मम परिचयः =


मम नाम अर्पिथा मूर्ति इति | अहं अष्टदषि वार्षिया | मम जन्मदिनः मार्च मासस्य ३१ दिनन्खे अस्ति

|मम जन्मस्थाल बेङ्गलुरु नगरे अस्ति | अहं बेङ्गलुरु नगरे बसवनगुदि इलाके निवसामि |म देषम् भरथम्| 
मम ग्रहे चत्वारि जनाः आसीत् इति | मम पितः नाम नरसिंह मूर्ति  इति | पितः वार्त्तिक कार्यं करोति |मम माता नाम भारति  इति | सा गृहिणी इति | सा मम विध्याभ्यासे अपि सहायं करोति स्म |  मम एक भगिनी अस्ति| तस्य नाम अक्षथा | सह अक्सेन्तेर इति कार्यालये  कार्यं करोति |  अहम् मम मातापितः सह निवसामि इति |

मम प्रियह मित्राह नाम हर्षिथा तथा निषिथा इति |

मम विधयलयस्य नमः रोबिन्सोन इन्ग्लिश है स्कोल् इति |  अहं पूर्व विश्वालय जैन युनिवेर्सिति इति |

अथ अहम् च्रिस्त युनिवेर्सित्य महाविद्यालये बेङ्गलूरुनगरे बि काम् पटामि इति | मम जीवनम् रमणीयम् भवति च अहम् सुखिनो भवन्ति इति |

मम हव्यासः =

अत्र मम मुक्तसमये अहं बस्केत बाल क्रीडामि | अत्र क्षेत्रे बहु आसक्ति च | अहम् क्रीडाक्षेत्रे प्रसिद्धं भवितुम् इच्छामि | अहम् काला वर्णः अपि इच्छामि | अतः बहु कष्टः , प्रयत्नं करोमि | अहम् कर्नाटिक् हिन्दुस्तान , पोप इति भिन्न सङ्गीतं शृणोति | अहं कथक नाट्यं प्रतिदिनम् अभ्यासम् करोति इति | अहं प्रेमः ,भयानकः ,वीरः चलनचित्रं दृश्यन्ति |मम चेतः शान्तं भवथि इति | अहं प्रति दिनं त्रीणि घण्टा अभ्यासं करोथि इति| अहं उच्चसिक्षनार्थं अमेरिका देशे गन्तुं इत्चथि स्म | इदं मम लक्ष्यं आसीत|

     अहं देश विदेशे प्रयासः कुर्मः इच्छति |
i study in christ
"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:1910380arpitha&oldid=225182" इत्यस्माद् प्रतिप्राप्तम्