श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २६

← श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २५ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २६
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २७ →


ऐलगीतम् -

श्रीभगवानुवाच -
( अनुष्टुप् )
मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः ।
 आनन्दं परमात्मानम् आत्मस्थं समुपैति माम् ॥ १ ॥
 गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया ।
 गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः ।
 वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ ॥
 सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् ।
 तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ३ ॥
 ऐलः सम्राडिमां गाथाम् अगायत बृहच्छ्रवाः ।
 उर्वशीविरहान् मुह्यन् निर्विण्णः शोकसंयमे ॥ ४ ॥
 त्यक्त्वाऽऽत्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृपः ।
 विलपन् अन्वगाज्जाये घोरे तिष्ठेति विक्लवः ॥ ५ ॥
 कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः ।
 न वेद यान्तीर्नायान्तीः उर्वश्याकृष्टचेतनः ॥ ६ ॥
 ऐल उवाच -
अहो मे मोहविस्तारः कामकश्मलचेतसः ।
 देव्या गृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः ॥ ७ ॥
 नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया ।
 मूषितो वर्षपूगानां बताहानि गतान्युत ॥ ८ ॥
 अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः ।
 क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः ॥ ९ ॥
 सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् ।
 यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद् रुदन् ॥ १० ॥
 कुतस्तस्यानुभावः स्यात् तेज ईशत्वमेव वा ।
 योऽन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ ११ ॥
 किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।
 किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ १२ ॥
 स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डितमानिनम् ।
 योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ १३ ॥
 सेवतो वर्षपूगान् मे उर्वश्या अधरासवम् ।
 न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा ॥ १४ ॥
 पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः ।
 आत्मारामेश्वरमृते भगवन्तम् अधोक्षजम् ॥ १५ ॥
 बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः ।
 मनोगतो महामोहो नापयात्यजितात्मनः ॥ १६ ॥
 किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतसः ।
 रज्जु स्वरूपाविदुषो योऽहं यदजितेन्द्रियः ॥ १७ ॥
 क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः ।
 क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः ॥ १८ ॥
 पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः ।
 किमात्मनः किं सुहृदां इति यो नावसीयते ॥ १९ ॥
 तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते ।
 अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ २० ॥
 त्वङ्‌मांसरुधिरस्नायु मेदोमज्जास्थिसंहतौ ।
 विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१ ॥
 अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ।
 विषयेन्द्रियसंयोगान् मनः क्षुभ्यति नान्यथा ॥ २२ ॥
 अदृष्टाद् अश्रुताद्‍भावात् न भाव उपजायते ।
 असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३ ॥
 तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः ।
 विदुषां चाप्यविस्रब्धः षड्वर्गः किमु मादृशाम् ॥ २४ ॥
 श्रीभगवानुवाच -
( मिश्र )
एवं प्रगायन् नृपदेवदेवः
     स उर्वशीलोकमथो विहाय ।
 आत्मानमात्मन्यवगम्य मां वै
     उपारमत् ज्ञानविधूतमोहः ॥ २५ ॥
( अनुष्टुप् )
ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् ।
 सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६ ॥
 सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः ।
 निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ २७ ॥
 तेषु नित्यं महाभाग महाभागेषु मत्कथाः ।
 सम्भवन्ति हिता नृणां जुषतां प्रपुनन्त्यघम् ॥ २८ ॥
 ता ये श्रृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः ।
 मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९ ॥
 भक्तिं लब्धवतः साधोः किमन्यद् अवशिष्यते ।
 मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३० ॥
 यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।
 शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ ३१ ॥
 निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायनम् ।
 सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२ ॥
 अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् ।
 धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥ ३३ ॥
 सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः ।
 देवता बान्धवाः सन्तः सन्त आत्माहमेव च ॥ ३४ ॥
 वैतसेनस्ततोऽप्येवम् उर्वश्या लोकनिस्पृहः ।
 मुक्तसङ्गो महीमेतम् आत्मारामश्चचार ह ॥ ३५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे षड्‌विंशोऽध्यायः ॥ २६ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥