मम नाम  वर्षिणी | मम जनम  सेपतेमेर   मासे १०  तारिकायां २००१ तमे बेङ्गलुरु नगरे अभवत् | इदानीं अहं १८ वर्षीय तरुणी अस्ति | अहं बेङ्गलुरु नगरे वसामि | अस्माकं देशः भरतं अस्ति |   अहं दशमकक्षापर्यन्तं बेङ्गलुरु बनशन्कारि द्वितीय घट्ट स्तिते लीतल् अन्गेल्स आङ्ग्ल  स्कूल अपठम |  अहं पूर्व विश्वविध्यलं श्री कुमरन्स चिल्द्रेन्स होम तत्र  अपठम  | इदानीं क्रैस्त उनिवेर्सित्य (दीमेद तो बी उनिवेर्सित्य) नाम महाविद्यालये बी. काम इति प्रथम पदवीस्तरम्  पठन्ति अस्मि |

अहं मातापितृभ्य|म् सह बसवन्गुदि नगरे वसामि | मम पिता श्रीधर इति माता रथन इति | पिता ह् अ ल कार्यालये कार्यं करिष्यथि अस्ति | माता गृहलक्ष्मी अस्ति | एतयोः मातापित्रोः अहं एका एव पुत्री अस्ति | अतः तयोः प्रीतिः मयि अधिका अस्ति | प्रीयः मित्राह द्रिथि , दीक्षा , स्नेह , हेम , श्रेय , अञ्जलि च सन्ति |

मह्यं क्रीडा , नर्तनं ,दुरदेशप्रयाणम् अतीव रोचन्ते | सप्तमवर्णदार्भ्य नर्तनं एतावन् पर्यन्तं कुर्वन्ति अस्मि | नर्तनं मम मानसिक शान्तिं प्रददाति | मह्यं बेडमिणटन् क्रीडा अतीव रोचते | दुरदेशप्रयाणम् इच्छामि | मातापितृभ्य|म् सह विभिन्नदेशेषु सञ्चार्य तत्रस्यजनजातीनाम् भाषावेषादिकां मया ज्ञातं | अहं सायन्काले तरणताल गच्छामि |

अग्रिमे जीवने सम्यक् अधीत्य कम्पनीमध्ये कर्यदर्शीरुपेण उद्योगं कर्तुं इच्छामि | अतः ' सी . एम ये ' इति परिक्षा मया करणीय | भगवतः कृपया मातापित्रोः आशीर्वचनॆह् अवश्यं करिष्यामि|

अधिकं वित्तार्जनं कृत्वा अन्धोभ्यः , दिनेभ्यः छात्रेभ्यः विध्यार्जनाय सहाय्यम् करिष्यामि | " परोपकारार्यं इदं मम शरीरम् " इति संस्कृतभाषया ज्ञातं मया अवगतं|