श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १७

← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १६ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १८ →



क्षुत्पीडित प्रजानां अन्नदानार्थं ग्रस्तबीजां पृथिवीं हन्तुं उद्यतस्य पृथोस्तया स्तवनम् -

मैत्रेय उवाच -
(अनुष्टुप्)
एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः ।
 छन्दयामास तान् कामैः प्रतिपूज्याभिनन्द्य च ॥ १ ॥
 ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः ।
 पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥
 विदुर उवाच -
कस्माद्दधार गोरूपं धरित्री बहुरूपिणी ।
 यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ॥ ३ ॥
 प्रकृत्या विषमा देवी कृता तेन समा कथम् ।
 तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ॥ ४ ॥
 सनत्कुमाराद्‍भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् ।
 लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ॥ ५ ॥
 यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः ।
 श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥
 भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च ।
 वक्तुमर्हसि योऽदुह्यद् वैन्यरूपेण गामिमाम् ॥ ७ ॥
 सूत उवाच -
चोदितो विदुरेणैवं वासुदेवकथां प्रति ।
 प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥ ८ ॥
 मैत्रेय उवाच -
यदाभिषिक्तः पृथुरङ्‌ग विप्रैः
     आमंत्रितो जनतायाश्च पालः ।
 प्रजा निरन्ने क्षितिपृष्ठ एत्य
     क्षुत्क्षामदेहाः पतिमभ्यवोचन् ॥ ९ ॥
 वयं राजञ्जाठरेणाभितप्ता
     यथाग्निना कोटरस्थेन वृक्षाः ।
 त्वामद्य याताः शरणं शरण्यं
     यः साधितो वृत्तिकरः पतिर्नः ॥ १० ॥
 तन्नो भवानीहतु रातवेऽन्नं
     क्षुधार्दितानां नरदेवदेव ।
 यावन्न नङ्‌क्ष्यामह उज्झितोर्जा
     वार्तापतिस्त्वं किल लोकपालः ॥ ११ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
पृथुः प्रजानां करुणं निशम्य परिदेवितम् ।
 दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥ १२ ॥
 इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः ।
 सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा ॥ १३ ॥
 प्रवेपमाना धरणी निशाम्योदायुधं च तम् ।
 गौः सत्यपाद्रवद्‍भीता मृगीव मृगयुद्रुता ॥ १४ ॥
 तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः ।
 शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ १५ ॥
 सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।
 धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ १६ ॥
 लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः ।
 त्रस्ता तदा निववृते हृदयेन विदूयता ॥ १७ ॥
 उवाच च महाभागं धर्मज्ञापन्नवत्सल ।
 त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् ॥ १८ ॥
 स त्वं जिघांससे कस्माद् दीनामकृतकिल्बिषाम् ।
 अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः ॥ १९ ॥
 प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः ।
 किमुत त्वद्विधा राजन् करुणा दीनवत्सलाः ॥ २० ॥
 मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् ।
 आत्मानं च प्रजाश्चेमाः कथं अम्भसि धास्यसि ॥ २१ ॥
 पृथुरुवाच -
वसुधे त्वां वधिष्यामि मच्छासनपराङ्‌मुखीम् ।
 भागं बर्हिषि या वृङ्‌क्ते न तनोति च नो वसु ॥ २२ ॥
 यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः ।
 तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ २३ ॥
 त्वं खल्वोषधिबीजानि प्राक्सृष्टानि स्वयम्भुवा ।
 न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः ॥ २४ ॥
 अमूषां क्षुत्परीतानां आर्तानां परिदेवितम् ।
 शमयिष्यामि मद्‍बाणैः भिन्नायास्तव मेदसा ॥ २५ ॥
 पुमान्योषिदुत क्लीब आत्मसम्भावनोऽधमः ।
 भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः ॥ २६ ॥
 त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः ।
 आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ २७ ॥
 एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम् ।
 प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ॥ २८ ॥
 धरोवाच -
नमः परस्मै पुरुषाय मायया
     विन्यस्तनानातनवे गुणात्मने ।
 नमः स्वरूपानुभवेन निर्धुत
     द्रव्यक्रियाकारकविभ्रमोर्मये ॥ २९ ॥
 येनाहमात्मायतनं विनिर्मिता
     धात्रा यतोऽयं गुणसर्गसङ्‌ग्रहः ।
 स एव मां हन्तुमुदायुधः स्वराड्
     उपस्थितोऽन्यं शरणं कमाश्रये ॥ ३० ॥
 य एतदादावसृजच्चराचरं
     स्वमाययात्माश्रययावितर्क्यया ।
 तयैव सोऽयं किल गोप्तुमुद्यतः
     कथं नु मां धर्मपरो जिघांसति ॥ ३१ ॥
 नूनं बतेशस्य समीहितं जनैः
     तन्मायया दुर्जययाकृतात्मभिः ।
 न लक्ष्यते यस्त्वकरोदकारयद्
     योऽनेक एकः परतश्च ईश्वरः ॥ ३२ ॥
 सर्गादि योऽस्यानुरुणद्धि शक्तिभिः
     द्रव्यक्रियाकारक चेतनात्मभिः ।
 तस्मै समुन्नद्धनिरुद्धशक्तये
     नमः परस्मै पुरुषाय वेधसे ॥ ३३ ॥
 स वै भवानात्मविनिर्मितं जगद्
     भूतेन्द्रियान्तःकरणात्मकं विभो ।
 संस्थापयिष्यन्नज मां रसातलाद्
     अभ्युज्जहाराम्भस आदिसूकरः ॥ ३४ ॥
 अपामुपस्थे मयि नाव्यवस्थिताः
     प्रजा भवानद्य रिरक्षिषुः किल ।
 स वीरमूर्तिः समभूद् धराधरो
     यो मां पयस्युग्रशरो जिघांससि ॥ ३५ ॥
 नूनं जनैरीहितमीश्वराणां
     अस्मद्विधैस्तद्‍गुणसर्गमायया ।
 न ज्ञायते मोहितचित्तवर्त्मभिः
     तेभ्यो नमो वीरयशस्करेभ्यः ॥ ३६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पृथुविजये धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः ॥ १७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥