डॉ. संदीप वसन्त जोशी

अहं संस्कृतच्छात्रः । राष्ट्रीयसंस्कृतविद्यापीठे तिरुपतौ साहित्यशास्त्रे आचार्योपाधिं प्राप्तवान् । राष्ट्रीयसंस्कृतसंस्थाने (सम्प्रति केन्द्रीयसंस्कृतविश्वविद्यालयः) शृङ्गेर्यां राजीवगान्धीपरिसरे अलङ्कारविषयमधिकृत्य विद्यावारिध्युपाधिं प्राप्तवान् । संस्कृतसंवर्धनप्रतिष्ठाने https://www.samskritpromotion.in/ वरिष्ठशोधाध्येता रूपेण कार्यं कृतवान् । सम्प्रति केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुम्बईपरिसरे साहित्यविभागे अध्यापकेन कार्यरतः। साहित्यशास्त्रं भारतीयशिक्षाशास्त्रम् अधिकृत्य शोधकार्यं करोमि विभिन्नान् लेखान् च लिखामि ।

मया लिखितः लेखः

  1. भारतीयशिक्षापरम्परा - https://www.samskritpromotion.in/ejournal

विकिस्रोतसि लिखिताः लेखाः

  1. गङ्गादा
  2. सः
  3. यज्ञेश्वरदीक्षितः
  4. अलङ्कारराघवम्
"https://sa.wikisource.org/w/index.php?title=सदस्यः:Sandeep_vasant_joshi&oldid=400794" इत्यस्माद् प्रतिप्राप्तम्