श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४४

← अध्यायः ४३ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४४
[[लेखकः :|]]
अध्यायः ४५ →



चाणूरमुष्टिकादीनां मल्लानां निधनं कंसस्य वधश्च -

श्रीशुक उवाच -
( अनुष्टुप् )
एवं चर्चितसङ्‌कल्पो भगवान् मधुसूदनः ।
 आससादाथ चणूरं मुष्टिकं रोहिणीसुतः ॥ १ ॥
 हस्ताभ्यां हस्तयोर्बद्ध्वा पद्‍भ्यामेव च पादयोः ।
 विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया ॥ २ ॥
 अरत्‍नी द्वे अरत्‍निभ्यां जानुभ्यां चैव जानुनी ।
 शिरः शीर्ष्णोरसोरस्तौ अन्योन्यं अभिजघ्नतुः ॥ ३ ॥
 परिभ्रामणविक्षेप परिरम्भावपातनैः ।
 उत्सर्पणापसर्पणैः चान्योन्यं प्रत्यरुन्धताम् ॥ ४ ॥
 उत्थापनैरुन्नयनैः चालनैः स्थापनैरपि ।
 परस्परं जिगीषन्तौ अपचक्रतुरात्मनः ॥ ५ ॥
 तद्‍बलाबलवद् युद्धं समेताः सर्वयोषितः ।
 ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ ६ ॥
 महानयं बताधर्म एषां राजसभासदाम् ।
 ये बलाबलवद् युद्धं राज्ञोऽन्विच्छन्ति पश्यतः ॥ ७ ॥
 क्व वज्रसारसर्वाङ्‌गौ मल्लौ शैलेन्द्रसन्निभौ ।
 क्व चातिसुकुमाराङ्‌गौ किशोरौ नाप्तयौवनौ ॥ ८ ॥
 धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् ।
 यत्राधर्मः समुत्तिष्ठेत् न स्थेयं तत्र कर्हिचित् ॥ ९ ॥
 न सभां प्रविशेत् प्राज्ञः सभ्यदोषान् अनुस्मरन् ।
 अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते ॥ १० ॥
 वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् ।
 वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः ॥ ११ ॥
 किं न पश्यत रामस्य मुखमाताम्रलोचनम् ।
 मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् ॥ १२ ॥
( वसंततिलका )
पुण्या बत व्रजभुवो यदयं नृलिङ्‌ग
     गूढः पुराणपुरुषो वनचित्रमाल्यः ।
 गाः पालयन्सहबलः क्वणयंश्च वेणुं
     विक्रीदयाञ्चति गिरित्ररमार्चिताङ्‌घ्रिः ॥ १३ ॥
 गोप्यस्तपः किमचरन् यदमुष्य रूपं
     लावण्यसारमसमोर्ध्वमनन्यसिद्धम् ।
 दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम्
     एकान्तधाम यशसः श्रीय ऐश्वरस्य ॥ १४ ॥
 या दोहनेऽवहनने मथनोपलेप
     प्रेङ्‌खेङ्‌खनार्भरुदितो-क्षणमार्जनादौ ।
 गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो
     धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥ १५ ॥
 प्रातर्व्रजाद् व्रजत आविशतश्च सायं
     गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् ।
 निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः
     पश्यन्ति सस्मितमुखं सदयावलोकम् ॥ १६ ॥
( अनुष्टुप् )
एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः ।
 शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ ॥ १७ ॥
 सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचाऽऽतुरौ ।
 पितरौ अन्वतप्येतां पुत्रयोरबुधौ बलम् ॥ १८ ॥
 तैस्तैर्नियुद्धविधिभिः विविधैरच्युतेतरौ ।
 युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ ॥ १९ ॥
 भगवद्‍गात्रनिष्पातैः वज्रनीष्पेषनिष्ठुरैः ।
 चाणूरो भज्यमानाङ्‌गो मुहुर्ग्लानिमवाप ह ॥ २० ॥
 स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ ।
 भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत ॥ २१ ॥
 नाचलत् तत्प्रहारेण मालाहत इव द्विपः ।
 बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥ २२ ॥
 भूपृष्ठे पोथयामास तरसा क्षीण जीवितम् ।
 विस्रस्ताकल्पकेशस्रग् इन्द्रध्वज इवापतत् ॥ २३ ॥
 तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै ।
 बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ २४ ॥
 प्रवेपितः स रुधिरं उद्‌वमन् मुखतोऽर्दितः ।
 व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्‌घ्रिपः ॥ २५ ॥
 ततः कूटमनुप्राप्तं रामः प्रहरतां वरः ।
 अवधीत् लीलया राजन् सावज्ञं वाममुष्टिना ॥ २६ ॥
 तर्ह्येव हि शलः कृष्ण प्रपदाहतशीर्षकः ।
 द्विधा विदीर्णस्तोशलक उभावपि निपेततुः ॥ २७ ॥
 चाणूरे मुष्टिके कूटे शले तोशलके हते ।
 शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः ॥ २८ ॥
 गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः ।
 वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ॥ २९ ॥
 जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः ।
 ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति ॥ ३० ॥
 हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् ।
 न्यवारयत् स्वतूर्याणि वाक्यं चेदमुवाच ह ॥ ३१ ॥
 निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् ।
 धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ ३२ ॥
 वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः ।
 उग्रसेनः पिता चापि सानुगः परपक्षगः ॥ ३३ ॥
 एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः ।
 लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्‌गमारुहत् ॥ ३४ ॥
 तं आविशन्तमालोक्य मृत्युमात्मन आसनात् ।
 मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी ॥ ३५ ॥
( मिश्र )
तं खड्गपाणिं विचरन्तमाशु
     श्येनं यथा दक्षिणसव्यमम्बरे ।
 समग्रहीद् दुर्विषहोग्रतेजा
     यथोरगं तार्क्ष्यसुतः प्रसह्य ॥ ३६ ॥
 प्रगृह्य केशेषु चलत्किरीतं
     निपात्य रङ्‌गोपरि तुङ्‌गमञ्चात् ।
 तस्योपरिष्टात् स्वत्स्वयमब्जनाभः
     पपात विश्वाश्रय आत्मतन्त्रः ॥ ३७ ॥
 तं सम्परेतं विचकर्ष भूमौ
     हरिर्यथेभं जगतो विपश्यतः ।
 हा हेति शब्दः सुमहान् तदाभूद्
     उदीरितः सर्वजनैर्नरेन्द्र ॥ ३८ ॥
 स नित्यदोद्विग्नधिया तमीश्वरं
     पिबन् वदन् वा विचरन् स्वपन्श्वसन् ।
 ददर्श चक्रायुधमग्रतो यतः
     तदेव रूपं दुरवापमाप ॥ ३९ ॥
( अनुष्टुप् )
तस्यानुजा भ्रातरोऽष्टौ कंकन्यग्रोधकादयः ।
 अभ्यधावन् अतिक्रुद्धा भ्रातुर्निर्वेशकारिणः ॥ ४० ॥
 तथातिरभसांस्तांस्तु संयत्तात् रोहिणीसुतः ।
 अहन् परिघमुद्यम्य पशूनिव मृगाधिपः ॥ ४१ ॥
 नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः ।
 पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः ॥ ४२ ॥
 तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः ।
 तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः ॥ ४३ ॥
 शयानान् न्वीरशय्यायां पतीन् आलिङ्‌ग्य शोचतीः ।
 विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥ ४४ ॥
 हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल ।
 त्वया हतेन निहता वयं ते सगृहप्रजाः ॥ ४५ ॥
 त्वया विरहिता पत्या पुरीयं पुरुषर्षभ ।
 न शोभते वयमिव निवृत्तोत्सवमङ्‌गला ॥ ४६ ॥
 अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् ।
 तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम् ॥ ४७ ॥
 सर्वेषामिह भूतानां एष हि प्रभवाप्ययः ।
 गोप्ता च तदवध्यायी न क्वचित् सुखमेधते ॥ ४८ ॥
 श्रीशुक उवाच -
राजयोषित आश्वास्य भगवान् लोकभावनः ।
 यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ॥ ४९ ॥
 मातरं पितरं चैव मोचयित्वाथ बन्धनात् ।
 कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः ॥ ५० ॥
 देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ ।
 कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्‌कितौ ॥ ५१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुर्चत्वारिंशोऽध्यायः ॥ ४४ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥