| image_caption = A picture of me. | image_width = 250px | name = Sujnan Herale | gender = Male | languages = English, Kannada, Hindi, Sanskrit | birthdate = 29.01.2000 | birthplace = Puttur, Karnataka | country = India | nationality = Indian | occupation = Student | education = Pursuing a degree | university = Christ University | college = Ambika Vidyalaya | hobbies = Classical Music, Martial arts | religion = Hinduism }} मम नाम अन्कुष्। आर्यव्य्ष्यजाते सदस्यम् ओदिषानगरवासी अपि। अहम् हिन्दु धर्म पलयामि। मम जीवने मम पित,मात,भ्रात: च अतिमौप्लत्रम् वहन्ति। जीवनस्य मुख्यानिध्रारसमये मर्गदर्षनम् दत्त्वन्त:। अहम् कविता लिखति स्म।अहम् गर्वेण वादामि यत् मम छात्रावस्थायाम् मम परिवार: सदेव सहाकारा: आसन् अपितु कष्तसमये आधारम् दत्तवन्त:। पथितवति मम माता तस्य आधारेनेव अहम् अद्य सन्स्क्रुतीम् प्राप्तवति। यौव्वन अवस्थायां तु जनाः दोषदायक़ कार्यं, निर्नयं च कुरुवन्ति। किन्तु मम परिवारस्य सहय्यायेन अहं उन्नत निर्दाराण्सामर्थ्यं प्रप्तवति। एतत् ज्ञानं अहं सदा स्मरामि।

उत्सवपरिसरं इच्छामि। बाल्यावस्तायां अहं शालाद्वये पठितवति। मम परम मित्र सुनिल अस्ति। मम प्रिय भोजनम् बिरियानि अस्ति। मम प्रिय रंगः काल अस्ति। षष्टमकक्षापर्यन्तं अहं ST. Xavier's High School in Odisha मध्ये पठितवति। ST. Xavier's High school मध्ये अहं दशमकक्षा समापितवति। Christ junior college मध्ये अग्रे पठितवति।

मम शालायां मम आसक्तीं प्रोत्साहितवन्तः। मम न्र्युत्य करोति प्रिय स्म। मम प्रिय विषय history अस्ति। मम प्रिय कार्यक्रम तारक् मेहेता का उलता चष्मा अस्ति।

मे कविता लिखत बहु इष्टं। तथा तया पुस्त्काः दूर्दर्शन वीक्षणं। मया प्रिय कवि मिर्ज़्आ घालिब् अस्ति। अद्य यदा अहं मम वृत्यां जनानां कष्टंनिवारणार्थँ कार्यं करोमि, तदा तेषामं हसन्मुखाः मयि सन्तोषं जनयति। मम मित्राणि बैषाक: च मम जीवनस्वारस्यं वर्धितवन्तः भावुका मामं पुर्वं मम मित्राणि पीडितवन्तः । किन्तु तस्य अनुभवः मां दृढकृतम्। सर्वासु कथासु यथा बहुनि विषायाः भवन्ति मम कथायामपी सन्ति। बिडालः, वाहनानि, क्रिमयः मयि भयं जनयति। मम माता मम सखी। मम पिता मां रोषयति चेदपि सः मम सखः। मम विषये इतोपि सन्ति। , तत् अग्रिम अद्याये प्रकटयामि। धन्यवादाः

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Ankush1830974&oldid=191590" इत्यस्माद् प्रतिप्राप्तम्