जैन् धर्मः पुरातन धर्मः अस्ति। जैन् जना: महावीर भगवन् सम्पूजयन्ति। महावीरः चतुर्विंशति तिर्तन्कारः आसीत्। जैन् जनसङ्ख्याः राजस्ताने गुजराते कर्नातके महराशत्रे च् वसन्ति। जिनमत द्वे प्रकार अस्ति - दिगम्बर श्वेताम्बर इति। दिगम्बर जनाः वस्त्राणि न धारयन्ति। श्वेताम्बर जनाः श्वेत वर्ण वस्त्राणि एव धारयन्ति। जैन् जनाः शाकाहारभोजनं एव कादन्ति। ताः सुकुन्दकाणि आलुकाणि कटुकन्दाणि च न कादन्ति। ताः ध्यानम् परम आवश्यकम् समर्थयन्ति। ताः पादुकाणि न धारयन्ति। सूर्यास्तमनानन्तरम् ताः न कदन्ति। ताः अहिंसा सम्प्रत्येन्ति। जिनमत पञ्च कोटी परिजनाः सन्ति। दिगम्बरस्य मुख्य उत्सवः दस लक्शन अस्ति। श्वेताम्बरस्य मुख्य उत्सवः पार्यशुन अस्ति। जैन् धर्मस्य सम्मात्रि बौद्धधर्मः अस्ति। जैन् धर्मस्य देवव्रत पाठ्यपुस्तकाः अङाः इति लक्ष्यन्ति। जैन् धर्मः मोक्श-सम्पत्ति अनुबद्ध:। जैन् धर्म्ः विदेशे अपि प्रतिपालित।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Nivetha.V&oldid=140412" इत्यस्माद् प्रतिप्राप्तम्