समराङ्गणसूत्रधार अध्याय ५१

समराङ्गणसूत्रधार अध्यायसूची

अथायतननिवेशो नामैकपञ्चाशोऽध्यायः।

एवं नृपस्य प्रासादे कृते कॢप्तऽथवा भुवि।

तस्यानुशीविनः कुर्युः प्रासादान् परिधौ यदि ॥१


तदा दिग्भागविन्यासस्थानमानान्यनुक्रमात्।

तेषामिहाभिधीयन्ते सर्वेषां वृद्धिहेतवे ॥२


दशाष्टौ षट्च धनुषां शतानि क्ष्माभृतां क्रमात्।

मानमायतनस्योक्तं त्रेधा श्रेष्ठादिभेदतः ॥३


क्षेत्रमायतनस्यैवं चतुरश्रं समन्ततः।

तत्र भक्ताः प्रकुर्वीरंस्त्रिधा स्वे स्वामिवत्सलाः ॥४


ये चास्य सम्मताः केचित्कुले जाता हितैषिणः।

द्वादशांशेन हीनानि क्रमात् तान्यनुजन्मनाम् ॥५


तस्यैव वामतः कुर्यादुत्सेधाद्द्विगुणान्तरे।

कुर्याद्दशांशहीनानि नैरृत्यां दिशि भूपतेः ॥६


प्रासादान्नृपपत्नीनां सर्वासामपि शास्त्रवित्।

अष्टभागेन हीनानि प्रतीच्यां दिशि कारयेत् ॥७


देवधिष्ण्यानि तन्त्रैः स्यात् स्वसुराणां विधानतः।

सौम्यायां मारुतीं यावन्नवांशापचिताः क्रमात् ॥८


प्रासादा मन्त्रिसेनानीप्रतीहारपुरोधसाम्।

एतेषां पूर्वभागस्थं राजमातुर्निवेशनम् ॥९


हीनमेकादशांशेन तत्कार्यं राजकारिता।

ऐशीमाश्रित्य देवानां तुल्यमैन्द्र पदावधि ॥१०


स्वसॄणां मातुलानां च कुमाराणां तथा क्रमात्।

आग्नेय्यां द्विजमुख्यानां विधातव्यं निवेशनम् ॥११


कार्यः पुरोधःप्रासादः तुल्यतत्पुनरेव वा।

याम्यायां कुर्युरष्टांशहीनान्युर्वीशमन्दिरात् ॥१२


सामन्तकुञ्जरारोहभटपौरजनाः क्रमात्।

एतान्यायतनान्येषां यथाभागं प्रकल्पयेत् ॥१३


मर्मवेधप्रदेशस्थान् द्वारवेधगतानपि।

स्वस्थानान्तरितांश्चैतान् न कुर्याद्धितकाम्यया ॥१४


अलिन्दैर्गर्भकोष्ठैश्च सीमास्तम्भगवाक्षकैः।

द्वारद्र व्यतलोच्छ्रायैः प्राग्ग्रीवैः सिंहकर्णकैः ॥१५


न कुर्याद्भूषणैस्तुल्यं समं वास्थंदरूपतः।

समरूपं भवेद्धर्म्यं निर्युक्तं च न नन्दति ॥१६


राजपीडा भवेत्तस्मिन्नाधिक्ये च कुलक्षयः।

प्रासादाद्भूमिपालस्य निवेशं परिधौ स्थितम् ॥१७


द्र व्येण कतरेणापि नोत्कृष्टं कारयेद्बुधः।

संस्थानान्मानतश्चापि विस्तारेणोच्छ्रयेण वा ॥१८


पूर्वोक्तेभ्यो विभागेभ्यः किञ्चिद्धीनतमः शुभः।

अन्योन्यं द्विगुणच्छाद्यैरेकैकस्यान्तरं शुभम् ॥१९


सुभोग्यं तं च कुर्वीत बहुभिर्भवनान्तरैः।

कोष्ठिकाभोजनागारैर्भाण्डोपस्करधामभिः ॥२०


शिलालूषात शालाभिः शेषं तु परिपूरयेत्।

प्रशस्तान् कारयेत्सर्वाञ्शुभरूपान् मनोरमान् ॥२१


प्रायशः स्वालयांश्चान्यान् सर्वस्यान्यगृहाणि च।

नरेन्द्रा यतनस्यैव निवेशात्परिकल्पयेत् ॥२२


अन्यथात्वे महादोषा वैपरीत्ये कुलक्षयः।

इति कथितदिगादिभेदयोगैः।

सुरभवनानि भवन्ति यस्य राज्ञः ।।

अविरतमुदितोदितप्रतापः।

स्वभुजजितां स चिरं प्रशास्ति पृथ्वीम् ॥२३


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे आयतननिवेशो नामैकपञ्चाशोऽध्यायः।