समराङ्गणसूत्रधार अध्याय ३९

समराङ्गणसूत्रधार अध्यायसूची

अथ द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः।


गृहाण्युक्तानि सर्वेषामेवं कर्मोपजीविनाम्।

वर्णिनां च गृहस्थानां कथ्यन्तेऽतः परं यथा ॥१


भल्लाटे धनदे यद्वा चरके पृथिवीधरे।

ब्राह्मणस्य भवेद्वेश्म माहेन्द्र द्वारमुत्तमम् ॥२


माहेन्द्रे ऽर्केऽथ सत्ये वा आर्यके वा निकेतनम्।

कार्यं गृहक्षतद्वारं क्षत्रियस्य शुभावहम् ॥३


याम्ये वैवस्वते वापि गान्धर्वेऽथ गृहक्षते।

वैश्यस्य भवनं कार्यं द्वारं पुष्पाह्वये शुभम् ॥४


वारुणे पौष्पदन्ते वा यद्वा मैत्रेऽथवासुरे।

शूद्र स्य सदनं कार्यं भल्लाटद्वारमुत्तमम् ॥५


विप्राणां प्राङ्मुखं वास्तु गृहं स्याद्दक्षिणामुखम्।

वर्धते धनधान्येन पुत्रपौत्रैश्च नित्यशः ॥६


दक्षिणाभिमुखं वास्तु भवनं पश्चिमामुखम्।

क्षत्रियस्य धनं धान्यं विक्रमश्चेह वर्धते ॥७


वास्तुनः पश्चिमं द्वारं भवनस्योत्तरामुखम्।

तत्रैधते धनैर्धान्यैः पुत्रपश्वादिभिश्च विट् ॥८


वास्तु स्यादुत्तरद्वारं गृहं पूर्वामुखं तथा।

शूद्र स्य कर्मवृत्तिस्तु धनधान्यैर्विवर्धते ॥९


एकस्यामपि शालायां चत्वारः संप्रकीर्तिताः।

निवेश्यद्वारभागाश्च कथ्यन्ते च शुभाशुभाः ॥१०


उत्सङ्गो हीनबाहुश्च पूर्णबाहुस्तथापरः।

प्रत्यक्षायश्चतुर्थश्च निवेशः परिकीर्तितः ॥११


उत्सङ्ग एवदीक्षाभ्यां द्वाराणां वास्तुवेश्मनोः।

स सौभाग्यप्रजावृद्धिधनधान्यजयप्रदः ॥१२


यत्र प्रवेशतो वास्तु गृहं भवति वामतः।

तद्धीनबाहुकं वास्तु निन्दितं वास्तुचिन्तकैः ॥१३


तस्मिन् वसन्नल्पवित्तः स्वल्पमित्रोऽल्पबान्धवः।

स्त्रीजितश्च भवेन्नित्यं विविधव्याधिपीडितः ॥१४


वास्तुप्रवेशतो यत्तु गृहं दक्षिणतो भवेत्।

प्रदक्षिणप्रवेशत्वात्तद् विद्यात्पूर्णबाहुकम् ॥१५


तत्र पुत्रांश्च पौत्रांश्च धनधान्यसुखानि च।

प्राप्नुवन्ति नरा नित्यं वसन्तो वास्तुनि ध्रुवम् ॥१६


गृहपृष्टं समाश्रित्य वास्तुद्वारं यदा भवेत्।

प्रत्यक्षायस्त्वसौ निन्द्यो वामावर्तप्रवेशवत् ॥१७


ब्राह्मणो निवसेन्मुख्ये द्विनाम्नि क्षत्रियो वसेत्।

वितथे निवसेद्वैश्यः शूद्रः सुग्रीवनामनि ॥१८


एते वैशेषिकाः सर्वे वर्णानामनुपूर्वशः।

वास्तुद्वारनिवेशाश्च वासैः सह निरूपिताः ॥१९


यथोत्तरमथोच्यन्ते वर्णानां गृहकल्पनाः।

शूद्र विट्क्षत्रियाणां च राज्ञां च जयकाङ्क्षिणाम् ॥२०


सार्धत्रिभूमि शूद्रा णां वेश्म कुर्याद्विभूतये।

अतोऽधिकतरं यत् स्यात्तत् करोति कुलक्षयम् ॥२१


वैश्यस्य वर्धयेद्गेहमर्धपञ्चमभूमिकम्।

अतिप्रमाणे तत्रास्य धनबन्धुपरिक्षयः ॥२२


क्षत्रियस्य गृहं कुर्यादर्धषष्ठतलं परम्।

सम्पद्बलसमृद्ध्यै तदतिरिक्तं तु तच्छिदे ॥२३


परं विप्रस्य भवनमर्धसप्तमभूमिकम्।

स्वाध्यायाचारभोगार्थमत्युच्चं तु भयावहम् ॥२४


यजन्ते राजसूयाद्यैः क्रतुभिर्येऽवनीश्वराः।

तलैरर्धाष्टमैस्तेषां कारयेद् भवनोत्तमम् ॥२५


आहर्तानेकयज्ञानां राजा राजाधिपश्च यः।

तस्याप्यर्धाष्टामतलं भवनं सन्निवेशयेत् ॥२६


वाजपेयेन वा यष्टा यो द्विजः स्यात्समाहितः।

गवां कोटिप्रदो यो वा सोऽपि तस्मिन् भवेद्युभीः ॥२७


यथाप्रमाणनिर्दिष्टे वसन्तस्ते नृपादयः।

प्राप्नुवन्ति परामृद्धिमवृद्धिं तु विपर्यये ॥२८


सपीठतलकं वेश्म मानतः संप्रकीर्तितम्।

साधारणेन हस्तेन परं शूद्र स्य विंशतिः ॥२९


चत्वारिंशद्विशः षष्टिः क्षत्रियस्य प्रशस्यते।

अशीतिर्द्विजमुख्यस्य शतहस्ता महीपतेः ॥३०


नातः परं नृणामूर्ध्वप्रमाणं शस्तमुच्यते।

देवदानवदैत्यानां पिशाचोरगरक्षसाम् ॥३१


सिद्धगन्धर्वयक्षाणां विधातव्यमतोऽधिकम्।

एकभौमादधो नैव गृहं शूद्र स्य विद्यते ॥३२


वैश्यस्य भवनं कार्यमधो नान्यर्धभूमिकात्।

द्विभूमिकादधः कार्यं क्षत्रियस्य न मन्दिरम् ॥३३


सार्धद्विभौमाद् विप्रस्य त्रितलादपि भूपतेः।

हीनप्रमाणादमुतो गृहं यत्कुशिल्पिना स्याद्विहितं कथञ्चित्।

भर्तुर्भिये सिद्धिविनाशनं तत्प्रशस्तशीलादिविपर्ययाय ॥३४


गुणदोषान् प्रवक्ष्यामि द्वाराणां सर्ववास्तुषु।

सुस्थितं चतुरश्रं च कान्तं स्वद्र व्ययोजितम् ॥३५


ऋजु स्वकीयदिग्भागे न ह्रस्वं न तथोच्चकैः।

नाल्पं न कुब्जं नाप्यनि पिण्डितं न बहिर्गतम् ॥३६


नाध्मातं न कृशं मध्ये गतं नान्तरकुक्षिषु।

न विद्रुतं न संक्षिप्तं यत्तत्स्याद्द्वारमृद्धिदम् ॥३७


पदस्य द्वादशे भागे पदमध्यात्प्रदक्षिणम्।

स्थापितं वृद्धिमायाति द्वारं पुष्टिं करोति च ॥३८


रथ्याचत्वरशृङ्गाटवापीकूपाह कुम्भकैः।

कुड्यकोणतरुस्तम्भैर्भवनस्यन्दनादिभिः ॥३९


यद्विद्धं भवनद्वारं तच्छुभाय न जायते।

द्वारं द्वारे प्रविष्टं च कर्तव्यं वितनेतन ॥४०


पेद्यां प्रवेशयेन्नैकामन्यद्वारे कदाचन।

द्वारं प्रवेशयेत् पेद्यां नारोहणगवाक्षयोः ॥४१


पक्षद्वारस्य वा नैकां कथञ्चिदपि बुद्धिमान्।

न बाह्यगान्तरे द्वारे प्रविष्टं कारयेत् क्वचित् ॥४२


विहितं हि तथा तत्स्याद्बहुदोषकरं सदा।

तोरणं गोपुरद्वारमट्टो येषां गृहे भवेत् ॥४३


गृहाणां मौलिकद्वारं श्रोत्रे चैतान् प्रवेशयेत्।

द्वारं द्वारस्य कर्तव्यमुपर्युपरि भूमिषु ॥४४


प्रदक्षिणेन वा कार्यं कार्यं नापरथा पुनः ॥४५


उपर्युपरि भूमीनां मुखं कुर्यात्प्रदक्षिणम्।

नापसव्येन कुर्वीत द्वारमारोहणानि च ॥४६


यस्यां भित्तौ कृतं पूर्वं तस्यामुपरि कारयेत्।

तथान्यभित्तौ तद्द्वारं विधातव्यं प्रदक्षिणम् ॥४७


न मध्ये सद्मनो द्वारं कुर्यादेव पदस्य च।

न स्थूले न पदे नापि सिरापाते तदिष्यते ॥४८


निरंशावस्थितैर्द्र व्यैस्तिर्यक्कान्तैश्च मन्दिरे।

मर्मवेधो न दोषाय द्वारवेधोऽथवा क्वचित् ॥४९


यवनाट्टालकच्छाया पुरदैवकुलस्य च।

न प्रवेश्या गृहद्वारे रश्मयः सोमसूर्ययोः ॥५०


न प्राकारेण कुड्येन न विटङ्केन वा पुनः।

अन्तर्हितानि दुष्यन्ति द्वारमर्माणी कुत्रचित् ॥५१


अत्युच्चे स्याद्भयं राज्ञो निम्ने तस्करतो भयम्।

कुलपीडा भवेत्कुब्जे बहिर्याते पराभवः ॥५२


आध्मातेऽत्यन्तदारिद्रयं कृशमध्ये क्षयो नृणाम्।

रथ्याविद्धे भवेद्रो गो मरणं चत्वरेण च ॥५३


शृङ्गाटकेन वैधव्यं दुहितॄणां प्रजायते।

वाप्या कूपेन वा विद्धे स्यादतीसारतो भयम् ॥५४


कोणान्मृत्युभयं दद्याद्वृक्षै रोगभयं भवेत्।

स्तम्भेन म्रियते स्वामी भ्रमेणार्थो न तिष्ठति ॥५५


प्रणालेन महद्दुःखं महाभीतिर्महाकलिः।

तस्मात्सर्वप्रयत्नेन द्वारवेधं विवर्जयेत् ॥५६


यस्याग्रतः पृष्ठतश्च द्वारे भित्त्योर्द्वयोरपि।

अन्योन्यं भिद्यते यस्मिन्नैकगत्याश्रिते उभे ॥५७


वास्तु तद्भिन्नदेहाख्यं भिन्नस्वामिविधायकम्।

न तत्र जायते वृद्धिः स्थापितस्य न कस्यचित् ॥५८


गृहकुक्षौ कृतं द्वारं सर्वरोगभयङ्करम्।

पूर्वद्वारं तु माहेन्द्रं प्रशस्तं सर्वकामदम् ॥५९


गृहक्षतं तु विहितं दक्षिणेन शुभावहम्।

गन्धर्वमथवा तत्र कर्तव्यं श्रेयसे तदा ॥६०


पश्चमेन प्रशस्तं स्यात्पुष्पदन्तं जयावहम्।

भल्लाटमुत्तरे द्वारं प्रशस्तं स्याद्गृहेशितुः ॥६१


एकाशीतिपदे तस्मिंश्चतुरश्रपदेऽपि वा।

द्वारोऽप्यदगास्तासां ब्रूमो वह्न्यादितः फलम् ॥६२


हुताशभीतिः स्त्रीजन्म भूत्यर्थः प्रियता नृपे।

क्रोधे चानृतता पुंसः क्रौर्यं स्यात्पूर्ववत्क्रमात् ॥६३


सुतापि प्रैष्यनीचत्वे भक्षयानसुतर्द्धिकृत्।

रौद्रं कृतघ्नमवसं याम्यतः सुतवीर्यहृत् ॥६४


सुतोपपीडा रिपुवृद्धिरर्थसुतानवाप्तिस्तनयार्थसम्पत्।

स्वाप्तिर्नृशंसाद्भयमर्थनाश उक्तः क्रमादित्यपरोन्मुखेषु ॥६५


बन्धव्यसत्वे रिपुवृद्धिरर्थसुताप्तिरग्र्या गुणसम्पदश्च।

सुतार्थलब्धिर्द्विषयात्मजेन दोषास्त्रिया नैरृतदिङ्मुखेषु ॥६६


गुणाश्च दोषाश्चयथावदेते निरूपिता द्वारसमाश्रिता ये।

ताञ्शिल्पविच्छास्त्रविदां वरिष्ठो विज्ञाय पूज्यत्वमुपैति लोके ॥६७


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वारगुणदोषो नाम एकोनचत्वारिंशोऽध्यायः।