क्रिकेट क्रीडा संस्कृत निबंध।

जीवने क्रीडायाः विशिष्टं स्थानम् अस्ति। यथा जीवने भोजनम् आवश्यकं भवति तथैव क्रीडापि आवश्यकी अस्ति। क्रीडासु बीटाक्रीडा प्रमुख महत्वपूर्णा चास्ति। वर्तमाने बीटाक्रीडा विश्वस्य लोकप्रिया क्रीडा अस्ति। बीटा क्रीडा प्रतियोगिता विश्वस्तरीया भवति। बीटा क्रीडायाः जन्म आंग्लदेशे मन्यते। बीटायाः प्राङ्गणम् अति विशालम् भवति। बीटा प्राङ्गणे त्रयः स्टाम्पाः एकं कन्दुकं भवति। बीटा क्रीडायाः क्रीडकानां द्वे दलः भवति। प्रत्येक दले एकादशः क्रीडकाः भवन्ति। यः समूहः अधिकान् धावनाङ्कान् प्राप्नोति सः विजयी भवति। निर्णायकस्य निर्णयं सर्वे क्रीडकाः मन्यन्ते। विजयी क्रीडकेभ्यः पुरस्कारः दीयते। क्रीडया विश्वबंधुत्वं संवर्धते।