समराङ्गणसूत्रधार अध्याय २८

समराङ्गणसूत्रधार अध्यायसूची


अथ गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः।

उपादेयानि यान्यत्र परित्याज्यानि यानि च।

गृहद्र व्यप्रमाणानि तानीदानीं प्रचक्ष्महे ॥१


द्वारस्य गृहविस्तारैर्हस्ततुल्याङ्गुलैर्भवेत्।

उछ्रायः सप्तभिर्युक्तैर्विस्तृतिस्तु तदर्धतः ॥२


प्रकल्पयेद्गृहद्वारं क्रमेणैव कनीयसा।

त्रैराशिकेन मध्यानां द्वादशांशं परित्यजेत् ॥३


इत्युच्छ्रितिस्तदर्धेन सर्वेषामपि विस्तरः।

उच्छ्रायमुत्तमानां तु कुर्यादष्टांशवर्जितम् ॥४


विस्ताराङ्गुलसंयुक्तां कुर्यादतिकनियसाम्।

चतुःषष्टिगृहद्वारमुदयेनार्धविस्तृतम् ॥५


विस्तारहस्ततुल्यानि षष्ट्या पञ्चशताथवा।

संयुतान्यङ्गुलानि स्यादुच्छ्रायोऽर्धेन विस्तृतिः ॥६


गृहोत्सेधेन वा त्र्यंशहीनेन स्यात्समुच्छ्रितिः।

तदर्धेन तु विस्तारो द्वारस्येत्यपरो विधिः ॥७


द्वारोच्छ्रायकरैस्तुल्येष्वङ्गुलेषु विनिक्षिपेत्।

चत्वारि पेद्यापिण्डः स्यात्सपादं विदधीत तम् ॥८


सार्धं वा सत्रिभागं वा द्विगुणं चाधिकं न तु।

एवं कृते भवेत् द्वारपेद्याया विस्तृतिः स्फुटा ॥९


सार्धेन पेद्यापिण्डेन पिण्डं स्यादम्बरो भवेत्।

सार्धस्तु पेद्याविस्तारः स्यादुदुम्बरविस्तृतिः ॥१०


पेद्यापिण्डेन तुल्या स्याच्छाखाया विस्तृतिः शुभा।

सार्धया वैतया रूपशाखाया अपि विस्तृतिः ॥११


विस्तारार्धेन पेद्यायाः खल्वशाखा विधीयते।

रूपशाखासमा वा स्यात्सार्धा वा बाह्यमण्डला ॥१२


पादोना त्र्यंशहीना वा विस्तारादर्धमेव वा।

प्रासादेषु च तुल्यः स्याद्भारशाखाविनिर्गमः ॥१३


आद्या शाखा भवेद्देवी द्वितीया नन्दिनीति च।

तृतीया सुन्दरी नाम चतुर्थी स्यात् प्रियानना ॥१४


भद्रे ति पञ्चमी शाखा प्रशस्ताः पञ्च वेश्मनि।

अतोऽधिकास्तु याः शाखा गृहद्वारि न ताः शुभाः ॥१५


विस्तारात् षोडशो भागश्चतुर्हस्तसमन्वितः।

तलोच्छ्रयः प्रशस्तोऽयं भवेद्विदितवेश्मनाम् ॥१६


सप्तहस्तो भवेज्ज्येष्ठे मध्यमे षट्करोन्मितः।

पञ्चहस्तः कनिष्ठे तु विधातव्यस्तथोदयः ॥१७


ज्येष्ठे भवेत्सप्तदशहस्ताच्छाला प्रविस्तृता।

मध्यमे दशहस्तात्तु पञ्चहस्तात्कनीयसि ॥१८


उदुम्बरार्थे बाहुल्यं तलन्यासं तु कारयेत्।

तलन्याससमं पट्टमलिन्दस्य परिग्रहे ॥१९


द्वारविस्तारपादेन स्तम्भकोटिर्विधीयते।

साष्टांशेनाधिकेनाथ सत्रिभागे वा पुनः ॥२०


कुर्यादेकादशांशेन तथास्यैव प्रपालकम्।

स्तम्भान् कुर्यादृतेऽष्टांशान्नव द्वादशधाथवा ॥२१


भागैस्ततः स्वार्धसमैरर्धभागसमन्वितैः।

अधस्ताडष्टभागा स्यात्स्तम्भस्य प्रतिपालना ॥२२


स्तम्भमूलस्य विस्तारादर्धेन स्थलनिर्गमः।

तदर्धेन विधातव्यो मसूरकविनिर्गमः ॥२३


उत्कालकसमुछ्रायः स्तम्भपिण्डसमः शुभः।

कुम्भिकोत्कालवत्पिण्डे विस्तारेऽष्टांशसम्मिता ॥२४


प्रागुक्तस्तम्भभागेन सपादेन विधीयते।

दीर्घत्वमाद्यपत्राणां शेषाणां पादहानितः ॥२५


पादः पादो भवेन्न्यूनः पात्राणां रसनोच्छ्रयात्।

सार्धभागोच्छ्रिता कार्या रसना कण्टकोपमा ॥२६


सार्धपादोच्छ्रिता यद्वा जङ्घा शेषं यथोदितम्।

इत्थं स्यात्पद्मकस्तम्भो युक्त्या युक्तस्वरूपकैः ॥२७


अष्टाश्रो वा विधातव्यः स्तम्भसूत्रपरिक्रमात्।

तद्विस्तारसमं त्यक्तोत्सेधं भागान्विभाजयेत् ॥२८


अष्टाश्रच्छेदमानेन बाह्यसूत्रानुपल्लवान्।

विदध्यान्मध्यभागे तु कोणांश्च पल्लविकाकुलान् ॥२९


घटिका पुष्पमालाभिः पल्लवैश्चोपशोभिता।

छेदभागः समः कार्यो बहिर्भागविवर्जितः ॥३०


घटपल्लवको नाम स्तम्भोऽयं परिकीरितः।

विहितो वेश्मनामेष स्वामिनः श्रेयसे भवेत् ॥३१


कुबेरो वा विधातव्यः षोडशाश्रक्रियान्वितः।

ऊर्ध्वतः पल्लवाकीर्णो जङ्घास्य चतुरश्रिका ॥३२


श्रीधरश्च भवेद्वृत्तः कल्पनास्य कुबेरवत्।

एवं गृहाणां चत्वारः स्तम्भा लक्ष्मभिरीरिताः ॥३३


स्तम्भमूलस्य विस्तृत्या तलपदस्य विस्तृतिः।

सपादया विधातव्या बाहुल्यं पादहीनया ॥३४


स्तम्भेन तुल्यं विस्तारे बाहल्ये पदसम्मितम्।

हीरग्रहणमायामे स्तम्भाग्रात्त्रिगुणं भवेत् ॥३५


हीरग्रहणविस्तारं भागात्सप्त प्रकल्पयेत्।

तत्स्यात्सृष्टोत्तरं भागं भागेनेष्टं प्रवेशनम् ॥३६


तस्याधस्तात्त्रिकण्टेन त्रिभागं लम्बितेन च।

लिखेदुभावर्धचन्द्रौ पार्श्वयोरुभयोरपि ॥३७


खल्वं कृत्वा ततो मध्यं भागद्वयमधोगतम्।

कुर्यात्त्रिकण्टकं कान्तं तुम्बिकामथ लम्बिकाम् ॥३८


द्वयोर्मध्येऽपरं भूयो द्विभागस्थं च कण्टकम्।

तुम्बिकां लम्बमानां वा पत्रजातिविभूषिताम् ॥३९


तस्याश्चापरतीरं स्यात्पद्मपत्र्या विभूषितम्।

तलपट्टसमः पेद्रो विस्तारात्पिण्डतोऽपि च ॥४०


पट्टत्र्यंशेन तीरे स्यात्पट्टपिण्डार्धनिर्गमः।

स्तम्भाग्रेण समा कार्या विस्तारस्थौल्यतस्तुला ॥४१


तदर्धेन जयन्तीनां कर्तव्ये पिण्डविस्तृती।

ताभ्यो विधेयाः पादोनाः सन्धिपाला यदृच्छया ॥४२


निर्यूहेषु च ये पट्टाः पादोनांस्तांस्तु कारयेत्।

तुलापट्टाश्च पादोनास्तदर्धेन जयन्तिकाः ॥४३


तुलार्धेन विधातव्या प्रतिमोकस्य विस्तृतिः।

पट्टस्योपरि कण्ठः स्याद्भूषितो रूपकर्मणा ॥४४


वेदिकाजालरूपाद्यो निर्यूहः संप्रशस्यते।

विधातव्या च सच्छत्रा निबद्धाङ्गणवापिका ॥४५


स्तम्भपट्टांश्च विस्तीर्णान् सपादांस्तत्र कल्पयेत्।

तुलापिण्डाः समाः कार्याः सङ्ग्रहैः सुदृढैर्युताः ॥४६


वेदिकाजालसम्पन्नं तलं कार्यं मनोरमम्।

भूमौ भूमौ भवेत्तच्च द्वादशांशविवर्जितम् ॥४७


प्रणाल्यः सर्वतः कार्या मूलग्राहाग्रनिर्गमाः।

दण्डच्छाद्यं गृहेषु स्याज्ज्ञेयं तच्च चतुर्विधम् ॥४८


भूताख्यं तिलकं तद्वन्मण्डलं कुमुदं तथा।

गृहच्छाद्येषु तेषु स्यादुछ्रायोऽपि चतुर्विधः ॥४९


क्षेत्रतुर्यांशतः कार्यो दैर्घ्येणच्छाद्यदण्डकः।

तदर्धं मुष्टिकायामो दण्डत्र्यंशेन लम्बना ॥५०


चतुरश्रं समं कान्तं मधुरं सुदृढं घनम्।

वेश्मनां छाद्यकं कार्यं भूतं नाम्ना सुपूजितम् ॥५१


तस्यैवाष्टादशो भागो यदा स्यादुच्छ्रयेऽधिकः।

उदयस्तिलको नाम शस्तः स गृहकर्मणि ॥५२


द्वाभ्यामुच्चतरः पूर्वो मण्डलः कुमुदस्त्रिभिः।

अभित्तिस्थे भवेच्छाद्ये चन्द्र रेखाविभूषितम् ॥५३


गुणरागान्विता भित्तिर्यद्वा घनचयात्मिका।

तत्रच्छाद्यं भवेच्चान्यदवधारणसंज्ञितम् ॥५४


सिंहकर्णकपोतालीघण्टाकर्णार्धपक्षगाः।

ध्वजच्छत्रकुमारांश्च गृहेषु परिवर्जयेत् ॥५५


न पक्षराजिध्वजसिंहकर्णकुमारघण्टाः समरालपल्लीः।

न प्रस्खलार्धानि नचैव पत्राण्यायोजयेद्वेश्मसु मङ्गलार्थी ॥५६


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः।