श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १८

← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १७ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १९ →



पृथिवीवचनात् पृथक् पृथक् वत्सपात्रादिकल्पनया पृथिव्या दोहनम् -

मैत्रेय उवाच -
(अनुष्टुप्)
इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् ।
 पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १ ॥
 सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे ।
 सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥ २ ॥
 अस्मिन् लोकेऽथवामुष्मिन् मुनिभिः तत्त्वदर्शिभिः ।
 दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥ ३ ॥
 तानातिष्ठति यः सम्यग् उपायान् पूर्वदर्शितान् ।
 अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ४ ॥
 तान् अनादृत्य योऽविद्वान् अर्थान् आरभते स्वयम् ।
 तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ॥ ५ ॥
 पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते ।
 भुज्यमाना मया दृष्टा असद्‌भिः अधृतव्रतैः ॥ ॥ ६ ॥
 अपालितानादृता च भवद्‌भिः लोकपालकैः ।
 चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥ ७ ॥
 नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा ।
 तत्र योगेन दृष्टेन भवानादातुमर्हति ॥ ८ ॥
 वत्सं कल्पय मे वीर येनाहं वत्सला तव ।
 धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् ॥ ९ ॥
 दोग्धारं च महाबाहो भूतानां भूतभावन ।
 अन्नं ईप्सितमूर्जस्वद् भगवान् वाञ्छते यदि ॥ १० ॥
 समां च कुरु मां राजन् देववृष्टं यथा पयः ।
 अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११ ॥
 इति प्रियं हितं वाक्यं भुव आदाय भूपतिः ।
 वत्सं कृत्वा मनुं पाणौ अदुहत्सकलौषधीः ॥ १२ ॥
 तथापरे च सर्वत्र सारमाददते बुधाः ।
 ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् ॥ १३ ॥
 ऋषयो दुदुहुर्देवीं इन्द्रियेष्वथ सत्तम ।
 वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४ ॥
 कृत्वा वत्सं सुरगणा इन्द्रं सोमं अदूदुहन् ।
 हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५ ॥
 दैतेया दानवा वत्सं प्रह्लादं असुरर्षभम् ।
 विधायादूदुहन् क्षीरमयःपात्रे सुरासवम् ॥ १६ ॥
 गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः ।
 वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७ ॥
 वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत ।
 आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥ १८ ॥
 प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्‌कल्पनामयीम् ।
 सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ १९ ॥
 अन्ये च मायिनो मायां अन्तर्धानाद्‍भुतात्मनाम् ।
 मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥ २० ॥
 यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः ।
 भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ॥ २१ ॥
 तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम् ।
 विधाय वत्सं दुदुहुः बिलपात्रे विषं पयः ॥ २२ ॥
 पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् ।
 अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ २३ ॥
 क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे ।
 सुपर्णवत्सा विहगाः चरं च अचरमेव च ॥ २४ ॥
 वटवत्सा वनस्पतयः पृथग्रसमयं पयः ।
 गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५ ॥
 सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक्पयः ।
 सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् ॥ २६ ॥
 एवं पृथ्वादयः पृथ्वीं अन्नादाः स्वन्नमात्मनः ।
 दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह ॥ २७ ॥
 ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः ।
 दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥ २८ ॥
 चूर्णयन्स्वधनुष्कोट्या गिरिकूटानि राजराट् ।
 भूमण्डलं इदं वैन्यः प्रायश्चक्रे समं विभुः ॥ २९ ॥
 अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता ।
 निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः ॥ ३० ॥
 ग्रामान्पुरः पत्तनानि दुर्गाणि विविधानि च ।
 घोषान् व्रजान् सशिबिराब् आकरान् खेटखर्वटान् ॥ ३१ ॥
 प्राक्पृथोरिह नैवैषा पुरग्रामादिकल्पना ।
 यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ ३२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥