशासताशिष ऋता मधुपुर्यभूवन् ।
 संपश्यतां पुरुषभूषणगात्रलक्ष्मीं
     हित्वेतरान् नु भजतश्चकमेऽयनं श्रीः ॥ २४ ॥
( अनुष्टुप् )
अवनिक्ताङ्‌घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् ।
 ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥ २५ ॥
 कंसस्तु धनुषो भङ्‌गं रक्षिणां स्वबलस्य च ।
 वधं निशम्य गोविन्द रामविक्रीडितं परम् ॥ २६ ॥
 दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः ।
 बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥ २७ ॥
 अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि ।
 असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८ ॥
 छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः ।
 स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९ ॥
 स्वप्ने प्रेतपरिष्वङ्‌गः खरयानं विषादनम् ।
 यायान्नलदमाल्येकः तैलाभ्यक्तो दिगम्बरः ॥ ३० ॥
 अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च ।
 पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१ ॥
 व्युष्टायां निशि कौरव्य सूर्ये चाद्‍भ्यः समुत्थिते ।
 कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥ ३२ ॥
 आनर्चुः पुरुषा रङ्‌गं तूर्यभेर्यश्च जघ्निरे ।
 मञ्चाश्चालङ्‌कृताः स्रग्भिः पताकाचैलतोरणैः ॥ ३३ ॥
 तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः ।
 यथोपजोषं विविशू राजानश्च कृतासनाः ॥ ३४ ॥
 कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत् ।
 मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ ३५ ॥
 वाद्यमानेसु तूर्येषु मल्लतालोत्तरेषु च ।
 मल्लाः स्वलङ्‌कृताः दृप्ताः सोपाध्यायाः समाविशन् ॥ ३६ ॥
 चाणूरो मुष्टिकः कूतः शलस्तोशल एव च ।
 त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ॥ ३७ ॥
 नन्दगोपादयो गोपा भोजराजसमाहुताः ।
 निवेदितोपायनास्ते एकस्मिन् मञ्च आविशन् ॥ ३८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥