समराङ्गणसूत्रधार अध्याय ५७

समराङ्गणसूत्रधार अध्यायसूची

अथ मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः।


अथान्यान् कथयिष्यामः समासात्सूक्ष्मलक्षणान्।

पञ्चाशतमिहोत्कृष्टान् प्रासादाञ्श्रीधरादिकान् ॥१


श्रीधरो हेमकूटश्च सुभद्रो रिपुकेसरी।

पुष्पो विजयभद्र श्च श्रीनिवासः सुदर्शनः ॥२


भगवत्याः प्रिया ह्येते तथा कुसुमशेखरः।

देवस्य शम्भोर्दयितः प्रासादः सुरसुन्दरः ॥३


नन्द्यावर्तश्च पूर्णश्च सिद्धार्थः सिरववर्धनः।

त्रैलोक्यभूषणश्चेति पद्मसु ब्रह्मणः प्रियः ॥४


पक्षबाहुर्विशालश्च तथान्यः कमलोद्भवः।

हंसध्वज इति ख्याताः प्रासादा ब्रह्मणः प्रियाः ॥५


लक्ष्मीधराक्षः प्रासादो वस्ततौ मधुवद्विषः।

महावज्रो रतितनुः सिद्धकामस्तथापरः ॥६


पञ्चचामरसंज्ञश्च नन्दिघोषाख्य एव च।

अनुकीर्णः सुप्रभश्च सुरानन्दोऽथ हर्षणः ॥७


दुर्धरो दुर्जयश्चैव त्रिकूटो नवशेखरः।

पुण्डरीकः सुनाभश्च महेन्द्रः शिखिशेखरः ॥८


वराठः सुमुखः शुद्धश्चत्वारिंशादितीरिताः।

मिश्रकास्तु दश प्रोक्ता मिथः कर्मप्रभेदतः ॥९


विज्ञेयो नन्दसंज्ञश्च महाघोषस्तथापरः।

वृद्धिरामाभिधानश्च प्रासादोऽन्यो वसुन्धरः ॥१०


मुद्गकोऽथ बृहच्छालस्तथैव च सुधाधरः।

संवराख्यः शुकनिभस्तथा सर्वाङ्गसुन्दरः ॥११


पञ्चाशदेवं कथिता प्रासादानां यथाक्रमम्।

इदानीं लक्ष्मतो ब्रूमः श्रीधरं सर्वकामिकम् ॥१२


वल्लभं सर्वदेवानां पुण्यानां कारणं परम्।

चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ॥१३


द्वादशाखिलकोणेषु कर्णशृङ्गाणि योजयेत्।

विस्तारं च चतुर्भागमेकैकस्य विनिर्दिशेत् ॥१४


परस्परं च निष्कोऽसा द्विपदोऽत्र विधीयते।

द्व्यंशानि कर्णिभद्रा णि निर्गमश्चार्धभागिकः ॥१५


कर्णकर्णपदेन्यस्यात्पदार्धाधेत विस्तृतः।

वारिमग्नो विधातव्यो मध्यगः दशभागिकम्।

निर्गमश्च त्रिभिर्भागैः समसूत्रसमाहितः ॥१७


द्विपादा बाह्यभित्तिस्तु द्विपादा चान्धकारिका।

भवेच्छतपदः कन्दो गर्भः षड्विंशदंशकः ॥१८


द्विपदः कर्णकन्दश्च प्रत्यङ्गं पदिकं स्मृतम्।

निर्गतं चार्धभागेन चतुर्दिक्षु व्यवस्थितम् ॥१९


भागेन निर्गता कार्या शाला चास्य चतुष्पदा।

अभ्यन्तरं बाह्यभित्तेः कन्दस्य च तथा बहिः ॥२०


उभयोरन्तरं कार्यं विस्तारात्पञ्चभागिकम्।

अन्तरालं च कुर्वीत शृङ्गं तच्च चतुष्पदम् ॥२१


विभागस्तादृशोऽस्य स्याद्बाह्यशृङ्गस्य यादृशः।

भित्तिकन्दान्तराले च कार्यं षड्दारुकं बुधैः ॥२२


इतिकातोरणयुतं चतुर्दिक्षु मनोरमम्।

पुरतो मण्डपं कुर्यात्सर्वलक्षणसंयुतम् ॥२३


भागैः पञ्चाशता कुर्यादस्य मानमिहोर्ध्वगम्।

एषां मध्ये सविंशत्या प्रविधेयास्तुलोदयाः ॥२४


तेषां मध्येंऽशकैः षड्भिर्वेदीबन्धो विधीयते।

नवधा भाजिते तत्र वेदीबन्धे समैः पदैः ॥२५


कुम्भश्चतुष्पदस्तत्र द्विपदस्तु मसूरकः।

भागेनान्तरपत्रं स्यान्मेखला द्विपदाः स्मृताः ॥२६


मूलभागास्तु ये तैः स्याज्जङ्घा दशभिरुच्छ्रिताः।

द्विपदा मेखला प्रोक्ता द्व्यंशे चान्तरपत्रके ॥२७


अधस्तादूर्ध्वपक्षस्य तलपट्टस्य चोपरि।

षोडशांशा विधातव्यास्तत्रैतत् कर्म वार्चयेत् ॥२८


भागेन रूपधारा स्यात्सार्धा सार्धा च सेनकम्।

वेदी भागत्रयोत्सेधा द्वेनासनपट्टकः ॥२९


सोर्ध्वभागेन कर्तव्यमूर्ध्वचन्द्रा वलोकनम्।

आसनस्योर्ध्वतः स्तम्भाः सार्धपञ्चपदाः स्मृताः ॥३०


भागेनोच्छालकं कार्यं शीर्षं सार्धपदोन्नतम्।

पट्टः स्याद्द्विपदोत्सेधस्त्रिपदश्छाद्यविस्तरः ॥३१


लम्बनं तु तदर्धेन यथाशोभमथापि वा।

ऊर्ध्वनानतरः पत्रस्य कक्प्यतेऽप्ययथाक्रमम्।

कोणेषु कूटः कर्तव्यो विविधैः कर्मसम्भ्रमैः।

विस्तारः स्याच्चतुर्भागस्तेषां षड्भाग उच्छ्रयः ॥३३


कर्णा घण्टासमायुक्ताः कूटमानं विधीयते।

तत्र मृत्युक्रमात् कुर्यादेकैकं तदूर्ध्वतः ॥३४


तेषां च तुल्यता कार्या विस्तारादुच्छ्रयादपि।

चत्वार एककर्णे स्युरेवं सर्वेषु षोडश ॥३५


सिंहकर्णस्य विस्तारामानं स्यादष्टभागिकम्।

षड्भागस्तु तथोत्सेधो रथिकैश्च विभूषणम् ॥३६


गुणद्वारसमायुक्तः शूरसेनाभिधानकः।

सिंहकर्णो विधातव्यः सर्वकर्मसमाकुलः ॥३७


सिंहकर्णोदयादूर्ध्वमुरोमञ्जरिका भवेत्।

विस्तारादष्टभागासावुच्छ्रायान्नवभागिका ॥३८


लतापञ्चकसंयुक्ता मञ्जरी स्यात्सुशोभिता।

ग्रीवा पादोनभागा स्यादण्डकं भागमुच्छ्रितम् ॥३९


चन्द्रि का चार्धभागेन कलशश्चैव भागिकः।

कूटमूर्ध्वे द्वितीया स्यादुरोमञ्जरिका तथा ॥४०


भागात्तद्वादशविस्तीर्णा तु सार्धा न त्रिदशावाच्छ्रिता।

भागमेकं भवेद्ग्रीवा सार्धभागेन चाण्डकम् ॥४१


कपरिं चार्धभागेन कलशश्च द्विभागिकः।

उरःशिखरकान्यष्टौ भवन्त्येवं चतुर्दशम् ॥४२


द्वितीयकूटकस्योर्ध्वे कर्तव्या मूलमञ्जरी।

भागषोडशविस्तारा पदाष्टादशकोदयः ॥४३


स्कन्धमानं हि सर्वेषां यथोक्तं शतवास्तुनि।

ग्रीवा सार्धपदांशा स्यादण्डकं द्विपदान्वितम् ॥४४


कङ्कतीफलतुल्यानि कुर्यात् सर्वाण्डकानि च।

द्विपदं चण्डिकायुग्मं कार्यं सामलसारकम् ॥४५


तस्योपरि स्यात्कलशो वर्तुलस्त्रिपदोच्छ्रितः।

तोरणैर्मकरैः पत्रैः साग्रैश्च सवरालकैः ॥४६


हस्तिमुण्डैः समाकीर्णमधरोगणभूषितम्।

ईदृशं श्रीधरं कुर्यात्सर्वालङ्कारभूषितम् ॥४७


श्रीधरं कारयेद्यस्तु किर्त्त्यर्थमपि मानवः।

इहैव लभते सौख्यममुत्रेन्द्र त्वमाप्नुयात् ॥४८


भोगान् भुक्त्वा पुमान् स्वर्गं नीयते च परे पदे।

सर्वपापविनिर्मुक्तः शान्तश्च स्यान्न संशयः ॥४९


श्रीधरः ।।

हेमकूटमथ ब्रूमः शुभलक्षणसंयुतम्।

सर्वविद्याधरस्थानमाश्रयः स पिनाकिनः ॥५०


चतुरश्रकृते क्षेत्रे षड्विंशत्यंशभाजिते।

तत्र स्युः षड्पदाः कर्णाः शाला द्वादशभागिकाः ॥५१


निर्गताश्च त्रिभिर्भागैर्भवन्त्येताश्चतुर्दिशम्।

अष्टभागायता भूयो निर्गमश्च त्रिभिः पदैः ॥५२


चतुःस्तम्भाश्चतुष्पार्श्वा दिक्षु सर्वास्वयं विधिः।

कर्णशालान्तरं कार्यं पदेनैकेन विस्तृतम् ॥५३


प्रविष्टं तत्पदेनैकं तदेवात्र जलान्तरम्।

पदेन कर्णे कोणः स्यात्प्रत्यङ्गे पदविस्तृते ॥५४


निर्गते चार्धभागेन सममाने मनोरमे।

द्विपदा रथिका भद्रे निर्गतार्धपदेन सा ॥५५


चतुकर्णेषु कर्तव्यं मानषेमेवंधुनु धीमता।

बाह्यभित्तेस्तु विस्तारस्त्रिपदः परिकीर्तितः ॥५६


चतुःषष्टिपदो गर्भस्तद्भित्तिस्त्रिपदा भवेत्।

त्रिपदं कर्णमानं स्याद्वारिमार्गेण सम्युतम् ॥५७


पदार्धं वारिमार्गः स्यात्पदमस्य प्रवेशकः।

शालाष्टपदविस्तीर्णा भागार्धेन विनिर्गता ॥५८


चतुर्भागायता भद्रं पुनर्भागार्धनिर्गतम्।

तलन्यासौ हेमकूटे विभक्तपदनिश्चयात् ॥५९


अस्याग्रे मण्डपं कुर्यान्महान्तं गुणपूजितम्।

ऊर्ध्वं हेमकूटस्य द्विगुणं स्यात्कलाधिकम् ॥६०


अधस्तादासनं तस्य सप्तभागसमुच्छ्रितम्।

भागेनैकेन खुरके न मध्ये पूर्वमानयोः ॥६१


अत ऊर्ध्वं पुनर्ब्रूमः पादमानमनुक्रमात्।

सप्तभागोन्नतं कुर्याद्वेदीबन्धे सुशोभनम् ॥६२


तस्यार्धं कुम्मकस्यार्धं भागेन कलशोन्नतिः।

पदाधेनान्तरं पत्रं यथाशोभं विधीयते ॥६३


सार्धं पदं पुनः प्रोक्ता कपोताली सुशोभना।

दशभागोच्छ्रिता जङ्घा कर्तव्यातिसुलक्षणा ॥६४


अस्योपरि विधातव्यं भरणै द्विपदोच्छ्रितम्।

मेखलान्तरपत्रे तु विधीयेते पदत्रये ॥६५


अधस्तान्मेखलायास्तु खुरकस्य तथोपरि।

एकोनविंशतिं भागानन्तरं संप्रचक्षते ॥६६


कर्मप्रमाणमेतस्य पृथङ्मध्येऽभिधीयते।

द्विपदं राजासेनं स्याद्वेदा---चतुष्पदा ॥६७


भवत्यासनपट्टस्य कल्पना भागमानतः।

सार्धं भागद्वयं कार्यमूर्ध्वं चन्द्रा वलोकनम् ॥६८


स्तम्भानासनपट्टार्धेन युञ्ज्यादष्टभागिकान्।

भरणस्तम्भशीर्षे च प्रत्येकं पदके स्मृते ॥६९


द्विपदश्चार्धपट्टः स्याच्छाद्यकेन सुशोभितः।

त्रिपदं छाद्यकं तत्र विस्तारेण प्रकीर्तितम् ॥७०


एतन्मानं समाख्यातमलिन्देषु चतुर्दिशम्।

ऊर्ध्वमन्तरपत्रस्य कथयामो यथाक्रमम् ॥७१


षट्पदे कर्णविस्तारा सप्तांशा कर्णमञ्जरी।

ग्रीवामर्धपदं कुर्यात्पदमेकं तथाण्डकम् ॥७२


अर्धांशा चन्द्रि का च स्यादेकांशः कलशोच्छ्रयः।

अस्योरोमञ्जरी कार्या विस्तारेण चतुष्पदा ॥७३


ग्रीवाण्डके विधातव्यं भागेनार्धेन कुम्भकः।

सिंहकर्णस्तु कर्तव्यो द्विपदोऽस्यैव मध्यतः ॥७४


इत्थं पञ्चाण्डकाः कर्णे हेमकूटेषु कीरिताः।

अष्टांशविस्तृतं कुर्यादुदयेन च षट्पदम् ॥७५


अलिन्दस्योर्ध्वभागस्तं सिंहकर्णं मनोरमम्।

सिंहकर्णे द्विभाग्स्थो द्वादशांशकविस्तृताम् ॥७६


उरोमञ्जरिकां कुर्यात् त्रयोदशपदोच्छ्रिताम्।

सप्तांशविस्तृतः स्कन्धो ग्रीवा च पदमुच्छ्रिता ॥७७


अण्डकं सार्धभागेन चन्द्रि काधपदा स्मृता।

आकाशलिङ्गं कुर्वीत द्विपदं सुमनोरमम् ॥७८


विस्तारो मूलमञ्जर्या भागविंशतिसंमितः।

उच्छायोऽस्यैकविंशत्या स्कन्धो द्वादशभागिकः ॥७९


पञ्चभौमस्तु कर्तव्यो यथा चारुः स जायते।

प्रथमा भूमिका तत्र पञ्चभागा विधीयते ॥८०


परा परार्धभागेन न्यूना न्यूना विधीयते।

स्कन्धमानं विधातव्यं पदेनैकेन चोन्नतम् ॥८१


विभज्य दशधा कुर्याल्लताः पञ्चातिसुन्दरीः।

हेमकूटस्य कर्णेषु प्रत्यङ्गे नरकिन्नराः ॥८२


मन्ये तिलककूटाश्च कर्तव्यास्तु निरन्तराः।

ईदृशी मञ्जरीहेमे विधेया कूटनिर्गता ॥८३


ग्रीवा सार्धपदा प्रोक्तो विस्तारादष्टभागिका।

अण्डकं द्विपदोत्सेधमेकादशपदायतम् ॥८४


दण्डिका साधभागो च्चाविस्तारा नवभागिका।

त्रिपदः कलशः कार्यो विस्तारेणोच्छ्रयेण च ॥८५


एवंविधं विधत्ते यो हेमकूटं मनोरमम्।

स क्रीडति पुमान्स्वर्गे यावत्क्रीडा पिनाकिनः ॥८६


हेमकूटः।

सुभद्रा ख्यमथ ब्रूमः प्रासादं भद्र भद्र कम्।

सुभद्रो ऽयमतः प्रोक्तो भद्रे भद्रे यतोऽन्वितः ॥८७


चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते।

गर्भः षोडशभिर्भागैः स्कन्दः षट्पदविस्तृतः ॥८८


भित्तिः स्यात्पदविंशत्या तत्र कन्दसमाः सृताः।

कर्णाः प्रत्यङ्गकोन्येषां प्रत्येकं पदविस्तरात् ॥८९


द्व्यंशो मध्यगविस्तार उभयोर्निर्गतः पदम्।

द्व्यंशः सरसि विस्तार आक्रान्तपदनिर्गमैः ॥९०


द्विपदा बाह्यभित्तिः स्याद्विस्तारेण सुशोभिता।

चतुष्पदायतः कर्णो भद्रं तस्य द्विभागिकम् ॥९१


निर्गमोऽस्यार्धभागेन स्यादेवं सुन्दरं कृम्।

कर्णे कोणासु पदिका दिक्षु सर्वासु शोभनाः ॥९२


निगूढविस्तरः कार्यः सार्धं पञ्चपदोन्मितः।

द्विपदो निर्गमस्तत्र सर्वदिक्षु विधीयते ॥९३


सलिलान्तरकं कुर्यादन्तरे कर्णभद्र योः।

प्रविष्टं पदमानेन पदपादेन विस्तृतम् ॥९४


ऊर्ध्वमानमथैतस्य यथावदभिधीयते।

राजपीठं विधातव्यं भागार्धेनातिसुन्दरम् ॥९५


ऊर्ध्वभागेन खुरकपीठं स्याच्चतुरंशकम्।

द्विपदः कुम्भकोत्सेधः पादोनं सोमसूरकम् ॥९६


भागार्धेनान्तरं पत्रं पादोनांशेन मेखलाः।

षड्भागमुच्छ्रिता जङ्घा भागेन ग्रासपट्टिकाः ॥९७


मेखलान्तरपत्रे च प्रत्येकं पदके स्मृते।

पट्टादधरखुरादूर्ध्वं भागा सैकां दशान्तरम् ॥९८


राजासनं पदं प्रोक्तमुत्सेधं नातिशोभनम्।

अर्धेनात्यधिके कार्ये द्वे पदे वेदिकोच्छ्रयः ॥९९


पदार्धमासनं कार्यं द्व्यंशं चन्द्रा वलोकनम्।

ऊर्ध्वमासनपट्टस्य स्तम्भः पञ्चपदान्वितः ॥१००


पञ्चपदान्वितः ।।

भरणं स्तम्भशीर्षं च पदेन स्यात्समुच्छ्रितम्।

छाद्यकेनावृतं कुर्यात्पदेनैकेन पट्टकम् ॥१०१


द्विपदस्थः प्रश्छाद्य विस्तारः पदेनैकेन लम्बनम्।

ऊर्ध्वमन्तरपत्रस्य कथायामो यथास्थितम् ॥१०२


चतुष्पदेषु कर्णेषु ये कर्णाः पदिकाः स्थिताः।

तेषु षिखरकाः कार्या विस्तारोच्छ्रायतः पदम् ॥१०३


कलशोनं तथा ग्रीवा पदार्धेन समुच्छ्रिता।

द्विपदः सिंहकर्णस्तु विस्तारोच्छ्रायतः समः ॥१०४


शिखिरोऽध विधातव्या त्रिपदी कर्णमञ्जरी।

ऊर्ध्वं च त्रिपदा स स्याद्द्विपदा स्कन्धविस्तृतिः ॥१०५


सार्छभागेन कर्तव्यं सग्रीवं कलशाण्डकम्।

सिंहप्रासादवत्कर्णा विधेयाः शुभलक्षणाः ॥१०६


मूलमानेन विस्तीर्णा निर्गूढस्योपरि स्थिताः।

द्वितीयश्च तृतीयश्च तदूर्ध्वं च समुच्छ्रितः ॥१०७


कर्णस्थकलशादूर्ध्वं कर्तव्या मूलमञ्जरी।

विस्तारो दशभागांशानुच्छ्रायो द्वादशांशकः ॥१०८


लताभिः पञ्चभिर्युक्ता विचित्रैश्चापि कर्मभिः।

षट्पदोऽस्य स्मृतः स्कन्धो ग्रीवा चास्य चतुष्पदा ॥१०९


विस्तारेण समाख्याता पादोनं पदमुच्छ्रिता।

अण्डकां साङ्घ्रिभागेन षड्भागविस्तृतम् ॥११०


पादोनं चन्द्रि काभागं कलशश्च द्विभागिकः।

प्रासादं ये सुभद्रा ख्यं कारयन्ति सुलक्षणम् ॥१११


कल्पकोटिसहस्राणि भद्रं तेषां शिवाग्रतः।

सुभद्रः ।।

सर्वपापक्षयकरस्त्रिषु लोकेषु कीर्तितः ॥११२


रिपुकेसरिसंज्ञोऽयं प्रासादः परिकीर्त्यते।

चतुरश्रीकृते क्षेत्रे भागविंशतिभाजिते ॥११३


द्विपदा बाह्यभित्तिः स्यान्मध्यभित्तिश्च तावता।

भ्रमणी द्विपदा कार्या विस्तारात्सर्वदिग्रताः ॥११४


गर्भोऽष्टविस्तृतः कर्णः कन्दसार्धभागिकः।

चतुर्भागायतं भद्रं कुर्याद्भागेन निर्गतम् ॥११५


रथकोऽसौ समुद्दिष्टो विधातव्यश्चतुर्दिशम्।

पार्श्वयोश्च प्रतिरथौ कार्यौ सार्धपदायतौ ॥११६


पदार्धेन विनिष्क्रान्तौ --- विविधेष्वपि।

कर्णायामश्चतुर्भागो द्विपदं कर्णभद्र कम् ॥११७


पदार्धेन विनिष्क्रान्तं बाह्यकर्णे व्यवस्थितम्।

पद पादेन विस्तीर्णं प्रविष्टं पदमात्रकम् ॥११८


कार्यं जलान्तरं मध्ये कर्णस्य तिलकस्य च।

द्व्यंशस्तिलकविस्तारः पदेनैकेन निर्गमः ॥११९


सुवर्णिताः स्युस्तिलका भद्र कोणव्यवस्थिताः।

अष्टभागं भवेद्भद्रं पदत्रयविनिर्गतम् ॥१२०


चतसृष्वपि तद्दिक्षु कर्तव्यं स्तम्भभूषितम्।

ऊर्ध्वमानमथ ब्रूमः प्रतिपत्रं सुखावहम् ॥१२१


ऊर्ध्वप्रमाणं द्विगुणं कर्तव्यं द्विकलाधिकम्।

भागैरेकोनविंशत्या मध्ये कार्यस्तलोदयः ॥१२२


एभ्यो मध्याद्विधातव्या वेदीबन्धाः सुशोभनाः।

द्विपदः कुम्भकः सार्धं पदं तु कलशो भवेत् ॥१२३


मेखलान्तरपत्रे तु कार्ये सार्धपदोन्नते।

नवभागोन्नता जङ्घा द्विपदा रूपपट्टिका ॥१२४


मेखलान्तरपत्रे तु विदधीत पदद्वयम्।

मध्यं स्यात् षोडशपदं खुरकेऽस्य च ॥१२५


राजसेना तथा वेदी तद्वदासनपट्टकम्।

पदैः पञ्चभिरेतानिन् विदध्यादूर्ध्वमानतः ॥१२६


चन्द्रा वलोकनं कुर्याद्द्विपदं भागमानतः।

उपर्यासनपट्टस्य स्तम्भः स्यात्सप्तभागिकः ॥१२७


भरणं स्तम्भशीर्षं च द्विपदं चोर्ध्वमानतः।

द्विपदः पट्टपिण्डः स्यात्त्रिपदश्छाद्यविस्तरः ॥१२८


ऊर्ध्वमन्तरपत्रस्य साम्प्रतं परिकीर्त्यते।

चतुष्पदः कर्णशृङ्गमायामोच्छ्रायतः --- ॥१२९


ग्रीवाण्डकं च भागेन चन्द्रि कार्धपदेन च।

कलशश्चार्धभागेन कर्तव्योऽत्र न संशयः ॥१३०


अस्योर्ध्वतः प्रकर्तव्या द्वितीया कर्णमञ्जरी।

त्रिपदायामविस्तारा ग्रीवाण्डकलशा पदम् ॥१३१


भद्र कर्णाश्रिते द्व्यंशो विस्तारस्तिलके स्मृतः।

उच्छ्रयस्त्रिपदस्तस्य द्वितीयः स्यात्तदूर्ध्वतः ॥१३२


सार्धद्विपद उच्छ्रायो विस्तारो द्विपदः स्मृतः।

सप्तभागोन्नतं तद्वद्विस्तारादष्टभागिकम् ॥१३३


सिंहकर्णौ प्रकुर्वीत सुसूत्रमानपूर्वकम्।

उरोमञ्जरिका कार्या द्वितीया तिलकोर्ध्वतः ॥१३४


अर्धभागायता मूले नवभागमितोच्छ्रया।

तस्यास्तु स्कन्धविस्तारो भागैः स्यादर्धपञ्चमैः ॥१३५


ग्रीवार्धभागमुत्सेधाद्भागेनामूलसारकम्।

चन्द्रि का चार्धभागेन कलशो भागमुच्छ्रितः ॥१३६


द्वितीया कर्णशृङ्गस्य स्यादूर्ध्वे मूलमञ्जरी।

भागाद्वादशविस्तारा कलयाभ्यधिकोर्ध्वतः ॥१३७


स्कन्धःसप्तपदश प्रोक्तो ग्रीवा भागसमुछिता।

अण्डस्य द्व्यंश उत्सेधो विस्तारः सप्तभागिकः ॥१३८


चन्द्रि कैकेन भागेन कलशस्तु द्विभागिकः।

तलानागरिका कार्यानात्यन्तक्तनान्यत् कर्मात्र योजयेत्।

जेस्मिन् विजयमिच्छन्ति भोगान् सुविपुलानपि।

सर्वपापप्रणाशं च कार्यो वा रिपुकेसरी ॥१४०


रिपुकेसरी।

इदानीं प्रेषकं नाम प्रासादमभिदध्महे।

निर्मितं धनदस्यार्थे पूर्वं विश्वकर्मणा ॥१४१


चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते।

विभज्यस्त्रिपदाकीर्णं चत्वारोऽपि विदिग्रताः ॥१४२


कर्णमकर्णगर्भाद्य सूत्रं तेन समानि च।

रक्तानि दत्त्वा सूत्राणि तदग्रद्वितयः स्मृताः ॥१४३


सूत्रेण चतुरः कर्णान् दिक्स्थानुत्पातयेत् ततः।

चत्वारोऽन्ये पुनः कर्णाः संसिद्धाः सर्वमेव हि ॥१४४


एवमष्टदला कर्णान् वृत्तानेवं प्रकल्पयेत्।

भागप्रवेशविस्तारं कर्णान्ते च जलान्तरम् ॥१४५


शाला स्यात् षड्पदायामा त्रिपदोऽस्याश्च निर्गमः।

द्विपदा बाह्यभित्तिः स्यात् षड्पदा कन्दविस्तृतिः ॥१४६


कन्दगर्भस्थितं तन्त्रं भ्रामयेत्कर्णकंवत।

उत्पद्यते ततो वृत्तं समसूत्रं सुशोभनम् ॥१४७


कुर्वीत तस्य मध्ये तु कन्दं षोडशपत्रकम्।

भित्तिकन्दान्तराले यच्छेषं स्याद्धमन्तिका ॥१४८


पुष्पकस्य तलन्यासः पञ्चपुष्पाकृतिर्भवत्।

इदानीमूर्ध्वमस्यैव कथ्यते मानपूर्वकम् ॥१४९


एकोनत्रिंशदन्यूर्ध्वं सा स्युः पदान् पूर्वं यथाक्रमम्।

अतो बहिर्विधातव्यः पीठबन्धः पदत्रयम् ॥१५०


जयो कुम्भः सपादांशः पादोनः स्यान्मसूरकः।

अर्धेनान्तरपत्रं स्यात्कपोताली च तत्समा ॥१५१


माला विद्याधरी काया पुष्पहस्तैरलङ्कृता।

पदद्वादशकोत्सेधः स्यात्तुलोदयः ॥१५२


अस्य मध्ये विधातव्यो वेदीबन्धस्त्रिभागिकः।

पदाधं खुरकं कुर्याद्भागेनैकेन कुम्भकम् ॥१५३


मसूरकं पदार्धेन मेखला पदमानतः।

षड्भागमुच्छ्रिता जङ्घा पुष्पके परिकीर्तिता ॥१५४


वरालग्रासमकरैः पुष्पविद्याधरैरपि।

सूक्ष्मकर्णसमा कर्णा चास्य जङ्घा विधीयते ॥१५५


भागेनैकेन भरणं भागेनैकेन पट्टिका।

मेखलान्तरपत्रं च भागेनैकेन चोच्छ्रितम् ॥१५६


ऊर्ध्वतस्तलपट्टस्य पट्टस्योर्ध्वस्य मस्तकम्।

भागैकादशका तावद्विधेया कर्णचर्चिता ॥१५७


भागेन राजसेनं स्याद्द्विभागो वेदिकोच्छ्रिताः।

भवेदासनपट्टश्च भागार्धेन समुन्नतः ॥१५८


चन्द्रा वलोकनं कुर्याद्भागिकं त्र्यंशलम्बितम्।

आसनस्योर्ध्वतः कुर्यात्स्तम्भं पञ्चपदं शुभम् ॥१५९


हीरग्रहणकं शीर्षं द्वयं सार्धैकभागतः।

गुलापट्टश्च भागेन मल्लकाद्यं द्विभागिकम् ॥१६०


भागेन लम्बितं तत्स्यात्सुसृष्टं सुमनोरमम्।

एतस्योपरिभागेन कर्तव्या छेदपट्टिका ॥१६१


पदेनैकेन चास्योर्ध्वं कपोताल्यन्तरच्छदे।

भागषट्केन विस्तीर्णे पञ्चभागसमुन्नतं ॥१६२


शूरसेनं प्रकुर्वीत मध्यवर्तालितोरणम्।

वरालग्रासमकरैर्वराहगजसुण्डकैः ॥१६३


एवमादिभिराकीर्णमलिदस्योपरिस्थितम्।

कोणं कुर्यात्पुष्पकूटं पुष्पकर्मनिरन्तरम् ॥१६४


चतस्रो भूमयोऽस्य स्युताश्च न्यूनाः पुरः पुरः।

प्रथमा भूमिका --- स्यात्परा परा ॥१६५


आद्यस्य कोणकूटस्य विस्तारस्त्रिपदः स्मृतः।

परेषां पुनरेषं स्यात्क्रमादूनोऽङ्घ्रिणाङ्घ्रिणा ॥१६६


बाह्यात्परस्परं क्षेपमंशेनांशेन योजयेत्।

मध्ये लतास्य कर्तव्या भागषट्केन विस्तृता ॥१६७


स्कन्धे द्विपदविस्तारां विदध्यान्मध्यमञ्जरीम्।

षड्गुणं सूत्रमादाय लतारेखां समालिखेत् ॥१६८


आलेखं च ततः कुर्यात्सुशुद्धं भागसुन्दरम्।

भागेन वेदिकोत्सेधः षड्भागः स्कन्धविस्तरैः ॥१६९


भागेनैकेन च ग्रीवा द्वाभ्यां सामलसारकम्।

विशालपद्मसदृशं विधेयं पद्मशीर्षकम् ॥१७०


चन्द्रि का पद्मपत्राभा द्वयमेतत्पदोच्छ्रितम्।

त्र्यंशः स्यात्कलशोर्मृत्या जनकैरवकुड्मलः ॥१७१


एवंविधं विधत्ते यः पुष्पकं सुमनोरमम्।

तुष्येत्तस्य धनाधीशः शुभैर्याति व्रजेच्च सः ॥१७२


पुष्पकः ।।

ब्रूमो विजयभद्र स्य सुभद्र स्य च लक्षणम्।

वल्लभः षण्मुखस्यायं बहुपुण्यविधायकः ॥१७३


चतुरश्रीकृते क्षेत्रे साष्टविंशतिभाजिते।

कुर्यादष्टपदं कर्णभद्रं वास्य चतुष्पदम् ॥१७४


पदेनैकेन निर्यातं सर्वकोणेष्वयं विधिः।

उदकान्तरकं कार्यं पदकॢप्तं पदायतम् ॥१७५


दशभागायतं भद्रं कार्यं त्रिपदनिर्गतम्।

दिक्षु विधेयः स्यान्मुखतो मुखमण्डपः ॥१७६


त्रिपदा बाह्यतो भित्तिस्त्रिपदा चान्धकारिका।

मध्ये प्रासादमानं तु कर्तव्यं षोडशांशकम् ॥१७७


कर्णा चतुष्पदा कन्दे भद्रा ण्येषां पदद्वयम्।

निष्क्रान्तानि पदेन स्युः कन्दकर्णाश्रितानि हि ॥१७८


षट्पदं मध्यमङ्गं स्याद्द्विपदश्चास्य निर्गमः।

कर्णशालान्तरं यत्स्यात् विधीयते ॥१७९


द्विपदा कन्दभित्तिः स्याद्गर्भो द्वादशभागिकः।

ऊर्ध्वमानमिह प्रोक्तं द्विगुणं द्विकलाधिकम् ॥१८०


चतुर्विंशतिभागान्ते तुलोच्छ्रायस्य मध्यतः।

ऊर्ध्वमानं तु यत्प्रोक्तं ग्रीवाण्डाद्यं ततो बहिः ॥१८१


कार्यं तुलोदयं स्यांच वेदीबन्धॐऽशसप्तकम्।

त्रिभागं कुम्भकः सूत्रं सार्धभागो मसूरकः ॥१८२


भागेनान्तरपत्रं स्यात्सार्धभागेन मेखला।

जङ्घा द्वादशभिर्भागैर्द्व्यंशा वा गलपट्टिका ॥१८३


अन्धारिका च भागार्धं सार्धभागा वरण्डिका।

भागेनान्तरपत्रं स्याद्रू पकर्मसमाकुलम् ॥१८४


ऊर्ध्वाधःपट्टयोर्मध्ये भागो भागैकविंशतिः।

अतो मध्याद्विधातव्यं द्विपदं राजसेनकम् ॥१८५


वेदी चतुष्पदा प्रोक्ता भागेनासनपट्टकः।

पदद्वयेन सार्धेन कार्यं चन्द्रा वलोकनम् ॥१८६


नवभागोछ्रितः स्तम्भः पत्रकर्मसमाकुलः।

भागेनैकेन भरणं शीर्षकं च द्विभागिकम् ॥१८७


उच्छालकमुभौ भागौ हारग्रहणमासिकम्।

द्व्यंशा पट्टोच्छ्रितिर्भागचतुष्का बाह्यविस्तृतिः ॥१८८


द्व्यंशास्यालम्बनोर्ध्वे तु रूपकं चक पट्टिकाः।

सा च भागत्रयेण स्यात्सुश्लिष्टा साधुचित्रिता ॥१८९


कर्णकर्णेषु शृङ्गाणां विस्तृतिर्द्विपदा भवेत्।

ऊर्ध्वमानं त्रिभागं स्याद्ग्रीवाण्डकलशैः सहः ॥१९०


मध्ये चतुष्पदा कर्मादुरोमञ्जरिका भवेत्।

उच्छ्रायः षट्पदस्तस्या ग्रीवाण्डं द्विपदोच्छ्रितम् ॥१९१


भागेन कलशोत्सेधः स्यादेवं कर्णनिर्मितः।

कर्णा --- पिण्डिका कार्या भद्र देशे तथोच्छ्रितः ॥१९२


कर्तव्यः सप्तभिर्भागैः सिंहकर्णः सुचर्चितः।

कर्णद्वये तथा शृङ्गे तयोरूर्ध्वं चतुर्दिशम् ॥१९३


उरोमञ्जरिकायामादुदया दश पञ्च च।

तस्याश्चाष्टपदः कन्दो ग्रीवा भागसमुन्नता ॥१९४


द्विभागमण्डकं कार्यं चन्द्रि का पदमुच्छ्रिता।

त्रिपदाः कलशास्तेषां मध्यगान्तरमञ्जरी ॥१९५


तला पञ्चकसंयुक्ता चरटक्रिययान्विता।

भागविंशतिविस्तीर्णा कर्तव्या मूलमञ्जरी ॥१९६


द्वाविंशतिसमुत्सेधा स्कन्धो द्वादशभागिकः।

मध्या लता सू रसेनकर्मरूपसमाकुला ॥१९७


ग्रीवा सार्धपदोत्सेधा कार्या द्विपदमण्डकम्।

भागेन चण्डिकां कुर्यात्कलशं तु चतुष्पदम् ॥१९८


एकोनत्रिंशदण्डोऽयं प्रासादः शुभलक्षणः।

षट्पदं पीठमाख्यातं चरितं पूर्वकर्मवत् ॥१९९


आरोग्यं पुत्रलाभश्च भवेद्विजयकारिणाम्।

तेषां तुष्यति षड्वक्रो भक्त्या ये विदधत्यमुम् ॥२००


विजयभद्रः ।।

अधुना श्रीनिवासाख्यः प्रासादः सम्यगुच्यते।

तृप्त्यर्थमेव क्रियते जयश्रीस्तत्र तिष्ठति ॥२०१


चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः।

अन्धारिका च भित्तेश्च पदे द्वे द्वे यथाक्रमम् ॥२०२


गर्भश्च षट्पदः कार्यः श्रीनिवासस्य सुन्दरः।

कन्दे स्युर्द्विपदाः कर्णा भागेन सलिलान्तरम् ॥२०३


भद्रं चतुष्पदं कार्यं पदेनैकेन निर्गतम्।

बाह्याः स्युस्त्रिपदाः कर्णा भद्रै श्च द्विपदैर्युताः ॥२०४


भद्रं चतुर्थकर्णेषु पदेनैकेन निर्गतम्।

कोणकोणाश्च कर्तव्याः पदस्यार्धं समायताः ॥२०५


पदेनाम्बुधरः कार्यः प्रवेशाद्विस्तृतेरपि।

विस्तारात् षट्पदं भद्रं पदद्वितयनिर्गमम् ॥२०६


नीरस्यालान्तरे कार्या तिलका द्व्यंशविस्तृताः।

पदेनैकेन निष्क्रान्ताः शोभिताश्चारुकर्मणा ॥२०७


ऊर्ध्वमानमथ ब्रूमः श्रीनिवासे यथाक्रमम्।

खुरकस्योच्छ्रितिः पीठे पादोनं पदमिष्यते ॥२०८


कुर्यात्सपादोनांशेन जाड्यकुम्भ समुच्छ्रितम्।

भागेनान्तरपत्रे तु भागेनैकेन मेखलाम् ॥२०९


पीठोत्सेधश्चतुर्भागः श्रीनिवासे भवेदिति।

वेदीबन्धस्य खुरको भागार्धेन समुन्नतः ॥२१०



कुम्भकः सार्धभागेन तदर्धेन म---।

---पञ्जरात्।

त्रिभागेन तु भागस्य अष्टशृङ्गस्य पक्षकः।

नष्टशृङ्गस्य शृङ्गस्य चान्तरे सलिलान्तरम् ॥।

अन्योन्यं शृङ्गनिष्कासो भागेनैकेन शस्यते।

दशभागायतं भद्रं चतुर्थांशेन निर्गम ॥।

एवमेष तलच्छन्दः कथितः सुरसुन्दरे।

ऊर्वमानमथ ब्रूमो भागशुद्ध्या यथाक्रमम् ॥।

पीठादारभ्य विस्तारो द्विगुणा स्यात्समुन्नतिः।

उपपीठेऽप्यलंकुर्याद्भागमेकं समुन्नतम् ॥।

पदेन पादहीनेन द्वारसमुन्नतिः।

उच्छ्रितिर्जाड्यकुम्भस्य सार्धभागा विधीयते ॥।

कलशोत्तरपत्रे च पादहीनपदोन्नते।

अस्यादूर्ध्वं तु कर्तव्या पदार्धं ग्रासपट्टिका ॥।

आयपीठोच्छदा प्रोक्ता मूलभूतोभिवास्तुनः।

खुरकश्च पदार्धेन सार्धभागे कुम्भपूरकः ॥।

भागेनैकेन कलशः समवृत्तोऽतिसुन्दरः।

भागं सपादं कुर्वीत मेखलान्तरपत्रके ॥।

षड्भागेनु च्छ्रिता जङ्घा भागार्धं ग्रासपट्टिका।

कर्णे चैकेन भागेन भागार्धं कुणपो भवेत्।

भागेन हीरकं कुर्याद्यथा शोभा प्रजायते।

मेखलान्तरपत्रे च सार्धभागेन कारयेत्।

ऊर्ध्वतः पदयोर्मध्ये स्यात्सार्धद्वादशांशकम्।

तन्मध्ये सार्धभागं तु राजसेनं सपट्टकम् ॥।

द्वौ भागौ वेदिका भागस्यार्धमासनपट्टकः।

भागं चन्द्रा वलोकं स्यात् स्तम्भमासनमूर्धनि ॥।

निवेशयेत्पञ्चभागं भरणं भागिकं ततः।

भागमेकं समुच्छ्रायां शीर्षकं द्विगुणायतम् ॥।

पट्टस्य कुर्यादुत्सेधं भागमर्धसमन्वितम्।

सार्धभागद्वयं बाह्यं तद्रू पं दूतावलं छिवितम् ॥।

द्वौ भागौ छाद्यकस्योर्ध्वे कार्या वासनपट्टिका।

विराजमाना सा कार्या रूपग्रासवरालकैः ॥।

मेखलान्तरपत्रेषु तु भागाद्रू पसमन्विते।

भागद्वयेन कर्तव्या द्वितीया मेखला बुधैः ॥।

कूटान्यतः परं कुर्यात्कर्मयुक्तानि सर्वतः।

कूटेषु कुर्यात्प्रत्येकं सिंहकुम्भसमन्वितम् ॥।

उरोमञ्जरिका तानि भवत्येव यथाक्रमम्।

अष्टाण्डकत्रयान्तेषु षडण्डं स्याच्चतुष्टयम्।

चतुरण्डं द्वयं कृत्वा त्वेवं कर्णे विदुर्बुधाः।

नव कुण्डानि तुल्यानि विस्तारेण पदद्वयम्।

साधं भवति प्रत्येकं सार्धमुच्चैः पदद्वयम्।

एवं निकर्त एकैकं स्यात्तत्पदं वांशदण्डकम् ॥।

सिंहकर्णः षडुच्छ्रायो भद्रे स्यात्प्लवविस्तृतिः।

द्वितीयश्चानुदन्तश्चा शोभितश्चारुकर्मणा ॥।

तृतीयो द्विपदः कार्यः सिंहकर्णो मनोरमः।

विस्तारो मूलमञ्जर्याश्चतुर्दशपदो भवेत्।

भागसप्तदशोच्चे तु मातृभिः पद्मकोशवत्।

स्कन्धश्चाष्टपदः प्रोक्तो ग्रीवा सार्धपदोच्छ्रिता ॥।

द्विपदश्चाण्डकोत्सेधश्चन्द्रि कार्धपदोन्नतः ।

कलशं त्रिपदं प्राहुर्मातुलिङ्गस्य मुद्भवम् ॥।

मध्ये तु मूलमञ्जर्याः कुर्वीत शिखरत्रयम्।

सुरेखं सुप्रसन्नं च सर्वदेशिविभूषितम् ॥।

षट्पञ्चाशं भवेदस्मिन्नण्डकानां शतद्वयम्।

एवं श्रेष्ठोऽयमाख्यातः प्रासादोऽण्डकमानतः ॥।

सप्तशतमेकान्नसप्तत्या युतं स्यान्मध्यमे पुनः।

एकोत्तरं शतं प्राहुरण्डकानां कनीयसाम् ॥।

मन्दारकुसुमाकाराण्यानि सुरसुन्दरे।

कुर्यादेनं प्रासादमीदृशं सुरसुन्दरम् ॥।

स वैरिञ्चं युगशतं सूर्यलोके महीयते।

सुरसुन्दरः ।।

नन्द्यावर्तमथ ब्रूमः प्रासादं नृपवृद्धिदम् ॥।

भूषितं मनानागकन्याभिर्वल्लभं पृथिवीभुजाम्।

चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥।

पदद्वयमिदं यत्र नादाय ब्रह्मणः पदात्।

वृत्तं समालिखेद्गर्भा वस्मैलं च तुलं भवेत् ॥।

भागेन च तुलो भित्तिर्भागेन स्याद्भ्रमन्तिका।

भागेन बाह्यभित्तिः स्यात्पदपञ्चकवर्जिता ॥।

कन्दे विभागं कुर्वीत पुष्पशेखरकं ततः।

द्विपदा बाह्यतः कर्णा विधातव्यास्तु वर्तुलाः ॥।

यथागात्रं विधातव्याः स्वस्तिकाकृतयश्च ते।

चत्वारो रथिकाकन्दो कोणे कर्णे चतुष्टयम् ॥।

पञ्चभागायतं भद्रं सार्धभागविनिर्गमम्।

भद्रा न्तपातिनी कुर्यात्प---ङ्गे पदसंमिते ॥।

शेषं भद्रं तु कर्तव्यं विस्तारेण त्रिभागिकम्।

भागस्यार्धेन विस्तीर्णं तथा भागप्रवेशकम् ॥।

एतत्प्रमाणं कर्तव्यमिह प्राज्ञैर्जलान्तरम्।

तलच्छन्दानुगं भद्रं नन्द्यावर्त्तं यथाक्रमम् ॥।

ऊर्ध्वमानमथ ब्रूमो नन्द्यावर्तं यथाक्रमम्।

सार्धभागद्वयोच्छ्रायामासनं तस्य ऊर्ध्वतः ॥।

कार्यतुलोदयस्य मध्ये भागैस्तथाष्टभिः ।

तुलोदयस्य मध्ये स्याद्वेदीबन्धो द्विभागिके ॥।

भागिकः कुम्भकोसेन मेखलाकलशान्वितः।

चतुर्भागा भवेज्जङ्घा भागिकं भरणं भवेत् ॥।

मेखलान्तरपत्रे तु भागेनैकेन कल्पयेत्।

पादेन राजसेनं स्याद्वद्वत्तच पट्टतः ॥।

वेदी साष्टपदोत्सेधा भागपादेन चासनम्।

भागार्धेन नतं कुर्याद्भागं पञ्चवलोकत ॥।

पादोनत्रिपदः स्तम्भः पल्लवैरुपशोभितः।

हीरग्रहणशीर्षं च कुर्याद्भागसमुछ्रिति ॥।

पट्टमेकपदोत्सेधं छाद्यकंद्विपदायतम्।

भागेन कुर्यादुपरि पट्टिकां चारुकर्मणाम् ॥।

अंशांस्त्रीनुच्छ्रितः सिंहकर्णः स्याच्चतुरायतः।

भूषितः स्वरसे --- न स च कार्योऽतिशोभनः ॥।

विस्ताराद्द्विपदे शृङ्गे सार्धंभागद्वयोच्छ्रिते।

अस्योर्ध्वमन्यशृङ्गं स्यात्सदृशोच्छपरिस्तृति।

प्रत्यङ्गस्तु वङ्गेषु च कूटानि सार्धांशोच्छ्रायवन्ति च।

द्वितीयः सिंहकर्णः स्यात्सिंहकर्णस्य मस्तके ॥।

ततो शृङ्गं तृतीयः स्याच्चतुर्थस्तस्य चोपरि।

षडभागविस्तृता कर्ण कूटस्था मूलमञ्जरी ॥।

सप्तभागोच्छ्रिता च स्याट्स्कन्धस्यच्च शोच्छ्रितिः।

स्यादुरोमञ्जरी मूलमञ्जर्या मध्यसंश्रया ॥।

भागैश्चतुर्भिर्विस्तारः षड्भिश्चास्याः समुच्छ्रितिः।

कलशाण्डकसंयुक्ता कर्णाभ्यन्तरमञ्जरी ॥।

स्यादण्डकैकविंशत्या नन्द्यावर्तः सुलक्षणः।

भक्त्या ये कारयन्त्येनं नद्यावर्तमनुत्तमम् ॥।

विमानं शुभमारुह्य शक्रलोकं व्रजन्ति ते ।

नन्द्यावर्तः ।।

प्रासादमथ वक्ष्यामः पूर्णं पूरितवाञ्छितम् ॥।

वन्दितैः किन्नरैर्यक्षैर्मनुष्यपितृवल्लभम्।

चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥।

विस्तार द्विपदो गर्भः कार्या भित्तिस्तु भागिकः।

द्विपदं कन्दभद्रं च निर्गमोऽस्यार्धभागिकः ॥।

शोभना दिषु सर्वासु द्विपदा च भ्रमन्तिका।

पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः ॥।

आयत्या चतुरो भागावण्डभित्तेर्विनिर्गमा।

भद्रं सुशोभनं तस्या द्विधातव्यं द्विभागिकम् ॥।

पर्णस्तु पदिका पक्षभद्रं भागार्धनिर्गतम्।

जलान्तरं तु भागार्धमायामक्षेपयोः समम् ॥।

चतुर्भागो वलस्यास्य गर्भो भित्तिस्तु भागिकी।

यामायुर्वित्तगोस्त्रीणां वलभी कीर्तिकारयेत् ॥।

पूर्वतः कारयेद्द्वारं चतुर्गर्भेऽत्र मन्दिरे।

ऊर्ध्वमानं तु वक्ष्यामः प्रासादस्यास्य सम्प्रति ॥।

पीठं द्विभागिकं कार्यं वेदीबन्धो द्विभागिकः।

जङ्घा पदचतुष्कं च शोभिता रूपकर्मणा ॥।

पदद्वयं तु कर्तव्यं सातपत्रकम्।

कलशाण्डकयुक्तानामुच्छ्रायस्त्रिपदो बुधैः ॥।

कर्तव्यः कर्णशृङ्गाणां सर्वेषामपि मानतः।

चतुष्पदोच्चा वलभी घण्टाकलशसंयुता ॥।

मल्लच्छाद्यत्रयं कुर्यात्कर्णशृङ्गस्य चोपरि।

युक्तमन्तरपत्रेण भागोच्छ्रायं पृथक्पृथक् ॥।

भागेनैकेन घण्टा स्याद्भद्रा भ्यां कलशाण्डके।

समूलकलशे कर्णे सूत्रं सम्पातयेद्बुधः ॥।

मल्लच्छाद्यं विधातव्यं सूत्रेणैकेन लाञ्छितम्।

प्रासादमेवं पूर्णायुर्यः कुर्याद्भक्तिमानिमम् ॥।

सप्तकामः --- पुरुषः सर्वलोके महीयते।

पूर्णः ।।

सिद्धार्थमथ वक्ष्यामः सर्वकामार्थसिद्धिकम् ॥।

कामाः सिध्यन्ति यत्कर्तुरिहलोके परत्र च।

चतुरश्रे समे क्षेत्रे विभक्ते दशभिः पदैः ॥।

कुर्वीत षट्पदं गर्भं --- चास्य चतुष्पदम्।

भागेनैकेन रमणीं बाह्यभित्तिं च भागिकीम् ॥।

कुर्वीत द्विपदान् कर्णाञ्शालां षड्भिः पदैर्बुधैः।

तदूर्ध्वं कर्णशृङ्गाश्च यथाशोभं प्रकल्पयेत् ॥।

त्रिपदं निर्गमं तस्याश्चतुष्कीश्च चतुर्दिशम्।

मध्ये बहिश्च कुर्वीत तस्या द्वारचतुष्टयम् ॥।

उन्नतं भागविंशत्या मानमस्योर्ध्वतो भवेत्।

त्रिपदः पीठबन्धः स्याद् द्विगुणोच्छ्रायबाह्यतः ॥।

सार्धं भागद्वयं कार्यो वेदिबन्धस्तु शोभनः।

अर्धकुम्भेकमर्दे च मेखलां समसूरकः ॥।

जङ्घा सार्धचतुर्भागा कार्योच्छ्रायेण शोभना।

मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥।

खुरका मेखला यावत्सप्तभागान्तरं भवेत्।

भागाभ्यां राजसेनं च कुर्याद्वेदीं च सासनाम् ॥।

त्रिभागं स्तम्भमुत्सेधाद्भागस्यार्धेन हीरकम्।

भागार्धं स्तम्भशीर्षं स्याद्भागः पट्टस्य चोन्नतिः ॥।

सूर्यच्छाद्यो द्विभागः स्याद्भागेनैकेन लम्बना।

शृङ्गोत्सेधस्त्रिभागश्च कलशाण्डकसंयुतम् ॥।

चतुर्भागोन्नतः सिंहकर्णः षड्भागविस्तृतः।

कुर्वीत शृङ्गयोरूर्ध्वं शोभनां मूलमञ्जरीम् ॥।

अष्टभागप्रविस्तीर्णां नवभागसमुच्छ्रित।

स्कन्धः पञ्चपदो ज्ञेयो ग्रीवा चार्धपदोच्छ्रिता ॥।

अण्डकं भागमात्रं स्यादूर्ध्वं भागेन चन्द्रि का।

वर्तुलः समविस्तारः कलशस्तु द्विभागिकः ॥।

भद्रे वराटकाश्चेह कर्तव्या हेमकूटवत्।

यः कुर्यात्कारयेद्यस्तु सिद्धाथं सर्वकामदम् ॥।

स भवेत्सर्वकामाप्तिः शिवलोके च शाश्वतः।

सिद्धार्थः ।।

अथाभिधीयते सर्वपापघ्नः शङ्खवर्धनः ॥।

आलयः सर्वदेवानां प्रासादो भूभृतां प्रियः।

चतुरश्रे समे क्षेत्रे गर्भाकर्णे विशोधितम् ॥।

कारयेत्पश्चात्सर्वकोणेषु लाञ्छितम्।

विस्तारार्धे भवेद्गर्भो यच्छेषं तेन भर्तिवः ॥।

द्विगुणं कारयेदूर्ध्वं भागविंशतिभाजिते।

तुलोदयोऽष्टभागः स्याद्द्वादशांशा च मञ्जरी ॥।

कुम्भकं कलशं द्वाभ्यां कपोतालीं च कल्पयेत्।

पञ्चभागोच्छ्रिता जङ्घा मध्येऽस्या ग्रासपट्टिका ॥।

मेखलान्तरपत्रे च भागेनैकेन कारयेत्।

भागार्धं कारयेत्प्राज्ञः संख्या वर्तकमञ्जरीम् ॥।

शङ्खवर्तककूटांश्च विदधीत विस्तरात्।

शतवास्तुविभक्तेऽस्मिन् या मानानुसारतः ॥।

स्कन्धो विधेयो ग्रीवा च भगार्धेन समुच्छ्रिता।

चन्द्रि का शिरसा सार्धं कार्या सार्धपदोन्नता ॥।

द्विपदः कलशोच्छ्रायः कर्तव्यः शङ्खवर्धने।

गर्भश्चाच्छादनं कुर्यात्संख्या वर्तवितानकम् ॥।

यः शङ्खवर्धनं कुर्यात्स भुनक्ति चिरं महीम्।

वशगा चास्य सततं भवेल्लक्ष्मीजलाञ्चलिः ॥।

शङ्खवर्धनः ।।

त्रैलोक्यभूषणं ब्रूमो वन्दितं त्रिदशैरपि।

आश्रयं सर्वदेवानां पापस्य च विनाशनम् ॥।

त्रिंशद्धस्तः कनीयान् स्यान्मध्यमस्त्रिदशाधिकः।

पञ्चाशद्धस्त उत्कृष्टस्त्रिविधं हस्तसंख्यया ॥।

चतुरश्रे समे क्षेत्रे त्रिंशद्भक्तोपकल्पयेत्।

दशभागायतं गर्भं कन्दं द्विगुणसप्तकम् ॥।

चतुष्पदं कन्दकर्तं भद्रं चास्य द्विभागिकम्।

कुर्वीत षट्पदां शालां भागेनैकेन निर्गताम् ॥।

अन्धोऽर्धद्विपदे चास्य द्विपदाश्चात्र भित्तयः।

शृङ्गमेकं भवेन्मध्ये विस्तारेण चतुष्पदम्।

मध्ये शृङ्गस्य चान्तः --- षड्दारुकं भवेत्।

द्व्यंशा द्वितीया रमणी बाह्यभित्तिर्द्विभागिका ॥।

कर्णशृङ्गद्वयं कार्यं विस्तारेण चतुष्पदम्।

द्वाडशांशमिता शाला निर्गमोऽस्याः पदत्रयम् ॥।

प्राक्कर्णशृङ्गमष्टांस्तिस्यादुर्जनफलोपमम्।

---द्विशृङ्गभागेन विनिष्क्रान्तं चतुष्पदम् ॥।

द्विपदं तस्य भद्रं च निर्गमो द्विपदं भवेत्।

शृङ्गयोरुभयोर्मध्ये पदार्धं पक्षभद्र कम् ॥।

पदार्धं वारिमार्गश्च प्रक्षेपः पदसंमितः।

ऊर्ध्वमानमथ ब्रूमः षष्टिभागसमुच्छ्रितम् ॥।

तुलोदयस्ततो विंशपञ्चसूदनुमञ्जरी।

स नृप्तंसत्यदोच्छ्रायो भागेष्वेषु विधीयते ॥।

तुलोदयस्य मध्ये तु वेदी पञ्चपदोदया।

तदर्धं कुम्भकं कुर्यात्तद्वत्कलशमेखला ॥।

एकादशपदा जङ्घा हीरकं तु पदत्रयम्।

द्वौ भागौ मेखला तद्वद् द्वितीयापि सतारका ॥।

ऊर्ध्वतस्तलपट्टस्य प---षोडशभिः पदैः।

राजसेनं सार्धभागं वेदी कार्या द्विभागिका ॥।

पदार्धमासनं सार्धपदं चन्द्रा वलोकनम्।

स्तम्भः सप्तपदो दैर्घ्यहार सार्धत्रिभागिकम् ॥।

शीर्षं सार्धपदोत्सेधं पक्षस्तु द्विपदो भवेत्।

त्रिपदं छाद्यकं कुर्याद् भागेनैकेन लम्बितम् ॥।

द्विपदां छेदहारां तु द्व्यंशा वा सन्तु पट्टिकाः।

तदूर्ध्वं मञ्जरीं कुर्याद्द्राविडक्रमभूषितम् ॥।

सप्तोच्छ्रितं कोणकूटं सघण्टाकलशाण्डकम्।

द्वितीयामेतदूर्ध्वं च तन्मानेनैव कारयेत् ॥।

कर्णे कर्णं समाश्रित्य षट्पदानि तु कारयेत्।

षष्ठाण्डके द्वे कुर्वीत षडण्डकचतुष्टयम् ॥।

एवं कर्णाण्डकानि स्युश्चत्वारिंशत्समासतः।

द्वादशांशकविस्तारमुच्छ्रायान्नवभागिकम् ॥।

आद्यक्रमे विजानीयाद् द्रा विडाभक्रियान्वितम्।

अष्टाण्डकं समुत्सेधाद्विस्ताराद् दशभागिकम् ॥।

भद्र क्रमं द्वितीयं तु विद्यात्कर्मविभूषितम्।

विस्तारो मूलमञ्जर्या द्वाविंशत्यंशसंमितः ॥।

त्रयोविंशतिरुच्छ्रायः स्कन्धाश्चैव त्रयोदश।

ग्रीवा पट्टद्वयोत्सेधात्त्रिपदोन्नतमण्डकम् ॥।

कर्परं द्विपदं भागचतुष्कं कलशोच्छ्रयः।

प्रासादादे द्वादशैतस्मिन्नुरोमञ्जरिका मताः ॥।

अण्डकानां तु विज्ञेयं त्रिसप्तत्यधिकं मतम्।

त्रैलोक्यभूषणं कृत्वा त्रिदशानन्दकारकम् ॥।

कल्पान्तं यावदध्यास्ते पुरुषस्त्रिदशालयम्।

त्रैलोक्यभूषणः ।।

प्रासादमथ पद्माख्यं कथयामोऽश्विनोः प्रियम् ॥।

चतुरश्रीकृते क्षेत्रे सप्तभागविभाजिते।

त्रीन् भागान् मध्यमे त्यक्त्वा द्वौ कोणेषु लाञ्छयेत् ॥।

सा द्वयेद्वभिरष्टौ च पश्चादपि च षोडश।

विस्तारार्धेन गर्भः स्याद्विस्तारार्धं तथा बहिः ॥।

ऊर्ध्वमानमथ ब्रूमः पद्माख्यस्य यथाक्रमम्।

विस्ताराद् द्विगुणोत्सेधं भागविंशतिभाजितम् ॥।

वेदी जङ्घा तथैतस्मिन् कार्या मालाथ मञ्जरी।

ग्रीवाण्डकलशाश्चेह शङ्खवर्धनवर्त्मना ॥।

पद्माख्यः कारितो येन प्रासादो दश वल्लभः।

आत्मा समुद्धृतस्तेन पापपङ्कमहोदधेः ॥।

पद्माख्यः ।।

पक्षबाहुमथ ब्रूमः प्रासादं कुलनन्दनम्।

सर्वरोगहरं पुण्यं सर्वलोकक्षणं भवं ॥।

चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते।

अष्टभागायतं गर्भं कुर्याद् भित्तिर्द्विभागिका ॥।

द्विपदं कारयेत्कर्णं भागार्धमुदकान्तरम्।

प्रत्यङ्गं सार्धभागे सा शाला चैव चतुष्पदा ॥।

निष्क्राममुभयोर्भागाद्भागार्धेन पृथक्पृथक्।

कर्तव्या पक्षयोर्बाहू विस्तारेष्वष्टभागिकौ ॥।

चतुष्पदस्तयोर्गर्भो द्विपदा भित्तिविस्तृतिः।

चतुर्भागं भवेद्भद्रं कोणश्चैव द्विभागिकः ॥।

ऊर्ध्वमानमथ ब्रूमश्चतुर्विंशतिभागिकम्।

त्रिपदो वेदिकाबन्धो जङ्घा पञ्चपदोन्नता ॥।

द्वौ भागौ कलशः कार्यो द्वौ भागौ चन्द्रि काण्डकम्।

मध्ये तु मञ्जरी कार्या घण्टाबध चपार्श्वयोः ॥।

पक्षबाहुः कृतो येन त्रिगर्भः कर्मभूषितः।

स त्रिनेत्रप्रतापः स्याच्चतुरङ्गव्रातनायकः ॥।

पक्षबाहुः ।।

विशालं सम्प्रवक्ष्यामि विशालैरन्वितं गुणैः।

दयितं कृत्तिकासूनोः पूजितं गणकिन्नरैः ॥।

क्षेत्रे दशांशं कुर्वीत षड्भागा मध्यमञ्जरी।

भागिक्यो भित्तयः कार्या भ्रमन्त्यभि तथाविधाः ॥।

भागद्वयं भवेत्कर्णो वारिमार्गेण संयुतः।

पदेन तिलकं कुर्याद्भागार्धेन विनिर्गतम् ॥।

आयामनिर्गमा चास्य चतुर्भागा चतुष्किका।

चतुष्पदो मध्यगर्भः चतुर्द्वारस्य शस्यते ॥।

विस्ताराद् द्विगुणोच्छ्रायान्यूर्ध्वमानं विधीयते।

विदध्याद्वेदिकाबन्धं सार्धभागय संमितम् ॥।

सार्धैश्चतुर्भिः कुर्वीत भागैर्जङ्घोच्छ्रितिं बुधः।

मालामन्तरपत्रं च भागेनैकेन कारयेत् ॥।

साधद्विभागिकं शृङ्गं कलशाण्डकसंयुतम्।

तस्यार्धमपरं शृङ्गं तावन्मानं विधीयते ॥।

षड्भागविस्तृतां जङ्घामन्तर्या भागसप्तकम्।

तद्विस्तारदशांशै स्यात् षड्भिः स्कन्धस्य विस्तृतिः ॥।

ग्रीवायास्तु विधातव्या पदस्यार्धं समुन्नतिः ।

भागेनाण्डकमुच्छ्रायो भागेनार्धेन चन्द्रि का ॥।

द्विपदं कलशं कुर्यात्समसूत्रं सुशोभनम्।

प्रासादोऽयं विशालः स्यादेवं सप्तदशाण्डकम् ॥।

यः करोति स लोकेऽस्मिन् नागाधिपो भवेत्।

लभते च बहून् कामान् देहान्ते चोत्तमं पदम् ॥।

विशालः ।।

ब्रूमोऽथ लक्ष्मदयितं प्रासादं कमलोद्भवम्।

सिद्धगन्धर्वसहितं स्कन्दो यत्र व्यवस्थितः ॥।

चतुरश्रं समं क्षेत्रं भुवि दिक्षु विदिक्षु च।

कृत्वा वृत्तं समालिख्य भागैर्द्वात्रिंशता भवेत् ॥।

भागौ द्वौ द्वौ ततः कुर्यादेकैकां दलपट्टिकाम्।

कर्णं षोडशभिः कार्यादम्भोजसदृशाकृतिः ॥।

पञ्चभिर्भाजिते सीम्नि गर्भो भागत्रयं भवेत्।

अधस्तादासमत्तस्यात्पद्मपीठं प्रकल्पयेत् ॥।

कृत्वा द्विगुणमूर्ध्वानद्विंशत्या प्रविभाजयेत्।

तुलोदयोऽथ भागः स्याद् द्वादशांशा च मञ्जरी ॥।

वेदी जङ्घा च माला च स्याद्यथा शङ्खवर्धने।

तदूर्ध्वं पद्मकूटानि चोन्नत्तं पद्मपत्रवत् ॥।

भूमिका पञ्च कर्तव्या पदहीना यथोत्तरम्।

देविका तस्य कर्तव्या विकासिशतपत्रवत् ॥।

पादोनभागो ग्रीवा च सपादं पदमण्डकम्।

चन्द्रि का चैव भागेन विकासिकमलाकृतिः ॥।

द्विपदं कलशं कुर्यात्साब्जपत्रं सपल्लवम्।

आरोग्यं स्यात्पुरोदेशे कारिते कमलोद्भवे ॥।

आयुःश्रीवृद्धिपुत्राः स्युरपयानां च संख्यया।

कमलोद्भवः ।।

हंसध्वजमथ ब्रूमो हंसक्रीडाविभूषितम् ॥।

सेवितं सुरसङ्घेन वल्लभं पद्मजन्मनः।

विभज्य दशधा क्षेत्रमारभ्य ब्रह्मणः पदात् ॥।

आदाय पार्श्वयोर्भागांस्त्रींस्त्रीन् वृत्तं प्रकल्पयेत्।

एवं गर्भो विधातव्यश्छाद्यस्य जगतालुभिः ॥।

द्विपदा बाह्यतो भित्तिः कर्णः कार्यो द्विभागिकः।

भद्रं पञ्चपदं कार्यं पदार्घमुदकान्तरम् ॥।

द्वौ भागौ निर्गतं भद्रं स्तम्भद्वयसमन्वितम्।

मध्ये तु च्छादकं कुर्याद्वातोच्छ्रायं द्विविस्तृतम् ॥।

कुर्याद्भागं सविस्तारं तोरणं चतुरुन्नतम्।

वरालमकरैर्युक्तं स्तम्भेषु स्यात्तथेल्लिकाः ॥।

पुरस्तान्मण्डपं प्राज्ञो रवायन्मानपूर्वकम्।

ऊर्ध्वमानमथ ब्रूमः सूत्रं स्याद्भागविंशतिः ॥।

मेखलावेदिकाजङ्घाः शङ्खवर्धनवन्मताः।

कर्तव्याः कर्णरथिकास्त्रिपदाः कलशान्विताः ॥।

चतुष्किका पञ्चपदा वराटीघटयान्विता।

कार्या कलशसंयुक्ता विस्तारोच्छ्राययोः समा ॥।

काणशृङ्गोर्द्वयः कुर्यादष्टांशां मूलमञ्जरीम्।

उच्छ्रिता नवभिर्भागैः पञ्चभौमास्तु संवृताः ॥।

प्रथमा द्विपदा भूमिर्हेमकूटक्रियोपमा।

अन्यास्तु पदपादार्धहीनाः कार्या यथोत्तरम् ॥।

महारत्नपुनः कार्यो भूमिकापरिवर्तने।

भागेन वेदिकोच्छ्रायः स्कन्धस्तु शतवास्तुवत् ॥।

ग्रीवाण्डकसमुत्सेधं विदधीत पदद्वयम्।

अण्डके वर्तना कार्या कङ्कतीफलसन्निभा ॥।

चन्द्रि का भागमेकं च द्वौ भागौ चेत् ---।

हंसध्वजः कृतो येन वल्लभः पद्यजन्मनः ॥।

स याति विविधैर्यानैर्देहान्ते वसु--- गतिम् ।

हंसध्वजः ।।

अथ लक्ष्मीधरं ब्रूमो यं कृत्वा विजयं नरः ॥।

राज्यमायुष्यपूजा च गुणानाप्नोति चैश्वरान्।

चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः ॥।

कर्तव्यः षट्पदः कन्दो गर्भसूत्रचतुष्पदः।

चतुसृष्वपि दिक्षु स्यात्त्रिभिर्भागैर्भ्रमन्तिका ॥।

द्विपदा बाह्यभित्तिः स्याच्छुभा कार्या चतुर्दिशम्।

कर्णेषु शृङ्गमेकैकं द्वे द्वे शृङ्गे तु मध्यगे ॥।

द्व्यंशानि तानि विस्ताराद्दशशृङ्गाणि द्विक्रयेत्।

षट्शालाश्च विधातव्याः शुभा दिक्षु तिसृष्वपि ॥।

याम्येन चतुर्भागा भागद्वितयनिर्गताः।

तलच्छन्दोऽयमुद्दिष्टो मण्डपः पुरतो भवेत् ॥।

विस्ताराद् द्विगुणा सासः प्रासादस्यास्य चोच्छ्रयः।

स्यात्त्रयोदशभागोऽत्र प्रमाणेन तुलोदयः ॥।

ऊर्ध्वं च विंशतिपदं वेदीबन्ध पदत्रयम्।

उत्सेधात् षड्पदा जङ्घा भागेन भरणं भवेत् ॥।

भागैस्त्रिभिर्मेखले द्वे शृङ्गं च कलशं त्रिभिः।

उच्छ्रयेण विधातव्यः सिंहकर्णचतुष्पदः ॥।

दश शृङ्गाणि कुर्वीत घण्टा च विक्रये।

चतुर्दशांशविस्तारा पञ्चगा मूलमञ्जरी ॥।

ऊर्ध्वं सप्तदशांशा च ग्रीवोच्छ्रायः पदद्वयम्।

अण्डकं द्विपदं कार्यं भागेनैकेन कर्परम् ॥।

कलशं त्रिपदं मूर्ध्नि वर्तयेत्सुमनोरमम्।

लक्ष्मीधराख्यं प्रासादं यः कुर्याद्वसुधातले ॥।

अक्षये स पदे तत्त्वे लीयते नात्र संशयः।

लक्ष्मीधरः ।।

महावज्रमथ ब्रूमः प्रत्य पापहरं शुभम् ॥।

प्रासादे कारये यत्र सुरेन्द्रः परितुष्यति।

अष्टौ हस्तान् कनीयान् स्यान्मध्यो द्वादश मानतः ॥।

उत्तमः षोडश प्रोक्तस्त्रिधैवं करसंख्यया।

स्वविस्तारस्य सूत्रेण क्षेत्र मालिख्य वर्तुलम् ॥।

कोणेषु लाञ्छितं कृत्वा भागैः षट्त्रिंशता भजेत्।

द्विपदाः कर्णिकाश्चेह कार्या द्वादशसंख्यया ॥।

कर्णिकाद्वयमध्ये तु स्तम्भो भागे च वर्तुलः।

शतपत्राकृतिः कार्या द्वौ भागौ मूर्धमानतः ॥।

अधस्तान्मेखलायाश्च कमलोद्भववद्भवेत्।

स्तम्भयेत्कर्णिकामध्ये तेषु कूटानि कारयेत् ॥।

कुर्यादालेखमुपरि कर्णिकायाः सुशोभनम्।

कर्तव्या भूमयः पञ्च क्रमेणायतयान्विता ॥।

स्याद्भागार्धोदया ग्रीवा विस्तारेण चतुष्पदा।

अण्डकं साधभागेन विधातव्यं सकर्परम् ॥।

भागद्वयं तु कलशः शृङ्गकर्णैः सपल्लवैः।

यः करोति महावज्रं प्रासादं पुरभूषणम् ॥।

तुष्टोदिवि सदाम्पत्यो रमते सोऽप्सरोगणैः।

महावज्रः ।।

रतिदेहमथ ब्रूमः प्रासादं सुमनोरमम् ॥।

अप्सरोगणसंकीर्णं कामदेवस्य मन्दिरम्।

अष्टभागीकृते क्षेत्रे समभागे समायते ॥।

द्विपदं कर्णकूटं स्याद्वारिमार्गसमन्वितम्।

अलिन्दस्य चतुर्भागा विस्तारायामतः समाः ॥।

भागिकी बाह्यभित्तिस्तु शेषं गर्भं प्रकल्पयेत्।

मध्ये चतुष्किका कार्या यत्र स्तम्भाः सुशोभनाः ॥।

नेकरका त्रिवक्त्रैश्च हस्ते सर्वैः सपत्रकैः।

पल्लवैर्नागबन्धैश्च सालभञ्जिभिरन्विताः ॥।

खेल्लिक्रा तत्र कर्तव्या मकरास्यविनिर्गता।

चत्वारो बाह्यतोऽलिन्दाः स्तम्भद्वितयभूकुलम् ॥।

सदृशं प्रथमं कार्यं भवनं कर्मयुक्तिमत्।

द्वितीयं भवनं कार्यं बाह्यालिङ्गविवर्जितम् ॥।

शेषं कर्म तथा कार्यं प्रथमायां यथा भवति।

तृतीयायां पुनः कार्या चतुःस्तम्भा चतुष्किका ॥।

खेलिकातोरणन्यस्ता समुखाश्च वरालकाः।

स्तम्भानां कुटकान् पूर्वान् सिंहकर्णश्चमध्यतः ॥।

मध्यल्लच्छाद्यानि वायार्धं भागोच्छ्रायान्यनुक्रमात्।

त्रीणि कुर्वीत युक्तानि शुभैरन्तरपत्रकैः ॥।

घण्टां च भागिनीं कुर्यादूर्ध्वनामलसारकीम्।

चन्द्रि कां भागपादेन द्विभागां कलशोच्छ्रितिम् ॥।

एवंविधं यः कुरुते प्रासादं रतिवल्लभम्।

सन्तोषयति कन्दर्पं स्याज्जनेषु स पुण्यभाक्।

रतिदेहः ।।

सिद्धिकाममथ ब्रूमः प्रमथैरुपशोभितम्।

धनपुत्रकलत्राणि कृते यत्राप्नुयान्नरः ॥।

चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते।

गर्भं द्विभागं कुर्वीत भित्तिर्भागेन शोभनम् ॥।

भद्रं द्विभागविस्तारं भागेनैकेन निर्गतम्।

कर्णमेकेन भागेन कुर्यात्प्रतिदिशं बुधः ॥।

अस्योर्ध्वं द्विगुणं कुर्यात्षष्ठभागविभाजितम्।

भागे च वेदिकाबन्धं जङ्घा सार्धपदोन्नता ॥।

मेखलान्तरद्र त्रे च पादहीनं पदं मते।

स्यादुच्छ्रितीश्चामा जङ्घा पादोनं पदपञ्चकम् ॥।

त्रिभागविस्तृता ग्रीवा भागपादसमुच्छ्रिता।

पदार्धमण्डकं प्राहुः पदपादेन चण्डिकाम् ॥।

भागस्यार्धेन कलशसमुच्छ्रायो मतः समः।

---गुणसूत्रास्या द्वितीयाः पञ्चभूतिकाः ॥।

यः सिद्धिकामं कुरुते सर्वपापविमोचनम्।

सर्वेऽस्य कामाः सिध्यन्ति ये केचिन्मनसि स्थिताः।

सिद्धिकामः ।।

अथाभिधीयतेऽस्माभिः प्रासादः पञ्चचामरः।

यो भक्त्या कारयत्येनं स चिरं दिवि मोदते ॥।

भक्ते द्वादशभिः क्षेत्रे चतुरश्रे समन्ततः।

चतुर्भागे भवेद्गर्भो भित्तिं भागेन कल्पयेत् ॥।

अन्धारिका तु भागौ द्वौ बाह्यभित्तिस्तु भागिकी।

त्रिभागैर्विनिष्क्रान्तं तेषु कार्याश्चतुष्किकाः ॥।

द्विगुणं कथिते चोर्ध्वमानं घण्टाण्डकान्वितम्।

प्रमाणेन विधातव्यो दश भागास्तुलोदयः ॥।

त्रिपदो वेदिकाबन्धो जङ्घा स्यात् षडंशकः।

मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥।

पदत्रयेण सादूर्ध्वं शृङ्गं कलश चाण्डकम्।

शिखरा विंशतिः कार्याः सभित्ताः सर्वमण्डपैः ॥।

शृङ्गादधो विधातव्या मल्लच्छाद्यं मनोहरम्।

एवं सर्वचतुष्केषु मल्लच्छाद्यानि कारयेत् ॥।

छाद्यकैः पञ्चभिः कार्यो मध्ये प्रासादनायकः।

घटिकानां समुच्छ्रायः सपादं पदमिष्यते ॥।

घण्टायाः सार्धभागेन ग्रीवायाश्च पदादिका।

कर्तव्यामलसारी तु पादोनांशायबण्डिकाम् ॥।

द्विपदः कलशः कार्यो बीजस्वरसमन्वितः।

पञ्चघण्टावृतं कृत्वा विमाना पञ्चचामरम् ॥।

अतीतविस्त्वयान्सर्वान् लोकः प्राप्नोति सम्भव।

पञ्चचामरः ।।

नन्दिघोषमथ ब्रूमो विपक्षभयनाशनम् ॥।

य एनं भक्तितः कुर्यात्स भवेदजरामरः।

चतुरश्रे समे क्षेत्रे चतुर्भागविभाजिते ॥।

भद्रं द्विभागविस्तारं कुर्याद्भागविनिर्गमम्।

भित्तिरत्र न कर्तव्या दिशि कस्यामपि ध्रुवम् ॥।

कुर्वीत राजसेनं तु वेदिचन्द्रा वलोकनम्।

दिक्षु क्रमोऽयं सर्वासु त्यक्त्वा मार्गचतुष्टयम् ॥।

विस्तारसदृशोच्छ्राया कर्तव्या पूर्वभूमिका।

वक्ष्यमाणैर्विभागैश्च विप्रभज्यासणाः --- ॥।

भागेन राजसेनं स्याद्वेदिर्भागद्वयेन च।

भागेन चन्द्रा लोकः स्यादर्धेनासनपट्टकः ॥।

स्तम्भोच्छ्रायस्त्रिभिर्भागैस्ततो भागेन शीर्षकम्।

पट्टोच्छ्रायो भागमेकं स्याच्चतुर्विंशतिर्धराः ॥।

नानासङ्घैः पल्लवैश्च चारुकर्मकराननैः।

द्वितीया भूमिका कार्या स्तम्भैः षोडशभिर्युता ॥।

एवं भूमौ द्वितीयायामपि कर्म विधीयते।

स्तम्भैश्चतुर्भिः संयुक्ता तृतीयायां चतुर्थिका ॥।

नन्दिघोषः कृतो येन मूयं तेजो स जायते।

कर्मक्षयात्तनुं त्यक्त्वा प्राप्नोति परमं पदम् ॥।

नन्दिघोषः ।।

प्रासादमभिधास्यामो मनूत्कीर्णं महाद्रुतम्।

विमृश्य बुद्ध्या निपुणं निर्मितं प्राक्स्वयम्भुवा ॥।

क्षेत्रे षड्भागविस्तारे गर्भे भागचतुष्टये।

कुर्वीत वृत्तं मध्ये च नवभिर्वृत्तिमालिका ॥।

अष्टौ रथिकाः कार्याः क्षेत्रे दिक्षु विदिक्षु वा।

ऊर्ध्वमानमथ ब्रूमो द्विगुणं द्विपदान्वितम् ॥।

छाद्ययावद्विधातव्या तत्सार्धाङ्गैकपञ्चकम्।

भागानष्टार्धसहितान् कुर्यादूर्ध्वं तुलोदयात् ॥।

सार्धभागेन कर्तव्यो वेदीबन्धश्च शोभनः।

भागद्वयं ततः सार्धं कार्या जङ्घासमुच्छ्रितिः ॥।

भागार्धं हीरकं कुर्यान्मनोज्ञं कर्तिकान्वितम्।

मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥।

शृङ्गोच्छ्रायस्ततः कार्यः सार्धभागद्वयोन्मितः।

मध्येन सर्वशृङ्गाणां मस्तके वृत्तमालिखेत् ॥।

षड्भागविस्तृतं तस्य षड्भागसमुच्छ्रितम्।

यावन्मात्राचरेत्प्रोक्ता तावत्कार्या च मञ्जरी ॥।

त्रिभौमं पञ्चभौमं विचित्रं कारयेदिमम्।

ग्रीवा स्याद्भागपादेन विस्ताराद्द्विपदायता ॥।

पादहीनं पदं कुर्यादण्डकं मनुसंभवेत्।

चन्द्रि का भागपादेन पादोनं कुशलः पदम् ॥।

प्रासादं मनसाप्येवं मनुकीर्तणं करोति यः।

स गंध्या भवनं शम्भोर्गाणपत्यमवाप्नुयात् ॥।

मानकीर्णः ।।

अथ सुप्रभनामानं प्रासादमभिदध्महे।

यं कृत्वा प्रभयान्येषां प्रभा हन्ति रविर्यथा ॥।

चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते।

कुर्याच्चतुष्पदं गर्भं विस्तारो यामतः समः ॥।

प्रासादार्धं भवेत्कन्दः कन्दभद्रं पदद्वयम्।

भ्रमन्ती द्विपदा दिक्षु चतसृष्वपि शोभना ॥।

पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः।

चतुष्पदं मध्यभद्रं विनिष्क्रान्तं त्रिभिः पदैः ॥।

अस्यैर्वात पुनः कार्या द्विपदा तु चतुष्किका।

सोलायाः पार्श्वतः कुर्यादतिभद्र द्वयं बुधः ॥।

तयोः पादेन निष्कासं पार्श्वयोरुभयोरपि।

पार्श्वभद्र स्य कर्णस्य चान्तरं पदिके नयेत् ॥।

जालैर्विचित्रितं कुर्यान्मध्ये ज्योतिर्यथा भवेत्।

एवं दिक्षु समस्तासु कुर्वीतैनमनुक्रमात् ॥।

प्रासादभागविधिना पुरः कुर्वीत मण्डपम्।

चतसृष्वपि मञ्जर्यो दिक्षु कार्या यथाक्रमम् ॥।

लीयमूलसजङ्घात्रा स्वसार्धा च यथादिमम्।

उच्छ्रायो मूलविस्ताराद्द्विगुणो द्विकलाधिकः ॥।

तुलोदयो दशपदो मञ्जरी षोडशांशिका।

वेदीबन्धसमुत्सेधः सार्धभागद्वयोन्मितः ॥।

पञ्चभागोच्छ्रिता जङ्घा हीरं भागसमुन्नतम्।

सार्धभागेन कर्तव्ये मेखलान्तरपत्रके ॥।

कर्णशृङ्गसमुत्सेधः कलशान्तस्त्रिभागिकः।

दिङ्मञ्जरी तु कर्तव्या विस्तारेण चतुष्पदा ॥।

उदयेन विधातव्या पञ्चभागा प्रमाणतः।

ग्रीवा पदस्य पादेन कलशोऽर्धपदं भवेत् ॥।

विस्तारो मूलमञ्जर्याः कर्तव्यो दशभागिकः।

---भागत्रयोत्सेधो ग्रीवा पादेन भागिका ॥।

अण्डकं सार्धभागेन द्विपदा कलशोच्छ्रितिः।

देशांशषट्कतो मूलास्कन्धोरेषोऽन्तको भवेत् ॥।

विस्तारो मूलमञ्जर्याः कर्तव्यो दशभागिकः।

नवाण्डकोऽयं कर्तव्यः प्रासादः शुभलक्षणः ॥।

यः प्रासादमिमं कुर्यात्सुप्रभं भक्तिमान्नरः।

दिव्यते जारवहस्यास्य देहान्ते मुक्तिमाप्नुयात् ॥।

शुभलक्षणः ।।

सुरानन्दमथ ब्रूमः प्रासादमतिसुन्दरम्।

चतुरश्रं समं क्षेत्रे दशधा प्रविभाजयेत् ॥।

षड्भागो गर्भविस्तारो द्वौ भागौ भित्तिविस्तृतिः।

कर्तव्या सार्धभागेन भागार्धेन जलाश्रयः ॥।

प्रत्यङ्गस्थानकं कुर्यात्सप्रसं वृत्तभागिकम्।

शालास्त्रिभिः पदैः कार्याः शुभरूपाश्चतुर्दिशम् ॥।

शालायाः पार्श्वयोः कार्यो वारिमार्गः पदार्धकः।

परस्परं तु निष्कासो भागं भागं विधीयते ॥।

ऊर्ध्वमानं विधातव्यं विस्ताराद्द्विगुणो बुधैः।

गर्भच्छाद्यं पदान्यष्टौ भागा द्वादश मञ्जरी ॥।

वास्तुविस्तारपादेन वेदीबन्धो विधीयते।

चतुष्पदोर्ध्वतो जङ्घा भागार्धं ग्रासपट्टिका ॥।

मेखलान्तरपत्रे च विधातव्ये पदोच्छ्रिते।

कोणा द्र विडकूटस्य वृत्तस्तम्भा वराटका ॥।

मध्याङ्गतोरणानां स्युद्विशतिश्चतुरो भवेत्।

षट्पदः स्कन्धविस्तारो ग्रीवा भवति भागिकी ॥।

शिरः सार्धं पदं ज्ञेयं भागमेकं च चन्द्रि का।

कलशॐऽशद्वयोच्छ्रायः कार्यः पल्लवभूषितः ॥।

यः करोति सुरानन्दं वरदास्तस्य मातरः।

सुरास्तस्य ह्यनिस्तार्यमपमृत्युं हरन्ति च ॥।

सुरानन्दः ।।

अथ हर्षं प्रवक्ष्यामि सर्वलोकप्रहर्षणम्।

नित्यं वसति यत्र श्रीः स्थानं यद्विश्वकर्मणः ॥।

चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः।

प्रतिकोणं विधातव्याः कर्णभागौ स्त्रिभिस्त्रिभिः ॥।

द्विपदं कर्णभद्रं च भागेनैकेन निर्गतम्।

वारिमार्गं पदं कुर्यात्प्रवेश्ययामतः समम् ॥।

त्रिभागमस्य प्रत्यङ्गं पदद्वितयनिर्गमम्।

वेदिचन्द्रा वलोकाभ्यां प्रत्यङ्गे कर्म कल्पयेत् ॥।

चतुष्पदं मध्यभागं द्विपदं चास्य भद्र कम्।

विनिर्गतं च भागेन विदधीत विचक्षणः ॥।

वलभ्यश्च द्विभागाः स्युः खानुरूपाश्चतुर्दिशम्।

गर्भो भागैश्चतुर्भिस्तु वलभीनां विधीयते ॥।

द्विपदा बाह्यतो भित्तिर्द्विपदा च भ्रमन्तिका।

स्कन्धः स्याद्दशभिर्भागैर्गर्भः षट् त्रिंशता पदैः ॥।

ऊर्ध्वप्रमाणमेतस्य स्याच्चत्वारिंशता पदैः।

भागैः षोडशभिश्चास्य विदध्याच्छादनं शुभम् ॥।

वेदीबन्धः पञ्चपदो जङ्घा चाष्टपदा भवेत्।

शाला चान्तरपत्रं च कुर्याद्भागत्रयाद्बुधः ॥।

ऊर्ध्वमन्तरपत्रं स्याद्विधातव्यं यथाक्रमम्।

वलभीसंवृतिः प्राज्ञैरुच्छ्रायात्पञ्चभागिकी ॥।

सा शृङ्गैः सिंहकर्णैश्च कार्यो भागसमुच्छ्रितिः।

वर्धमानेन कर्तव्या त्रिपदा कर्णमञ्जरी ॥।

ऊर्ध्वं पदेभ्यस्त्रिभ्यः स्याद्भागेन कलशाण्डकम्।

विस्तारात् षोडशपदा कर्तव्या मूलमञ्जरी ॥।

ऊर्ध्वं विंशतिभागास्य स्कन्धो नवपदायतः।

ग्रीवा सार्धपदं कार्या ततो द्विपदमण्डकम् ॥।

चन्द्रि कैकेन भागेन कलशस्त्रिपदात्ततः।

हर्षणः क्रियते यत्र स देशः सुखमेधते ॥।

क्षेमं गोब्राह्मणानां स्यात्पूर्णकामश्च पार्थिवः ।

हर्षणः ।।

इदानीं दुर्धरं ब्रूमः प्रासादं शुभलक्षणम् ॥।

चतुरश्रे समे क्षेत्रे चतुर्विंशतिभाजिते।

कर्णाः षडापदाः कार्या प्रतिरथं च द्व भवेत् ॥।

कर्तव्याष्टपदा शाला निर्गमोऽस्य चतुष्पदः।

पदद्वयं विनिष्क्रान्ता सर्वतः कर्णशोभिता ॥।

द्विपदा बाह्यभित्तिः स्याच्चतुर्भागान्धकारिका।

द्विपदा कन्दभित्तिस्तु गर्भश्चाष्टपदायतः ॥।

षट्पदा कन्दशाला च कन्दकर्णाः पदत्रयम्।

ऊर्ध्वप्रमाणं विस्ताराद्द्विगुणं द्विपदाधिकम् ॥।

विंशत्यम तुलोच्छ्रायाः शिखरं त्रिंशता पदैः।

कुम्भः सार्धद्विभागश्च कलशो भागमुच्छ्रितिः ॥।

भागार्धेनान्तरं पत्रं भागेनैकेन मेखला।

दशभागोच्छ्रिता जङ्घा हीरकं भागिकं भवेत् ॥।

भागैश्चतुर्भिः कर्तव्यं मेखलाद्वितयं ततः।

अधस्तादूर्ध्वपट्टस्य तलपट्ठस्य चोपरि ॥।

भवेत् षोडशभिर्भागैरनयोरन्तरं द्वयोः।

द्विपदो वेदिकाबन्धो वेदी काया चतुष्पदा ॥।

आसनं चैव भागेन स्तम्भः पञ्चपदैर्भवेत्।

भागेनैकेन भरणं शीर्षकं भागमुन्नतम् ॥।

पट्टो भागद्वयोत्सेधश्छाद्यं च त्रिपदायतम्।

मूलभरणानि चत्वारि कोणभद्रा णिकं भवेत् ॥।

कर्णशृङ्गाणि दश च द्वयमथस्मिंश्चतुर्दिशम्।

ग्रीवां भगसन्तानां शृङ्गाणां त्रिपदोच्छ्रितिः ॥।

षट्पदाः कर्णमञ्जर्यः सप्तभागसमुच्छ्रिताः।

ग्रीवार्धभागिकी भागः स्यादुच्छ्रायोऽण्डकस्य तत् ॥।

पदत्रयोन्नता कार्या सिंहकर्णश्चतुष्पदा।

मध्ये भद्रे तदुत्सेधो विस्तारादर्धभागिकः ॥।

विस्तारो मूलमञ्जर्याः पदैः षोडशभिर्भवेत्।

अष्टादशभिरुच्छ्रायो ग्रीवा सार्धपदोच्छ्रिता ॥।

अण्डकं द्विपदं कार्यं चन्द्रि का पदमुच्छ्रिता।

कलशं त्रिपदं विद्यात्सर्वलक्षणसंयुतम् ॥।

अण्डकैः सप्तदशभिः प्रासादो दुर्धरो भवेत्।

दुर्धरं यः करोतीह भागाच्छक्तिं समाप्नुयात् ॥।

कालेन शिवसायुज्यं निगधिश्च प्रद्यते।

दुर्धरः ।।

इदानीं दुर्जयं ब्रूमः प्रासादं शत्रुमर्दनम् ॥।

यं कृत्वा दुर्जयं लोके भवेत्क्रीडति च क्षितौ ।

चतुरश्रीकृते क्षेत्रे पञ्चभागविभाजिते ॥।

गर्भं नवपदं कुर्याद्भित्तिः षोडशभागिकी।

भागेन कर्णरथिका भागाभ्यां मध्यमे रथः ॥।

भागेन निर्गमंस्तस्य विधिरेष चतुर्दिशम्।

भद्र कर्णान्तरे कुर्याद्वारिमार्गं पदाधिकम् ॥।

ऊर्ध्वमानं विधातव्यं त्वमस्मि दशभागिकम्।

वेदिबन्धः सपादांशौ जङ्घांसौ पादसंयुतौ ॥।

मेखलान्तरपत्रे तु पदार्धेन प्रकल्पयेत्।

शिखरः सार्धं भागषट्कोछ्रितो भवेत् ॥।

त्रिपदः स्कन्धविस्तारो रेखा पद्मदलाकृतिः।

भूमयः पञ्च कर्तव्या न्यूनमाना यथाक्रमम् ॥।

प्रथमा साधभागान्या पदपादोनिता क्रमात्।

स्कन्ध पादोनभागेन स्याद् ग्रीवार्धं पदेन च ॥।

अण्डकं त्वेकभागेन कर्परं चार्धभागिकम्।

भागोत्सेधस्तु कलशः समवृत्तः सुशोभनः ॥।

दुर्जयः क्रियते यत्र पुरे वा नगरेऽथवा।

न भवेत् तत्र दुर्भिक्षं न च व्याधिकृतं भयम् ॥।

दुर्जयः ।।

ब्रूमस्त्रिकूटं ब्रह्माद्यैः सेवितं त्रिदशैस्त्रिभिः।

फलं क्रतुसहस्रस्य येन मोक्षं च विन्दति ॥।

ससाध्यतुल्यन्निभजं क्षेत्रमिष्टप्रमाणतः।

ततोऽस्य बाहुमेकैकं चतुर्भिर्विभजेत्पदैः ॥।

द्विभागं मध्यमं भद्रं भागिकीं कर्णपक्षिकाम्।

अर्धेन गर्भमर्धेन कुर्याद्भित्तित्रयं बुधः ॥।

विस्तारं पश्चधा भक्ता कुर्याद् द्विगुणमुच्छ्रयम्।

वेदिबन्धो विधातव्यः सपादं भागमुच्छ्रितः ॥।

जङ्घा सपादौ भागौ द्वौ कार्या तस्य समुच्छ्रितिः।

मेखलान्तरपत्रे च भागस्यार्धेन कारयेत् ॥।

मञ्जरी भागषट्केन पञ्चभागविभाजिता।

आसप्रन्तात्स्तम्भस्कन्धः कार्यः पूर्वोक्तवर्त्मना ॥।

पादभागेन तु ग्रीवामर्धभागेन चाण्डकम्।

चन्द्रि का भागपादेन कलशं भागमुच्छ्रितम् ॥।

त्रिकूटं कारयेद्यस्तु ब्रह्मेशानहरिप्रियम्।

सिद्धा भूत्वा पुरीं तेषां यात्यसौ नात्र संशयः ॥।

त्रिकूटः ।।

इदानीमभिधास्यामः प्रासादं नवशेखरम्।

चतुरश्रं भजेत्क्षेत्रं विंशत्यकोनया पदैः ॥।

कर्णाश्चतुष्पदा कार्यास्तेषां भद्रं द्विभागिकम्।

विनिर्गतं पदार्धेन जलमार्गस्त--- ॥।

---भागायता कार्या सा भवेहि विचक्षणैः।

शाला कर्णपदाद्वतु प्रत्यङ्गं भागमानतः ॥।

त्रिपदो रथकः कार्यो मञ्जरीणां चतुष्टयम्।

चतुष्पदा भवेद्भित्तिर्गर्भश्चैकादशांशकः ॥।

चत्वारिंशत्पदादूर्ध्वं यावत्स्कन्धं समस्तकम्।

तुलोदयः षोडशभिर्मञ्जरी चाष्टकैस्त्रिभिः ॥।

चतुष्पदो वेदिबन्धो जङ्घा साष्टपदा भवेत्।

भागेन भरणे त्र्यंशं मेखलान्तरपत्रकम् ॥।

उच्छ्रायतः पञ्चपदा कर्तव्या कर्णमञ्जरी।

ग्रीवाधभागेन भवेदण्डकं चैव भागिकम् ॥।

भागेन चन्द्रि कामूर्ध्वं भागेन कलशं तथा।

सपादमुदयं शाला मञ्जर्या विस्तृते विदुः ॥।

ग्रीवा पादेन भागेन सपादासमताण्डकम्।

भागाद्धि चन्द्रि का भागद्वयेन कलशोदयः ॥।

विस्तारो मूलमञ्जर्याः कार्यः पञ्चदशांशकः।

तथा सप्तदशोच्छ्रायः स्कन्धायामो नवांशकः ॥।

ग्रीवा चास्यार्धभागेन सार्धद्विपदमण्डकम्।

वण्डिका सार्धभागेन त्रिपदः कलशोदयः ॥।

एवं यः कारयत्येनं प्रासादं नवशेखरम्।

नवभिः सहितां खण्डैः स भुनक्ति वसुन्दराम् ॥।

नवशेखरः ।।

पुण्डरीकमथ ब्रूमो यशसो वर्धनं परम्।

यस्मिन् कृते स्थिरा कीर्तिर्भवेद्यावद्वसुन्धरा ॥।

चतुरश्रं समं क्षेत्रं विभजेत्पञ्चभिः पदैः।

त्रिपदं कल्पयेद्गर्भं तस्य भित्तिं च भागिकाम् ॥।

त्रिपदं तस्य भद्रं स्यात्साधभागविनिर्गमम्।

भद्रे षु वर्तुलं दिक्षु रथिकानां चतुष्टयम् ॥।

भागेनैकेन रथिका मूलच्छन्दोऽयमीरितः।

ऊर्ध्वमानं भवेद्यस्य द्विगुणो दशभागिकम् ॥।

भागेनोच्छालकं विद्याद्भागार्धेन तु मेखला।

वेदिबन्धं न कुर्वीत जङ्घा सार्धद्विभागिका ॥।

मेखला चार्धभागेन भवेत्सान्तरपत्रका।

पदानि पञ्च सार्धानि मञ्जर्याः स्यात्समुच्छ्रितिः ॥।

त्रिपदः स्कन्धविस्तारो ग्रीवा वा पदसादिकाः।

अण्डकं स्यात्पदार्धेन भागपादेन चन्द्रि का ॥।

भागोच्छ्रायस्तु कलशः कर्तव्यः शुभलक्षणः।

मध्येन मूलमञ्जर्यास्त्रिपदा भद्र मञ्जरी ॥।

सार्धा त्रिपदोच्छ्राया ग्रीवा भागसमुच्छ्रिता।

अण्डकं च त्रिभागेन कलशो भागमुच्छ्रितिः ॥।

पञ्चाण्डः पुण्डरीकोऽयं कर्तव्यः शुभवर्धनः।

पुण्डरीकः ।।

सुनाभमथ ब्रूमो वन्दितो देवदानवैः ॥।

वल्लभं लोकपालानां पृण्यमुत्कृष्टलक्षणम्।

विभजेत् सप्तदशभिः समक्षेत्रं चतुर्भुजम् ॥।

पञ्चभागायताः कोणा गर्भः कार्यस्त्रिभिः पदैः।

उभयोः कोणयोर्मध्ये सप्तभागिकमन्तरम् ॥।

व्यक्षेपात्कर्णयोर्मध्ये प्राञ्छयेत् पदमन्तरम्।

भागप्रवेशं भागार्धे विस्तारमुदकान्तरम् ॥।

द्विपदा बाह्यभित्तिः स्यात्त्रिपदाथ भ्रमन्तिका।

पञ्चभागायतो मध्ये भवेत्प्रासादनायकः ॥।

त्रिपदस्तस्य गर्भस्तु भित्तिर्भागं विधीयते।

त्रिपदं कर्णभद्रं च भागेनैकेन निर्गतम् ॥।

पदप्रमाणकोणांस्तु चत्वारोपनिवेशयेत्।

यथा कन्दस्तथा कोणो विभागैः स विधीयते ॥।

पञ्च गर्भास्तु कर्तव्याः सममानप्रकल्पिताः।

द्विगुणं चोर्ध्वमानं स्याद् ग्रीवाण्डकविवर्जितम् ॥।

त्रिभिः पदैर्वेदिबन्धो जङ्घा सप्तपदा भवेत्।

पदत्रयेण कर्तव्यं मेखलाद्वितयं बुधैः ॥।

ऊर्ध्वतो बाह्यच्छन्दस्या कर्तव्या कर्णमञ्जरी।

षट्पदाः कर्णमञ्जर्यो द्विपदं कलशाण्डकम् ॥।

द्वादशा सप्तविस्तारा कर्तव्या मूलमञ्जरी।

त्रयोदशपदोच्छ्राया ग्रीवास्या भागमुच्छ्रिता ॥।

अण्डकं द्विपदोत्सेधं भागोत्सेधा तु चन्द्रि का।

कलशस्त्रिपदोत्सेधो वर्तुलः शुभलक्षणः ॥।

यावत् क्षितिर्यावदब्धिर्यावच्छशिदिवाकरौ।

कर्तास्य तावद्दिव्यास्ते यावत्सुरगुरुः सुराः ॥।

सुनाभाः ।।

माहेन्द्र मथ वक्ष्यामः प्रासादं भूषणं क्षितेः।

सेवितं यक्षगन्धर्वैः फणीन्द्रै श्च महाप्रभैः ॥।

माहेन्द्रं पञ्चदशभिर्भागैः प्राज्ञो विभाजयेत्।

नवभागायतं गर्भं कुर्याद्भित्तिं त्रिभागिकीम् ॥।

विस्तारेणास्य विख्याता तज्ज्ञैः शाला पदत्रयम्।

शालायाः पार्श्वयोः कार्यौ रथौ सार्धपदौ बुधैः ॥।

रथशालान्तरेणैव कर्तव्यमुदकान्तरम्।

रथस्याप्रातः पञ्चारि गृहकार्यं पदार्धकम् ॥।

प्रत्यङ्गानि पदं साधं --- जलान्तरम्।

द्विपदं कर्णमानं च कार्यं कोणचतुष्टये ॥।

भागेनान्योन्यमेतेषां विधातव्यो विनिर्गमः।

ऊर्ध्वमानं तु कर्तव्यं द्विगुणं सीमविस्तृतेः ॥।

तुलोदयो दशांशः स्याद्विंशत्यंशा च मञ्जरी।

वेदिबन्धं प्रकुर्वीत साधभागद्वयं बुधः ॥।

जङ्घयोस्तु समुच्छ्रायमर्धपञ्चमभागिकम्।

भागेन भरणं कुर्गाल्लाञ्छितं पत्रभङ्गिभिः ॥।

तदूर्ध्वं मेखला कार्या भागद्वितयमुच्छ्रिता।

ऊर्ध्वतो मञ्जरी कार्या क्रमेणैव मनोहरा ॥।

नवभागायतं रुद्धो ग्रीवा भागसमुन्नता।

अण्डकं द्विपदोत्सेधं चन्द्रि का भागमुच्छ्रिता ॥।

द्विपदं कलशं कुर्याद्विस्तारोत्सेधतः समाः।

लताः सप्त विधातव्या रेषा ब्रूम कुलाकृति ॥।

मध्ये लतायाः कर्णस्य वेलकः षड्विधः क्रमः।

प्रत्यङ्गे तिलका कूटाः पञ्चालार्धा द्विपक्षकः ॥।

कोणे वराटका कूटाः कार्या माहेन्द्र मन्दिरे।

कृत्वा महेन्द्रं राजा स्याद्माहेन्द्र स्य वसेद्दिवि ॥।

महेन्द्रः ।।

अथो ब्रूमो वराटाख्यं प्रासादं शुभलक्षणम्।

दयितं किन्नरेन्द्रा णां नागानां चातिवल्लभम् ॥।

चतुरश्रं समं क्षेत्रं विभजेद्दशभिः पदैः।

कुर्यात् षड्भिः पदैर्गर्भं भित्तिं भागद्वयेन च ॥।

द्विपदं कर्णविस्तारं कुर्यात्कोणचतुष्टयम्।

उदकान्तरविस्तारमर्धभागप्रवेशकम् ॥।

पञ्चभागायतं भद्र मन्तरं वारिमार्गयोः।

विस्तारार्धेन कर्तव्यस्तस्य भद्र स्य निर्गमः ॥।

कुर्यान्मध्येऽष्टभिर्भागैः सपादैर्वृत्तमुत्तमम्।

सहितो वारिमार्गेण तलच्छन्दोऽयमीरितः ॥।

ऊर्ध्वप्रमाणमेतस्य विस्ताराद्द्विगुणं भवेत्।

तुलोच्छ्रायोऽष्टभिर्भागैः पदानि द्वादशोर्ध्वतः ॥।

पदत्रितयमुत्सेधात्कर्तव्यं भद्र पीठकम्।

विस्तारार्धार्धमुत्सेधं वेदिबन्धस्य कारयेत् ॥।

चतुर्भागोच्छ्रितां जङ्घां हीरकं चार्धभागिकम्।

मेखलान्तरपत्रं च कुर्याद्भागमुच्छ्रितम् ॥।

त्रिपदं शृङ्गमुत्सेधाद् ग्रीवा च कलशाण्डकम्।

षतदूर्ध्वं पञ्चविस्तारा स्यादुरोमञ्जरी शुभा ॥।

ग्रीवा कार्या पदार्धेन भागेनैकेन चाण्डकम्।

कलशॐऽशोच्छ्रितोऽष्टांशविस्तारा मूलमञ्जरी ॥।

तस्याः कार्यः समुत्सेधः प्रमाणान्नवभागिकाः।

स्कन्धः पञ्चपदो ग्रीवा पादहीनं पदं भवेत् ॥।

सपादं पदमञ्जर्या पदस्यार्धेन चन्द्रि का।

कलशो द्विपदोच्छ्रायः प्रासादे स्याद्वराटके ॥।

वराटं कारयेद्यस्तु प्रासादं भक्तिमान्नरः।

स याति यानैर्विविधैः स्वर्गं प्राप्नोति चाक्षयम् ॥।

वराटः ।।

सुमुखस्याधुना लक्ष्म प्रकामागतमुच्यते।

भागैरेकोनविंशत्या चतुरश्रे विभाजिते ॥।

तत्रैकादशभिर्गर्भश्चतुर्भिर्भित्तिरंशकैः।

कोणो द्विभागिकस्तत्र भागपादो जलान्तरम् ॥।

भागार्धेन प्रवेशोऽस्य चतुरंशकविस्तृतम्।

भद्र मेवं विनिर्दिष्टमर्धभागेन निर्गतम् ॥।

पादोनभागद्वितयादन्तरे कर्णभद्र योः।

त्रयः प्रतिरथाः कार्याः सहिताः सलिलान्तरैः ॥।

अर्धभागोऽर्धभागश्च मिथस्तेषां विनिर्गमः।

ऊर्ध्वमानं भवेदस्य द्विगुणं द्विकलाधिकम् ॥।

अंशकैः पञ्चमश्चैव विधेयोऽस्य तुलोदयः।

विभागैः पञ्चविंशत्या तदूर्ध्वं मञ्जरी भवेत् ॥।

वेदीबन्धो विधेयोऽस्य सार्धभागचतुष्टयात्।

जङ्घाशैरष्टभिः साधं वरण्डी तु द्विभागिका ॥।

लताभिर्नवभिर्युक्ता प्राग्वत् कार्यास्य मञ्जरी।

स्यडेकादशभिर्भागैरेतत्स्कन्धस्य विस्तृतिः ॥।

चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत्।

कोणासन्नप्रतिरथो द्रा विडोऽस्य विधीयते ॥।

भूमिका नव कर्तव्याः शेषं कार्यं महेन्द्र वत्।

पादोनभागद्वितया ग्रीवास्य च विधीयते ॥।

सार्धभागद्वयमितं विदध्यादण्डकं शुभम्।

चण्डिका सार्धभागेन कलशश्चाण्डकैस्त्रिभिः ॥।

इत्येष कथितः सम्यक्प्रासादः सुमुखाभिधः।

य एनं कारयेद्भक्त्या स कामानश्नुतेऽखिलान् ॥।

भुक्त्वेह विपुलान् भोगान् पदमभ्येति शाश्वतम् ।।

सुमुखप्रासादः ।।

चतुर्मुखा श्रीधरादीनां ये प्रोक्तास्तान् प्रचक्ष्महे ॥।

लक्षणैरधुना सम्यग् देवानामनिवर्तनात्।

यत्स्याद्विजयभद्र स्य रूपं तस्मिन्नथास्थिते ॥।

विजयो नाम कर्तव्यः प्रासादो देवताप्रियः।

कर्णे केसरि -- सर्वतो भद्र कः पुनः ॥।

निवेशनीयो रथकैः सर्वलक्षणसंयुतः।

तस्योपरि विधातव्या मञ्जरी चारुरूपिणी ॥।

विस्तारादुदयात्तस्याः कुर्वीतैककलाधिकम्।

स्कन्धस्तु षट्पदः कार्यो ग्रीवा भागसमुच्छ्रिता ॥।

अण्डकं सार्धभागेन चन्द्रि कापि च तत्समा।

तस्या एव हि मध्ये तु कुर्यादामलसारकम् ॥।

सार्धभागद्वयोत्सेधं कलशं च तदूर्ध्वतः।

द्रा विडैश्च वराटैश्च प्रकुर्वीतास्य मञ्जरीम् ॥।

---प्रपन्ना नापि जन्मनि जन्मनि।

नन्दः ।।

महाघोषाभिधानोऽथ प्रासादः कथ्यतेऽपरः ॥।

नन्दिघोषस्य संस्थाने रूपे चास्य व्यवस्थितः।

अस्य कर्तृषु सर्वेषु भद्रा णि विनिवेशयेत् ॥।

भद्रे चतुष्किका कार्या द्विपदायामनिर्गमा।

भागिकी भित्तिरन्तश्च शेषं गर्भगृहं स्मृतम् ॥।

शृङ्गाणि कर्णे कुर्वीतेत्येषा प्रथमभूमिका।

द्वितीया तु पुनः कार्या भित्तिविन्यासवर्जिता ॥।

चतुर्दिशं विधातव्यं वेदीचन्द्रा वलोकनम्।

विदधीत चतुःस्तम्भां तृतीयामपि भूमिकाम् ॥।

छाद्यकैरूर्ध्वेन तस्या कार्या संवरणा बुधैः।

कारयेन्नन्दिघोषं यः प्रासादमिममुत्तमम् ॥।

विभूतिर्वाञ्छिता तस्य कुलेऽपि न विनश्यति ।

महाघोषः ।।

प्रासादो मिश्रकेष्वेव वृद्धिरागो विधीयते ॥।

स्त्रीनिसस्य संस्थानं यत्तदस्यापि कीर्तितम्।

गर्भकन्दं परित्यज्य स्तम्भैः षोडशभिर्वृतम् ॥।

अस्य मध्यं विधातव्यं शेषं च श्रीनिवासवत्।

उरोघण्टाभिरष्टाभिरश्वशालाभिरेव च ॥।

अस्य भद्रा णि कुर्वीत सर्वालङ्कारवन्ति च।

वसुन्धरस्य ये भेदास्तैः सर्वैरन्वितः शुभः ॥।

कलशैरेकविंशत्या वृद्धिरामः प्रशस्यते।

प्रासादस्यास्य कर्ता च यावच्चन्द्रा र्कतारकम् ॥।

तावदिन्द्र इव स्वर्गे क्रीडत्यप्सरसां गणैः।

वृद्धिरामः ॥।

वृद्धिरामस्य संस्थाने प्रासादः स्याद्वसुन्धरः ॥।

बाह्यभित्तीः परित्यज्य गर्भभित्तिर्विधीयते।

वेदिकाकालरूपाद्यो भद्र तोरणभूषितः ॥।

एतद्भेदसमायुक्तः प्रासादः स्याद्वसुन्धरः।

भक्त्या यः कारयेदेनं सोऽधितिष्ठत्यसंशयम् ॥।

दुष्प्रापमपि देवानां महादेवस्य मन्दिरम्।

वसुन्धरः ।।

प्रासादं मुद्गनामानमिदानीमभिदध्महे ॥।

चतुरश्रीकृते क्षेत्रे षड्भिर्भागैर्विभाजिते।

कुर्वीत भागिकीं भित्तिं गर्भं चैवास्य वर्तुलम् ॥।

भद्रं चतुष्पदं वृत्तं निर्गमेण पदद्वयम्।

स्वस्तिकश्च समाकाराश्चत्वारो रथिकाः स्मृताः ॥।

कर्णाश्च सर्वे कर्तव्या अश्रिभिः षड्भिरावृताः।

जङ्घा वेदी च पीठं च तत्र कीर्तिनिभानि च ॥।

विस्तृतान्येकभागेन द्विभागोत्सेधवन्ति च।

कर्णकूटानि कुर्वीत सपत्रामकराणि च ॥।

भद्रं चतुष्पदायामं पञ्चभागसमुच्छ्रितम्।

ग्रीवाण्डकं सकलशं कुर्यात्सार्धपदद्वयम् ॥।

विस्तारं मूलमञ्जर्याः षट्पदं ---मालिखेत्।

उच्छ्रयं दशभिर्भागैर्ग्रीवाकलशसंयुतम् ॥।

मञ्जरीमत्र कुर्वीत मन्नकीर्त्ते यथा कृता।

प्रासाद्रं --- यो भक्तितः कारयेदिमम् ॥।

गायन्ति तस्य किन्नर्यो दिवि चन्द्रा मलं यशः।

मुद्गप्रासादः ॥।

इदानीं म--- हच्छालं सुरालयम् ॥।

कमलोद्भवसंस्थाने कुर्वीतेमं यथास्थितम्।

दिक्सूत्रे कर्णसूत्रेण रथ---त् ॥।

कर्णान्ते भद्र मध्ये च कारयेदुदकान्तरम्।

पदपादेन विस्तीर्णं प्रक्षेपेण पदार्धकम् ॥।

कर्णाध --- तव्या षड्भिरमृलिङ्गवृत्ताः।

पीठं वेदी च जङ्घा च मेखलान्तरपत्रकम् ॥।

कमलोद्भववत्कार्यं बहुधा क---षितम्।

कर्तव्यशिखरं कुर्यात् --- ॥।

इलिकामकरग्रासैर्वरालैः सासुरैश्चिता।

कथिता पुष्पके यादृग्जङ्घातादृगिहेष्यते ॥।

ऊर्ध्वपीठप्रमाणस्य तथावच्छादकस्य च।

यन्मध्यं तत्र कुर्वीत षड्दारुकनिवेशनम् ॥।

रुष्टिकातोरणश्चारुसालभञ्जाविराजितम्।

वेदिकाराजसेनाढ्यं शमूतेद्ववलोकनम् ॥।

सस्तम्भशीर्षभरणं पट्टरङ्गोपशोभितम्।

म्लल्लं च्छाद्यं विधातव्यं सिंहकर्णविभूषितम् ॥।

सिंहरूपैः समाक्रान्तं विचित्रैश्च वरालकैः।

त्र्यंशोच्छ्रितं कर्णकूटं कुर्याद्द्विपदविस्तृतम् ॥।

ग्रीवाण्डकसमेतं च वरण्ड्यां कलशान्वितम्।

कर्णाः पृथक्पृथक्चेह स्युः षट्पञ्चाशदण्डकाः ॥।

उरोमञ्जरिकाभिस्ते तिसृभिः स्युर्विभूषिताः।

कर्णान्ते मूलरेखा च विस्तारात्सप्तभागिका ॥।

सार्धभागाष्टकं चास्या विधातव्या समुच्छ्रितिः।

उरोमञ्जरिका कार्या चतस्रोऽनुदिशं तथा ॥।

प्रथमा स्यादुरोरेखा द्वादशाण्डकभूषिता।

चतुर्दशाण्डका चान्या तृतीया षोडशांशका ॥।

अष्टादशाण्डकोपेता चतुर्थी परिकीर्तिता।

षट्त्रिंशताण्डकैर्युक्ता मूलरेखा विधीयते ॥।

ग्रीवा पदं स्यात्पादोनं सपादं पदमण्डकम्।

लवलीफलतुल्यं तच्चन्द्रि का च पदोच्छ्रिता ॥।

द्विपदं कलशं विद्यात्समवृत्तं मनोरमम्।

अर्धोतु द्व विधातव्यं बुजं तस्य चोपरि ॥।

विचित्रभूमिके सप्तदशम्मिल्लिख्यराक्षणण्यपि।

स्तम्भैर्विविधविन्यासैर्बहुभङ्गविनिर्मितैः ॥।

भूषितैः कर्मभिश्चित्रैः सर्वत्र शुभलक्षणैः।

चन्द्र शालादिसंयुक्तैस्तोरणैश्चारुचामरैः ॥।

तथाक्षतमुकग्रासैर्घनरूपतया स्थितैः।

व्यालैर्व्यालोलजिझैश्च मकरग्राससंयुतैः ॥।

मदान्धालिकुलाकीर्णगजवक्रविभूषितैः।

विद्याधरवधूवृन्दैः क्रीडारम्भविभूषितैः ॥।

सुराणां सुन्दरीभिश्च वीणाहस्तैश्च किन्नरैः।

सिद्धगन्धर्वयक्षाणां वृन्दैश्च परितः स्थितैः ॥।

अप्सरोभिश्च दिव्याभिर्विमानावलिभिस्तथा।

चारुचामीकरान्दोलाक्रीडासक्तैश्च निःसराम् ॥।

नागकन्याकदम्बैश्च सर्वतः समलङ्कृतम्।

एवंविधाभिः सर्वत्र भूमिकाभिर्निरन्तरम् ॥।

अलङ्कृतो विधातव्यो मेरुः प्रासादनायकः।

मध्यमद्विगुणैर्ज्येष्ठः कर्तव्यो मेरुरण्डकैः ॥।

कनीयान् मध्यमार्धेनेत्यण्डकस्थितिरीरिता।

उत्तमेषूत्तमं न्यस्येन्मध्यमेषु च मध्यमम् ॥।

अधमेष्वधमं लिङ्गमेवमन्येषु धामसु।

मेरोस्तु त्रिविधस्यापि लिङ्गमुत्तममृद्धिदम् ॥।

अन्यथाविहित---दिरोषकृत्।

मेरुं मेरूपमं दिव्यं यः कारयति पार्थिवः ॥।

स प्राप्नोति परां मुक्तिं --- सदाशिवाम्।

मेरुं प्रदक्षिणीकृत्य काञ्चनं यत्फलर्द्धिभाक् ॥।

शैलेष्टकादारुमये कृतेऽस्मिंस्तत्फलर्द्धिभाक्।

मेरुः ॥।

लक्षणं मन्दरस्याथ प्रासादस्याभिधीयते ॥।

सिद्धिप्रदस्य पुण्यस्तुतस्य त्रिदशैरपि।

चतुरश्रीकृतेक्षेत्रे --- भागविभाजिते ॥।

गर्भः कार्यश्चतुर्भागो भित्तिरेकांशविस्तृता।

अन्धारिकैकभागेन बाह्यभित्तिस्तु भागिकी ॥।

कोणेषु रथिकाः कार्याः पदद्वितयसंमिताः।

चत्वारो मण्डपाः कार्याः षट्त्रिंशत्पदसंमिताः ॥।

चतुर्दिशमलिन्दाश्च विधातव्याश्चतुष्पदाः।

भागेन निर्गतास्ते सर्वतः शुभलक्षणाः ॥।

अस्योर्ध्वमानं कर्तव्यं विस्तराद्द्विगुणं बुधैः।

कर्णावेधश्च विस्तारसीमा सर्वत्र गृह्यते ॥।

प्रासादे मूलमानं यत्तच्च सम्यक् प्रकल्पयेत्।

द्विपदं पीठमुत्सेधात्कार्यं प्राङ्मुनतो बहिः ॥।

तत्पद्मैरङ्कितं कार्यं सिंहैरपि च मन्दिरे।

पदार्धं खुरकः कार्यः प्रासादसमवर्जितः ॥।

सार्धं पदद्वयं कार्यो वेदीबन्धः सुशोभनः।

चतुर्भागोन्नता जङ्घा भागार्धं रूपपट्टिका ॥।

मेखलान्तरपत्रं च कार्यं पदसमुच्छ्रितम्।

पदद्वयायतानि स्युः कर्णे शृङ्गाणि मानतः ॥।

उच्छ्रयस्त्रिपदस्तेषां ग्रीवाण्डकलशैः सह।

मूलरेखा विधातव्या कर्णकूटस्य चोपरि ॥।

नवभागोच्छ्रिता शस्ता विस्तारेणाष्टभागिका।

विस्तारं दशधा कृत्वा तैः षड्भिः स्कन्धविस्तृतैः ॥।

लताः पञ्च विधातव्याः श्रीवत्से कथिता यथा।

कुर्वीत पञ्चभौमं वा सप्तभौममथापि वा ॥।

ग्रीवा पादोनभागा स्यात्सपदमण्डकम्।

चन्द्रि कैकपदा कार्या कलशो द्विपदोदयः ॥।

त्रिश्वरं त्रिपदं कुर्यात्तत्रैकं भागमुत्सृजेत्।

शुकनासोत्सृतं कुर्यात्सिंहस्थानविभूषितम् ॥।

कनकाभरणैर्युक्तः पुमान्यद्वद्विराजते।

तथा प्रासादराजोऽयं शोभते चित्रकर्मभिः ॥।

मञ्जरीं दशधा कृत्वा कर्मशोभां प्रकल्पयेत्।

भागैर्भद्र स्य विस्तारः षड्भिर्भागेन निर्गमः ॥।

भागिक्यौ रथिके तत्र कुर्याद्भागाद्विनिर्गमः।

भागद्वयमितान् कर्णान् विदिक्षु च निवेशयेत् ॥।

शालाश्चतस्रः कर्तव्या युक्ताः कूटैर्मनोरमैः।

नीरान्तराणि ता अष्टौ मञ्जर्या द्विगुणान्विता ॥।

कूटेऽर्धे प्रथमा भूमिः कार्या भागद्वयोच्छ्रिता।

पदपादविहीनास्तु क्रमेणोपरि भूमिकाः ॥।

अर्धभागोच्छ्रिता ग्रीवा भागिकोच्छ्रायमण्डकम्।

भागेन कलशः कार्यः सर्वलक्षणसंयुतः ॥।

विस्तारार्धेन कर्तव्यो वेदीबन्धो विबन्धुरः।

षड्गुणेनैव सूत्रेण मध्यरेखां समालिखेत् ॥।

द्वितीयामालिखेत्पञ्चगुणितेन विचक्षणः।

सार्धत्रिगुणसूत्रेण --- रेखां समालिखेत् ॥।

मञ्जरीभिर्विचित्राभिः सर्वत्रैव विराजितः।

प्रासादो मन्दरः कार्यः प्रमाणेनामुना शुभः ॥।

मन्दरं मन्दराकारं कृत्वा प्रासादमुत्तमम्।

प्राप्नोतीह परं सौख्यं परत्र च शुभां गतिम् ॥।

मन्दरः ।।

कथयामोऽथ कैलासमशेषसुरसेवितम्।

प्रमथप्रवरैर्जुष्टं प्रासादं पुण्यवर्धनम् ॥।

चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते।

शाला षड्भागविस्तारा कर्तव्या भागनिर्गमा ॥।

कलात्रिभागिका कुर्यात्सलिलान्तरसंयुतान्।

आरभ्य ब्रह्मणः स्थानात्समा इव पादद्वयम् ॥।

भ्रमयित्वा समं वृत्तं गर्भमंशं प्रकल्पयेत्।

तथा भित्तिर्विधातव्या समन्तादर्धभागिका ॥।

भागिका बाह्यभित्तिः स्यात्भद्र भूषिता।

अन्तराले तु सर्वत्र विदध्यादन्धकारिकाम् ॥।

अलिन्दकाश्चतुर्भागाः कर्तव्या दिक्त्रये बुधैः।

भागद्वयेन निष्क्रान्ताः सर्वतः शुभलक्षणाः ॥।

चतुर्थोकां विधातव्यास्तेषु स्तम्भद्वयान्विताः।

मुखे तु मण्डपः कार्यः स्तम्भपङ्क्तिविराजितः ॥।

अथोर्ध्वमानं वक्ष्यामः कैलासस्य यथास्थितम्।

पीठं तस्य पदे द्वे तु कर्तव्यं गणभूषितम् ॥।

पदस्यार्धेन कर्तव्यः खुरकस्तु खुरादिति।

तदूर्ध्वं द्विगुणा ज्ञेया प्रासादस्य समुच्छ्रितिः ॥।

एकेन कुम्भकः कार्यो भागेन समवर्जितः।

मसूरकस्तु भागेन पादोनेन विधीयते ॥।

कार्यं पदस्य पादेन ततश्चान्तरपत्रकम्।

मेखलार्धपदेन स्याच्चन्द्र शालाविभूषिता ॥।

जङ्घा तदूर्ध्वं कर्तव्या सार्धं पदचतुष्टयम्।

भागेनैकेन कुर्वीत मेखलान्तरपत्रकम् ॥।

कर्णशृङ्गं त्रिभिर्भागैः कुर्यात्सकलशाण्डकम्।

तदूर्ध्वं द्विपदानि स्युः कूटान्युच्छ्रायमानतः ॥।

पूर्वोक्तानाममीषां च प्रक्षेपः स्यात्पदांशतः ।

चतुर्धा कूटविस्तारं संविभज्य पदद्वये ॥।

संद्र स्यादितिक्तयनि सिंहक्रान्तानि कारयेत्।

विस्तारं मूलमञ्जर्याः कुर्यात् षड्भागसंमितम् ॥।

सप्तभागिकमुच्छ्रायं कैलासेऽस्याः प्रकल्पयेत्।

भागार्धेन भवेद्भागिकोच्छ्रायमण्डकम् ॥।

चण्डिकामर्धभागेन कलशं सार्धभागिकम्।

कुर्वीत शिखरं चास्य स्वस्तिकस्य यथोदितम् ॥।

युक्तं भूमीभिरष्टाभिर्मञ्जरीभिरलङ्कृतम्।

सिंहकर्णैर्विचित्रैश्च भद्रा ण्यस्य विभूषयेत् ॥।

कर्तव्यः स्कन्धविस्तारस्तस्मिन्पदचतुष्टयम्।

विदधीत समालेखसूत्रेण त्रिगुणेन च ॥।

एवं --- कैलासं विदधाति यः।

विभूतिं लभते सोऽत्र सुखसौभाग्यसंयुताम् ॥।

कामानवाप्य विविधान् कीर्तिमारोग्यमेव च।

भुक्त्वा भोगांश्च कैलासे कल्पान्ते यावदीप्सितम् ॥।

शार्वं पदमवाप्नोति शान्तं ध्रुवमनामयम्।

कैलासः ।।

त्रिविष्टपमथ ब्रूमः प्रासादममरप्रियम् ॥।

सेवितं यक्षगन्धर्वसिद्धविद्याधरादिभिः।

चतुरश्रीकृते क्षेत्रे विंशत्यंशविभाजिते ॥।

षड्भागविस्तृता शाला स्याच्चतुर्भागनिर्गमा।

चतुरंशती कोष्ठकानां द्वासप्तत्यधिका भवेत् ॥।

आशात्रयस्थितैर्भद्रैः सार्धमेवं प्रजायते।

कुर्याद्गर्भगृहाण्यष्टौ दिक्षुष्वास्वपि तानि तु ॥।

कोणे तु षोडशांशानि तन्मध्ये चतुरॐऽशकान्।

भित्तिर्द्वादशभिर्भागैर्गर्भाणामिति निर्णयः ॥।

चतुःषष्टिपदः कार्यो मध्ये प्रासादनायकः।

पदैः षोडशभिस्तस्य मध्ये गर्भं प्रकल्पयेत् ॥।

द्विभागविस्तृता भित्तिः कर्तव्या तस्य बाह्यतः।

चतुद्विशतिं भ्रमन्ती स्य --- पञ्चपदायता ॥।

वलभीः कारयेत्तद्वद्द्विभागेषु चतुर्ष्वपि।

प्रत्यङ्गं द्विपदं कर्णशालावलभिकान्तरे ॥।

तच्च द्विपदमुद्दिष्टं जलमार्गे पदार्धिके।

पदैर्द्वादशभिर्दिक्षु चतसृष्वपि मण्डपान् ॥।

प्रासादस्य प्रकुर्वीत कर्मशोभाविभूषितान्।

मूलाप्रासादगर्भस्य कुर्याद्द्वारचतुष्टयम् ॥।

विज्ञेये तच्च दिग्भद्रे सूत्रमार्गानुसारतः।

जलान्तराणि कुर्वीत प्रत्यङ्गे पार्श्वयोरपि ॥।

बाह्यभित्तिं तु कुर्वीत भागेनैकेन संमिताम्।

एवं विभज्य कुर्वीत पुरतो मुखमण्डपम् ॥।

ऊर्ध्वमानमथस्त्रिंशा तत्र पीठं चतुष्पदम्।

मध्यप्रासादजङ्घा च तद्वदेव समुच्छ्रिता ॥।

अतः पदैः स्याद्विस्ताराद्द्विगुणा शिखरोन्नतिः।

तस्याश्च मध्ये कुर्वीत षोडशांशं तुलोदयम् ॥।

तुलोदयस्य मध्ये द्वे वेदीबन्धं सपञ्चकाम्।

जङ्घा चाष्टपदा कार्या मध्ये चासनपट्टिका ॥।

एषामन्तरपत्रं च कर्तव्यं त्रिपदोच्छ्रितम्।

तुलोदयस्योपरिष्टात् प्रमाणमथ कथ्यते ॥।

चतुष्पदेषु कर्णेषु कूटं पञ्चपदोदयम्।

ग्रीवा पदस्य पादोनत्रिभिः पादैस्तथाण्डकम् ॥।

चन्द्रि काकलशोत्सेधं पाडेनैकेन कल्पयेत्।

प्रत्यङ्गे तिलकास्त्र्यंशा घण्टाकलशसंयुताः ॥।

मध्ये तु वलभीशृङ्गमुन्नतं सप्तभिः पदैः।

ऊर्ध्वतस्तिलकानां स्यादुरोमञ्जरिका दश ॥।

विस्तारेण पदान्यूर्ध्वं भवेद्द्वादशभागिका।

स्कन्धपट्टादिविस्तारो ग्रीवा पादोनभागिका ॥।

अण्डकं सार्धभागेन चन्द्रि का भागमुच्छ्रिता।

द्विपदः कलशोच्छ्रायस्तद्वद्बीजपूरकम् ॥।

विस्तारो मूलमञ्जर्याः कार्यः षोडशभिः पदैः।

उच्छ्रायः सप्तदशभिः स्कन्धो नवपदः स्मृतः ॥।

कार्या सप्तलतोपेता प्रशस्ता मूलमञ्जरी।

ग्रीवास्य भागिका भागद्वयमामलसारकम् ॥।

चन्द्रि का भागमेकं स्यात्त्रिपदा कलशोच्छ्रितिः।

उक्ता या मूलमञ्जर्यः प्राक्प्रासादेषु तास्वियम् ॥।

कार्ये माहामाकारा चारुकर्मोपशोभिता।

बाह्यभित्तिसमायुक्तं प्रासादस्य चतुर्दिशम् ॥।

मल्लच्छाद्यं प्रकुर्वीत यथाशोभं विचक्षणः।

सर्वतश्चारुरूपाद्यैर्विचित्रैः शुभलक्षणैः ॥।

विभूषयेत्सिंहकर्णैर्मल्लच्छाद्यं मनोहरैः।

वलभीत्रयसंयुक्तं कर्णकूटचतुष्टयम् ॥।

यथाशोभं विधातव्यं प्रासादेऽस्मिंस्त्रिविष्टपे।

वास्तौ शतपदे यानि मर्माण्युक्तानि सर्वतः ॥।

उत्सृज्य तानि यत्नेन परिकर्मात्र कारयेत्।

प्रासादं कारयित्वैनमुक्तरूपं त्रिविष्टपम् ॥।

लभेतेह यशो राज्यं परत्रानन्त्यमेव च।

कृत्वा त्रिविष्टपं दिव्यं प्रासादं पुरभूषणम् ॥।

वसेत्त्रिविष्टपे तावद्यावदाभूतसंप्लवम्।

तस्यान्ते तु परे तत्त्वे लयमाप्नोति मानवः ॥।

त्रिविष्टपः ।।

अथाभिधीयते सम्यक्प्रासादः पृथिवीजयः।

किन्नरासुरयक्षाद्यैर्वन्दितः सुरसत्तमैः ॥।

चतुरश्रीकृते क्षेत्रे विभागाष्व विभाजिते।

चतुर्भागा भवेच्छाला सपादांशविनिर्गता ॥।

कर्णशृङ्गद्वयं कार्यं प्रत्येकं भागविस्तृतम्।

पादोनपदनिष्क्रान्तं --- ॥।

भागैश्चतुर्भिर्गर्भः स्याद्भित्तिः कार्या तु भागिका।

भ्रमन्तिकापि भागेन बाह्यभित्तिश्च भागिकी ॥।

भागद्वयेन कुर्वीत दिक्त्रयेऽस्य चतुष्किकाम्।

पुरतो मण्डपं कुर्यादुपेतं कर्मशोभया ॥।

एवं विभागान् संकल्प्य यथोद्देशं विचक्षणः।

मन्दरस्येव कुर्वीत कर्मशोभां समन्ततः ॥।

ऊर्ध्वतो यत्प्रमाणं स्यात्तदस्येहाभिधीयते।

अधस्तान्नागपीठः स्यात्प्रमाणेन पदद्वयम् ॥।

हीरकं भागपादेन तस्य मध्ये निवेशयेत्।

विस्ताराद्द्विगुणं चोर्ध्वमानं भागार्धसंयुतम् ॥।

ऊर्ध्वमानस्य मध्ये स्यात्षट्पदानिबर्हणादयः।

वेदीबन्धश्च तन्मध्ये कर्तव्यः सार्धभागिकः ॥।

ततो हीरकसंयुक्ता जङ्घा पदचतुष्टया।

मेखलान्तरपत्रं च कार्यं भागार्धसंमितम् ॥।

भागद्वयेन कर्तव्यं वेदिका राजसेरका।

चन्द्रा वलोकं भागेन विदधीत विचक्षणः ॥।

कुर्यात्पदस्य पादेन तत्रैवासनपट्टकम्।

पदद्वयेन सांशेन स्तम्भमूर्ध्वं निवेशयेत् ॥।

अर्धभागेन कुर्वीत भरणं स्तम्भशीर्षके।

अर्धभागेन पट्टं च छाद्यं सार्धपदायतम् ॥।

द्वे सन्त पठिका कार्या ततो भागार्धसंमिता।

ऊर्ध्वमन्तरपत्रस्य कथमोथ यथाक्रमम् ॥।

कुर्याद् ग्रीवाण्डकलशं चन्द्रि काभिः समं बुधः।

उच्छ्रायं कर्णशृङ्गाणां सार्धभागं प्रमाणतः ॥।

स्तम्भसूत्रेण कर्तव्यं नष्टशृङ्गं विचक्षणैः।

कूटानि पञ्च कुर्वीत यथावत्प्रथमक्षितौ ॥।

प्रा त्रीणि भूमौ द्वितीयायां तृतीयायां तु कूटकम्।

कुर्यात्तुल्यसमुच्छ्रायविस्तारं तच्च मानतः ॥।

कर्णे कर्णे तु कूटानि भवन्त्येवं पृथङ्नव।

शुकनासोन्नतिः कार्या सार्धभागद्वयं बुधैः ॥।

स्यादुरोमञ्जरी पूर्वा नष्टशृङ्गस्य चोपरि।

विस्तारात्त्रिपदा सा स्यात्सार्धभागत्रयोन्नता ॥।

भागं सपादं कुर्वीत ग्रीवां सकलशाण्डकम्।

द्वितीयशृङ्गस्योर्ध्वं स्यादुरोमञ्जरिकापरा ॥।

विस्तीर्णा चतुरो भागान्कार्या पञ्चपदोच्छ्रिता।

स्कन्धावरोहणग्रीवाचन्द्रि काकलशैः सह ॥।

एतेषां तु समुच्छ्रायः साधभागं विधीयते।

उरःशिखरकाण्यष्टावेवं कुर्याच्चतुर्दिशम् ॥।

तृतीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी।

सा भवेत्षट्पदोच्छ्राया पदपञ्चकविस्तृता ॥।

त्रिपदः स्कन्धविस्तारो दिक्षु स्याच्चतसृष्वपि।

कूटैश्च विविधन्यासैरलङ्कुर्वीत मञ्जरीम् ॥।

अर्धभागोच्छ्रिता ग्रीवा सार्धांशद्वयविस्तृता।

अण्डकस्य समुच्छ्रायस्त्रिभागोनपदं भवेत् ॥।

कर्परं चार्धभागेन कलशः पदमुच्छ्रितः।

नवभिः शिखरैर्युक्तः कर्तव्योऽयं समन्ततः ॥।

वेदीबन्धस्तु सर्वत्र कर्तव्यः शतवास्तुवत्।

कुर्यात्तेन विभागेन कलशानपि शोभनान् ॥।

मञ्जरीः पद्मपत्राग्रतुल्याः सर्वत्र कारयेत्।

अण्डकानि भवन्त्यत्र चत्वारिंशच्च पञ्च च ॥।

एवंविधं विधत्ते यः प्रासादं पृथिवीजयम्।

पृथ्वीं विजयते कृत्स्नां निर्गितारिः स पार्थिवः ॥।

अन्योऽपि कश्चिद्यः कुर्याद्वर्णाच्छतभक्तिमानिमम्।

सोऽपि सौख्यमवाप्नोति पश्चादन्ते परं पदम् ॥।

पृथिवीजयः ।।

अतः परं प्रवक्ष्यामि प्रासादं क्षितिभूषणम्।

अमरैर्वन्दितं सर्वैस्तथा चाप्सरसां गणैः ॥।

चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते।

भद्रे पञ्च पदानि स्युः कोणे कार्यं पदत्रयम् ॥।

गर्भं षोदशभिर्भागैस्तस्य कुर्याद्विचक्षणः।

कर्तव्या पदविंशत्या कन्दभित्तिः समन्ततः ॥।

प्रासादस्यास्य कर्तव्या रमणी तु पदद्वयम्।

पट्टिका बाह्यभित्तिः स्याद्द्विपदो भद्र निर्गमः ॥।

जलान्तरं तु भागस्तु---गवाक्षकाः।

भद्रा णां मध्यतः पञ्च प्रकाशाः सुमनोरमाः ॥।

बाह्यालिन्दं प्रकुर्वीत वेदीजालविभूषितम्।

तस्योपरिष्टात्कुर्वीत माल्युच्छ्रायं सुशोभनम् ॥।

ऊर्ध्वमानमथ ब्रूमः प्रासादे क्षितिभूषणे।

क्षुरकं तस्य कुर्वीत त्रिपदं पीठसंयुतम् ॥।

अस्योच्छ्रायस्ततः सार्धपदाः स्यात् पञ्चविंशतिः।

एतन्मध्ये तु दशभिः पदैः कार्यस्तुलोदयः ॥।

रेखा पञ्चदशांशा स्यात्स्कन्धशीर्षं पदार्धकम्।

वेदीबन्धस्तु कर्तव्यः साधभागद्वयं बुधैः ॥।

जङ्घा षड्भागिकोच्छ्राया भागार्धे षेचराः शुभाः।

मेखलान्तरपत्रं च पदेनैकेन कारयेत् ॥।

कार्या चतुष्किका पञ्चविस्तारा त्रिपदोच्छ्रिता।

तदूर्ध्वतः क्रमः कार्यो द्विपदोऽन्योऽधिकं पदम् ॥।

भूमयः पञ्च कर्तव्या न्यूना च यथोत्तरम्।

प्रथमा भूमिका कार्या सार्ध द्विभागास्तु गवाक्ष भागत्रयं बुधैः ॥।

सपादास्तु त्रयो भागा द्वितीयाया समुदाहृता।

तृतीया त्रिपदा--- परा ॥।

--- पञ्चमी भूमिरिष्यते।

पादहीनपदं ग्रीवा सपादपदमण्डकम् ॥।

चन्द्रि का भागमेकं स्यात्पद्मपत्रनिभा शुभा।

त्रिपदं कलशं विद्यान्मातुलिङ्गसमन्वितम् ॥।

द्रा विडं नागरं वापि वाराटं वास्तु शोभनम्।

यदेकं तेवते कर्तुं तद्रू पं तं प्रकल्पयेत् ॥।

नानाप्रकारैः स्तम्भैश्च नानाभूषणभूषितैः।

कलशैः पद्मपत्रैश्च हीरकैश्चोपशोभितम् ॥।

कृत्रिमग्रासयुक्ताभिश्चन्द्र शालाभिरन्वितम्।

मकरग्राससंयुक्तैस्तोरणैर्लक्षणान्वितैः ॥।

कोणोत्कण्ठैर्विचित्रैश्च रूपैश्चित्रैश्च शोभितम्।

कर्म रम्यं प्रकुर्वीत यथावद्वित्तविस्तृतम् ॥।

गुणवान् नृपतिर्यद्वद्भूषयत्यखिलां महीम्।

क्षितिं विभूषयत्येवं प्रासादः क्षितिभूषणः ॥।

द्र व्येषु रेणुसंख्या या सुधायामपि यावती।

तावद्युगसहस्राणि कर्ता शिवपदे वसेत् ॥।

क्षितिभूषणः ।।

संस्थानं सर्वतोभद्र स्याधुना परिकीर्त्यते।

चतुरश्रीकृतं क्षेत्रं विभजेद्दशभिः पदैः ॥।

तत्र गर्भो भवेत्तावान् यावत्स्याद्ब्रह्मणः पदम्।

--- भित्तिश्चेति पदं पदम् ॥।

भागषट्केन भद्रं स्यात्सार्धभागविनिर्गतम्।

कर्णं द्विभागिकं कुर्यात्---लमाग्रसमन्वितम् ॥।

पदपादस्य पादेन विस्तारो जलवर्त्मनः।

यत्रैकमेव भद्रं स्याच्चारुस्तम्भैरलङ्कृतम् ॥।

संमोददं स्याट्तद्वस्तु धनधान्यसुखावहम्।

चतुर्भिर्विस्तृतं भागैः सार्धभागविनिर्गतम् ॥।

भद्र स्यैवाग्रतो भद्रं तच्छा बाह्योदरं विदुः।

विस्ताराद्द्विगुणश्चास्य समुच्छ्रायः प्रकीर्तितः ॥।

कुम्भकं भागिकं कुर्याद्भागार्धेन मसूरकम्।

भागपादेन कुर्वीत ततश्चान्तरपत्रकम् ॥।

मेखलायाः समुच्छ्रायमर्धभागेन कारयेत्।

चतुर्भागोन्नता जङ्घा प्रासकिङ्किणिकान्विता ॥।

पदं पादविहीनं स्यात्स्थानेषु हीरकम्।

मेखलान्तरपत्रं च पदाधेन समुघृच्छ्रितम् ॥।

त्रिभागविनतं कुर्याद्भागे चन्द्रा वलोकनम्।

ऊर्ध्वमासनपट्टस्य स्तम्भं कुर्यात्पदद्वयम् ॥।

हीरग्रहणशीर्षां च पदेनैकेन कारयेत्।

भागेनैकेन कुर्वीत पट्टपिण्डं विचक्षणः ॥।

द्विपदं छाद्यविस्तारं तदर्धेन तुलस्वनमः।

जठरं बाह्यसीमा च भित्तयश्चान्धकारिका ॥।

जङ्घोत्सेधश्च कर्णश्च---यथा भवेत्।

कोणेषु रथिकाः कार्याः कलशान्ताः पदत्रयम् ॥।

द्वितीया द्विपदोच्छ्राया रथिका परिकीर्तिता।

उच्छ्रायः सिंहकर्णस्य प्रथमस्य पदत्रयम् ॥।

पदद्वयं द्वितीयस्य तत एव समुन्नतिः।

शृङ्गाणां स्यान्मिथः क्षेपो भागं प--- यथोत्तरम् ॥।

भागान्सप्तोच्छ्रितं कुर्याच्छिखरं विस्तृतं षट्।

अर्धभागोच्छ्रिता ग्रीवा स्यादेकं भागमण्डकम् ॥।

चन्द्रि कार्धपदेन स्यात्सार्धं तु कलशः पदम्।

मञ्जरीः पद्मपत्राग्रे तुल्याः सर्वत्र कारयेत् ॥।

अधस्ताद्भद्र पीठं तु वास्तुपादेन शोभनम्।

यः कुर्यात्सर्वतोभद्रं सर्वलक्षणसंयुतम् ॥।

जयश्रीर्जायते तस्य ---।

सर्वतोभद्रः ।।

ब्रूतो विमानं दस्या सादस्याथ लक्षणम् ॥।

गणगन्धर्वजुष्टस्य वल्लभस्य दिवस्पतेः।

चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते ॥।

विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम्।

भदैश्चतुर्भिस्तं कुर्यात्कर्णप्राग्ग्रीवकैस्तथा ॥।

विस्ताराधं भवेद्गर्भो यच्छेषं तेन भित्तयः।

त्रिंशद्वा मतो ज्येष्ठो मध्यमः पञ्चविंशतिः ॥।

कनीयांस्तु विधातव्यः षोडशाप्येकविंशतिः।

जातिशुद्धो भवेदेको मञ्जरीभिस्तथापरः ॥।

मिश्रकस्य विमानस्य त्रैविध्यमिति कीर्तितम्।

ज्येष्ठो मिश्रको निर्मागेः सर्वः कैलास द्र वान् ॥।

मध्यमो जातिशुद्धस्तु मञ्जरीभिर्विवर्जितः।

कनीयांश्च विधातव्यो मञ्जरीभिरलङ्कृतः ॥।

कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसम्मितः।

भागार्धं क्षोभणा कार्या यच्छेषं तच्च कर्णवत् ॥।

भागस्यार्धेन कुर्वीत तस्माद्भद्र स्य निर्गमम्।

मिश्रकस्य चतुर्भागः प्राग्ग्रीवो विस्तरेण तु ॥।

मूलसूत्रानुसारेण पार्श्वयोः पदिकौ रथौ।

ऊर्ध्वमानं विमानस्य यथावदथ कथ्यते ॥।

द्विपदं पीठमाख्यातं किन्नरैरुपशोभितम्।

स्कन्धं यावच्च भागानां द्वाविंशतिरुदाहृआ! ॥।

वेदीबन्धो तु --- सार्धभागद्व --- भवेत्।

चतुर्भागोऽत्र --- छाद्या भागार्धेन --- किन्नराः ॥।

मेखलान्तरपत्रं च पदमेकं समुन्नतम्।

रूपाणि जङ्घागात्रे स्युर्वा चारिणां रथके ॥।

स्तरसेका तस्य मध्ये स्यान्मकरग्रासभूषिता।

भल्लिकातोरणैश्चारुघण्टाचमरकिन्नरैः ॥।

ऊर्ध्वं तुलाप्रमाणस्य चतुर्भोमं तु प्रथम।

--- भूमिकायां चतुर्भागसमुन्नता ॥।

सोर्धभागा त्वपरा विस्तारा सार्धभागिकी।

संक्षेपः प्रथमोऽस्याः कलशान्ते पदं भवेत् ॥।

तृतीया त्रिपदा कार्या सपादपदविस्तृता।

पदार्धेन तु संक्षेपस्तस्याः कार्यो विचक्षणैः ॥।

चतुर्थी त्रिपदा कार्या भूमिर्मेखलया सह।

ललिता मञ्जरीभिश्च नीलोत्पलदलाकृतिः ॥।

सीम्नः पञ्चगुणं सूत्रं रेखान्तं तत्र वर्तयेत्।

व्यासहवसममात्रा प्रवेशः प्रथमो भुवः ॥।

ततोऽर्धवृद्धिवृद्धौ द्वावन्यस्तुर्यस्तु तत्समः।

पदार्धं वेदिकोत्सेध विस्तारात्पञ्चभागिकी ॥।

ग्रीवा पादोनभागं स्यात्सपादं भगमण्डकम्।

कङ्कतीफलरूपं च मन्दारकुसुमाकृति ॥।

चन्द्रि का ग्रीवया तुल्या कलशो द्विपदोन्नतः।

विमानं छन्दकं कुर्यात्सर्वलक्षणसंयुतम् ॥।

अश्वमेधप्रधानैर्यदिष्टैः क्रतुशतैर्भवेत्।

तदेकेन विभानेन फलमाप्नोति मानवः ॥।

विमानम् ।।

नन्दनस्याथ वक्ष्यामः प्रासादस्येह लक्षणम्।

द्वाविंशतिकरं क्षेत्रमष्टधा प्रविभाजयेत् ॥।

चतुर्भागप्रविस्तारं तस्य भद्रं प्रकल्पयेत्।

भागेनैकेन निष्क्रान्तं प्राग्रीवं चास्य शोभनम् ॥।

मूलकर्णस्य पदिकौ कर्तव्यौ पार्श्वगौ रथौ।

षडङ्गुलं त्र्यङ्गुलं वा चतुरङ्गुलमेव च ॥।

जलान्तरं प्रकुर्वीत दीयते तत्र मञ्जरी।

गभश्चतुर्भिर्भागैः स्याच्छेषं भित्त्यन्धकारिका ॥।

द्विपदं कन्दभद्रं स्यात्पदपादेन निर्गतम्।

पुरतो मण्डपं चास्य सुग्रीवं नाम कारयेत् ॥।

द्वैगुण्यं मूर्धविस्तारार्धे भ---वेदिका।

रेखामस्य तथा कुर्यात्कैलासस्य यथोदिता ॥।

भूमयः षड् विधातव्या द्वादशाण्डाः पृथक्पृथक्।

नन्दयत्येष कर्तारमिह लोके परे च यत् ॥।

नन्दनो नाम तेनोक्तः प्राज्ञैः प्रासादसत्तमः।

नन्दनः ।।

अभिदध्मः प्रासादं स्वस्तिकं स्वस्तिदायकम् ॥।

देवासुरगणैर्वन्द्य पक्षसिद्धमहोरगैः।

ज्येष्ठमध्यकनिष्ठस्य तलच्छन्दोऽस्य यदेशः ॥।

यादृगूर्ध्वप्रमाणं च तत्सम्यगिहकथ्यते।

चतुरश्रे समे क्षेत्रे पञ्चविंशतिहस्तके ॥।

सूत्रपातं प्रकुर्वीत कर्णतिर्यङ्मुखायतम्।

ततः सीमार्धसूत्रेण वृत्तमालिख्य निश्चितम् ॥।

द्वात्रिंशता समन्ताद्रे खाभिर्विभजेत्ततः।

वृत्तं तथोमुघाताक्षिर्दिर्विदस्थाभिरङ्कयेत् ॥।

दिक्कर्णसूत्रयोर्मध्यं ततो सेवत्रयं बुधः।

कुर्याद्द्वात्रिंशदेवं स्युर्भागास्तुल्यप्रमाणकाः ॥।

ऐन्द्र या!दिष्वीशपर्यन्तास्वष्टौ शालाः प्रकल्पयेत्।

शालान्तरेषु कुर्वीत कोणानष्टौ यथाक्रमम् ॥।

कोणात्कोणं नयेत्सूत्रं त्यक्त्वा शालाद्वयं मुहुः।

विदिक्ष्वष्टसु सूत्राग्रं पद्मपत्रवदानयेत् ॥।

कोणाश्च रथिकाश्चैव भवन्त्येवं सुलक्षणाः।

चतुरश्रा भवन्त्यष्टौ शाला भागद्वयायताः ॥।

द्व्यंशानि कर्णभद्रा णि पद्मपत्रनिभानि च।

ऊर्ध्वमानं भवत्यस्य द्विगुणं ह्यूर्ध्वमा---नात् ॥।

विंशत्या विभजेदूर्ध्वं तत्राष्ट ष्टांशस्तुलोदयः।

शेषां तु मञ्जरीं कुर्यादास्कन्धावधि बुद्धिमान् ॥।

विस्तारपञ्चमांशेन पीठोच्छ्रायं प्रकल्पयेत्।

त्रिपदं वेदिकाबन्धं सुएकेण समन्वितम् ॥।

जङ्घांशलंबनां कुर्याच्चतुर्भागसमुच्छ्रिताम्।

मेखलान्तरपत्रं च भागेनैकेन कारयेत् ॥।

द्वादशांशोच्छ्रिता रेखा कार्या सप्त च भूमयः।

अर्धभागोच्छ्रिता ग्रीवा विस्तारेण चतुष्पदा ॥।

स्कन्धः षड्भागविस्तारः कार्यो वृत्तः सुशोभनः।

समालिखेदेषु कोशं विस्तारात्त्रिगुणात्मना ॥।

सूत्रेण येन वा स्कन्धो भवेत् षड्भागविस्तृतः।

हस्तैः स्यात्पञ्चविंशत्या ज्येष्ठः षोडशभिः परः ॥।

कनीयान् स्वस्तिको ज्ञेयः करैर्द्वादशभिः पुनः।

भागषट्कसमुच्छ्राया जङ्घा ज्येष्ठस्य कीर्तिता ॥।

मध्यमाधमयोः पञ्चचतुर्भागोच्छ्रिता क्रमात्।

स्वस्तिके कारिते स्वस्ति सर्वलोकस्य जायते ॥।

विशेषतश्च भूपानां कर्तुश्च स्यात् समीहितम्।

स्वस्तिकम् ।।

मुक्तकोणमथ ब्रूमः प्रासादं स्यात्स च त्रिधा ॥।

हस्तैः क्रमेण ज्येष्ठादिः षोडशद्वादशाष्टभिः।

ज्येष्ठो दश भागान्स्यान्मध्यमस्तु चतुर्दश ॥।

कनीयान् दश भागान्स्यात्सदस्तस्याभिधीयते।

चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ॥।

कोष्ठकानां विधातव्यं चतुर्विंशं शतत्रयम्।

भागषट्त्रिंशता कुर्यान्मध्ये गर्भगृहं शुभम् ॥।

बाह्यभित्तिस्तथान्धारी मध्यभित्तिरिति त्रयम्।

पृथक्पृथक् स्याद्द्विपदविस्तारं परिमाणतः ॥।

चतुर्भागायता शाला भागेनैकेन निर्गता।

शालाया भूषणं भद्रं विधायैतत्पदद्वयम् ॥।

तत्पार्श्वद्वितये कुर्यात्त्वधिके भागिके बुधः।

वार्यन्तराणि कुर्वीत दिक्ष्वष्टचतसृष्वपि ॥।

वार्यन्तरानन्तरं तु भागद्वितयसंमितान्।

अष्टौ कुर्वीत रथिकांश्चतुर्दिशमनुत्तमान् ॥।

कोणे द्विभागिकैः कुर्याद्र थानामांससंमिता।

कोणे रथान्परित्यज्य शेषं कुर्याद्यथोदितम् ॥।

मध्यमोऽयं समाख्यातः कनीयान् कथ्यतेऽधुना।

चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥।

चतुर्भागा भवेच्छाला भागेनैकेन निर्गता।

एकभागप्रमाणानि पार्श्वे वार्यन्तराणि च ॥।

तेषां मध्ये प्रकुर्वीत सरोजदलसंनिभम्।

रथकर्णोन्यर्णे यथावच्च सलिलान्तरभूषणम् ॥।

भागार्धं क्षोभणा कार्या चतुष्कोणे व्यवस्थिता।

साधभागोन्मितान्कुर्यात्कर्णप्राग्ग्रीवकान्शुभान् ॥।

वार्यन्तराणां प्रोक्ता भूषश्रोभिकनीयसि।

प्रासादे मध्यमेऽप्येषा ज्यायस्यपि च कल्प्यवै ॥।

त्रिविधोऽयं समाख्यातो मुक्तकोणः समासतः।

ऊर्ध्वमानं भवेदस्य विस्ताराद्द्विगुणोच्छ्रयम् ॥।

असिस्तु पश्चदशभिस्तन्मध्यं स्यात्तुलोदयः।

चतुष्पदो वेदिबन्धो जङ्घा सार्धैश्च सप्तभिः ॥।

मेखलान्तरपत्रं चार्धहीरकं पदम्।

त्रिपदा कर्णशृङ्गास्य कलशान्तसमुच्छ्रयान् ॥।

सिंहकर्णश्च कर्तव्यः स्व---भागे समुन्नतः।

ऊर्ध्वतः कर्णशृङ्ग विधेया मूलमञ्जरी ॥।

सावषो विस्तरो---पदान्यष्टादशोच्छ्रिताः।

चतुर्दिशं समायामः स्कन्धः स्यान्नवभागिकः ॥।

मञ्जर्यास्त्र्यंशपुरेमनः शुकनाससमुच्छ्रितिः।

ग्रीवा--मेन भागेन कुर्याद्द्विपदमण्डकम् ॥।

चण्डिकां सार्धभागेन त्रिपदं कलशोच्छ्रयम्।

--- यन्नरः कश्चिन्मुक्तकोणं महायशाः ॥।

संप्राप्नो ते महासौख्यं विमुक्तः सर्वपातकैः।

सर्वद्वन्द्वविनिर्मुक्तः सर्वकिल्बिषवर्जितः ॥।

सर्वपापविनिर्मुक्तो भोगं मोक्षं च विन्दति।

मुक्तकोणः ।।

श्रीवत्समथ वक्ष्यामः प्रासादं सुरपूजितम् ॥।

चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते।

षड्भिर्भागैर्भवेद्गर्भो भित्तिः कार्या द्विभागिकी ॥।

रथकं त्रिपदं कुर्यात्प्रत्यङ्गात्सार्धभागिकात्।

द्विपदं कर्णमस्याहुर्विदिक्षु चतसृष्वपि ॥।

भागार्धं क्षोभणा क्षेपात्तदर्धार्धं जलान्तरम्।

प्रक्षेपः स्यात्पदार्धेन पदमानस्य बाह्यतः ॥।

द्वे पदे निर्गतं चास्य शुकनासं निवेशयेत्।

वास्तुविस्तारपादेन कर्तव्या द्वारविस्तृतिः ॥।

द्वारोच्छ्राय विस्तारात्कर्तव्यो द्विगुणो बुधैः।

ऊर्ध्वमानमथ ब्रूमः श्रीवत्सस्य यथोदितम् ॥।

पीठं प्रासादपादेन खुरकश्च पदार्धकः।

विस्ताराद्द्विगुणं कर्तव्यं कुम्भकादितः ॥।

अंशैर्द्वादशभिस्तेषु कुर्याच्छिखरमायतम्।

अष्टभागं तुलोच्छ्रायं वेदी सार्धद्विभागिकी ॥।

कुम्भकं पदिकं कुर्यात्पादोनांशं मसूरकम्।

पादोनं पादेन स्यात् मेखलान्तरपत्रकम् ॥।

चतुर्भागोच्छ्रिता जङ्घा भागार्धं हीरकं भवेत्।

मेखलान्तरपत्रं तु भागेनैकेन कारयेत् ॥।

षड्भागविस्तृतं स्कन्धं भाजयेद्दशभिः पदैः।

यथा मूले तथा स्कन्धेऽप्यङ्गप्रत्यङ्गकल्पना ॥।

स्कन्धपार्श्वे तु या रेखा व्यक्ताश्च स्कन्धबाह्यतः।

भजेत्ता दशभिर्भागै रूढमेवं विभाजयेत् ॥।

ऊर्ध्वाधः प्रतिभागस्तत्रास्यात्पत्रसंहतिः।

तदाकृतिं बाह्यरेखां गात्रे गात्रे प्रकल्पयेत् ॥।

अनुमात्रगुणं सूत्रं त्रिभागेन समन्वितम्।

भ्रमयेत्कोणरेखा स्यात्प्रत्यङ्गेस्तत्रपञ्चकान् ॥।

षड्गुणेन तु सूत्रेण रथरेखां समालिखेत्।

अत्र स्युर्भूमयः सप्त प्रथमांशद्वयोच्छ्रिता ॥।

द्वितीया पदपादार्धहीना भूमिस्ततो भवेत्।

पादद्वयं भागहीनं तृतीयायां भवेद्भुवि ॥।

सार्धभागविहीनं च चतुर्थी स्यात्पदद्वयम्।

पञ्चमा सार्धभागेन पदं स्यात्स्कन्धशीर्षकम् ॥।

एवं परस्परं भागं पादार्धेन जिता भुवः।

त्रिभागीकृत्य शिखरं तत्रैकं भागमुत्सृजेत् ॥।

शुकनासोच्छ्रितिः शेषं सिंहेनाधिष्ठिता भवेत्।

पादोनभागा ग्रीवाण्डं सपादं पदमुच्छ्रितम् ॥।

रेखा --- विधातव्यं --- न्यूनाधिकमण्डकम्।

सपादभागमानेन कर्तव्यं चन्द्रि काद्वयम् ॥।

पद्मपत्राकृतिं कुर्यान्मध्ये चामलसारिकाम्।

द्विपदं कलशं कुर्याद्बीजपूरकवर्जितम् ॥।

श्रीवत्सं कारयेद्यस्तु प्रासादमतिसुन्दरम्।

कुलानां शतमुद्धृत्य स व्रजत्यमरावतीम् ॥।

श्रीवत्सः ।।

अथ हंसस्य वक्ष्यामः प्रासादस्येह लक्षणम्।

चतुरश्रीकृते क्षेत्रे चतुर्भिर्विभजेत् पदैः ॥।

भागैश्चतुर्भिर्गर्भः स्याद्भित्तिर्द्वादशभागिकी।

भागद्वयेन भद्रा णि ततश्च परिकल्पयेत् ॥।

चतुर्भागेन निष्क्रामस्तेषां गर्भस्य शस्यते।

भागस्य षोडशांशेन कुर्याद् नीरन्तराणि च ॥।

पीठिका वेदिकाबन्धो जङ्घा मेखलया सह।

ऊर्ध्वमानं च कर्तव्यं स्वस्तिकस्य यथोदितम् ॥।

मध्ये किन्नररूपाणि पद्मपत्राणि चाप्यधः।

उपरि व्यालहाराश्च पीठमेवं विभूषयेत् ॥।

त्रिभौमं पञ्चभौमं वा कुर्यादेनं विचक्षणः।

नागरं द्रा विडेश्चेति कर्णे कर्णे निवेशयेत् ॥।

भूमिकाभाञ्जि कूटानि कुर्यादेकान्तराणि च।

रथिके रथिका कुर्याद् विन्यनागरकर्मणा ॥।

विस्तारार्धेन वेदी स्याद् ग्रीवा चास्य पदार्धिका।

अण्डकं पदिकं कार्यं कङ्कतीफलसन्निभम् ॥।

--- चण्डिका कलशः स्यात्पदोच्छ्रितः।

यथा विराजते हंसोमाशिरसि स्थितः ॥।

प्रासादोऽपि तथा हंसः पुरमध्ये विराजते।

हंसाख्यमेनं प्रासादं कारयेद्यो भरोत्तमा ॥।

तावत्स्वर्गे वसेच्छ्रीमान् यावदिन्द्रा श्चतुर्दश।

हंसः ।।

रुचकाख्यमथ ब्रूमः प्रासादं पुरभूषणम् ॥।

आदौ समस्तवस्तूनां कल्पितं पद्मजन्मना।

चतुरश्रीकृते क्षेत्रे चतुर्भिर्भाजिते पदैः ॥।

भागमेकं भवेद्भित्तिस्तस्य गर्भः पदद्वयम्।

वेदीबन्धं तथा जङ्घां मेखलामूर्ध्वमेखलाम् ॥।

मानमूर्ध्वमधश्चास्य श्रीवत्सस्येव कारयेत्।

कोणेषु स्तम्भकाः कार्या हाइ हीइसार्षसमन्विता ॥।

मध्ये तु रथिका कार्या चारकर्मविभूषिता।

चतुर्भौममिदं कार्यंस्तवैवसट कर्मणा ॥।

युक्तं मध्ये तु रथिका प्रतिभूमि विधीयते।

रुचकः कारितो येन प्रासादः शुभवास्तुनि ॥।

कुलानां तारितं तेन शतमात्मा तथोद्धृतः।

रुचकः ।।

वर्धमानमथ ब्रूमो धर्मारोग्ययशस्करम् ॥।

तस्याष्ठगुणमैश्वर्यं भवेद्यः कारयेद्यदि।

चतुरश्रं समं क्षेत्रं भाजयेद्दशभिः पदैः ॥।

ततो भागचतुष्केण कर्तव्यो मध्यमो रथः।

एकैकेन विभागेन द्वौ रथौ वामदक्षिणौ ॥।

कर्णास्तु पदा कार्या वर्जं चारिधर्मभिः।

भद्र स्य निर्गमं तत्र भागेनैकेन कारयेत् ॥।

भागस्यार्धेन पार्श्वस्थरथकानां विनिर्गतम्।

विस्तारार्धेन गर्भः स्याद्यच्छेषं तेन भित्तयः ॥।

ऊर्ध्वमानं भवेदस्य स्वस्तिकस्य यथोदितम्।

वर्धमानोऽयमाख्यातो यशोलक्ष्मीविवर्धनः ॥।

वर्धमानः ।।

गरुडस्याधुना ब्रूमः प्रासादस्येह लक्षणम्।

प्रासादः सर्वदैवायं गरुडध्वजवल्लभः ॥।

द्वाविंशतिपदं क्षेत्रं भक्ताल्या समायतम्।

पूर्वापरेण दशभिर्भागैर्भूयो विभाजितम् ॥।

कुर्वीत मध्ये प्रासादं तस्मिञ्शतपदं बुधः।

द्विपदं भित्तिविस्तारं कर्णांश्चापि द्विभागिकान् ॥।

उत्सृष्टमूलप्रासादमुभयोरपि पक्षयोः।

अग्रतः पृष्ठतश्चापि द्वौ द्वौ भागौ परित्यजेत् ॥।

शेषेण षट्पदौ --- सहसायामविस्तृती।

गर्भः षोडशभिर्भागैर्भित्तिः स्यात्पदमेतयोः ॥।

रीवत्सहंसरुचकवर्धमानेषु कोऽपि यः।

रोचते गरुडं कुर्यात्तमेकं स्वेच्छया बुधः ॥।

तस्य पक्षौ विधातव्यौ निर्गतौ वामदक्षिणम्।

एवमेते त्रयो गर्भा गरुडे परिकीर्तिताः ॥।

गरुडः ।।

प्रासादस्य गजस्याथ लक्षणं सम्प्रचक्ष्महे।

चतुःषष्टिपदं क्षेत्रं विधाय विभजेद्गजम् ॥।

ततः सीमाधसूत्रेण पृष्ठतो वृत्तमालिखेत्।

गर्भं कुर्यात्तदर्धेन --- रेखाकृतिं त --- ॥।

ऊर्ध्वप्रमाणमधुना गजस्य स्पष्टमुच्यते।

स्तम्भाश्चतुष्पदोच्छ्रायाः कार्याः कोणचतुष्टये ॥।

जङ्घेयमस्य निर्दिष्टा खल्लस्तम्भान्तरं भवेत्।

पट्टिकान्तरपत्राभ्यां समभागेन मेखला ॥।

अग्रतः शूरसेनं स्यात्पृष्ठतस्तु गजाकृतिः।

गजः ।।

प्रासादस्याधुना लक्ष्म सिंहसंज्ञस्य कथ्यते ॥।

चतुरश्रं समं क्षेत्रं विभजेन्नन्दने यथा।

गर्भो भागैश्चतुर्भिः स्यात्कञ्चभित्तिस्तु भागिकी ॥।

भागेनान्धारिका कार्या बाह्यभित्तिश्च भागिकी।

भद्रं भागैश्चतुर्भिः स्याद्भागेनैकेन निर्गतम् ॥।

कर्णस्तु द्विपदः कार्यो जलमार्गसमन्वितः।

द्विपदं पीठमुत्सेधात्सिंहरूपैरधिष्टितम् ॥।

खुरकं च पदार्धेन कुर्यात्पीठस्य मध्यतः।

कुर्यादूर्ध्वं ---विस्ताराद्द्विगुणं कलयाधिकम् ॥।

द्विपदं वेदिकाबन्धं जङ्घा चास्य चतुष्पदम्।

मेखलान्तरपत्रं च विदध्याद्भागिकोदयम् ॥।

त्र्यंशानि कर्णशृङ्गाणि ग्रीवाण्डकलशैः सह।

सिंहकर्णस्तु कर्तव्यः समुच्छ्रायाच्चतुष्पदः ॥।

सिंहरूपसमाक्रान्ते प्रासादे सिंहसंज्ञिते।

ऊर्ध्वतः कर्णशृङ्गस्य षट्पदा मूलमञ्जरी ॥।

सप्तभागसमुत्सेधा लताभिः पञ्चभिर्युता।

ग्रीवोच्छ्रायस्तु कर्तव्यः पदं पादेन वर्जितम् ॥।

अण्डकं तु पदोत्सेधं रेखायां च द्विनिस्सृतम्।

पादोनभागमुच्छ्रायश्चन्द्रि कायाः प्रकीर्तितः ॥।

द्विपदं कलशं कुर्याद्बीजपूरकसंयुतम्।

यदामं कारयेत्स स्यादजेयः पुरुषो ध्रुवम् ॥।

व्यवहारे नृपकुले सङ्ग्रामे शक्रसंसदि।

सिंहः ।।

इदानीं पद्मकं ब्रूमः प्रासादं पदमसन्निभम् ॥।

यः कसान् कारयत्येनं स कामाल्लँ भतेऽखिलान्।

चतुरश्रीकृते क्षेत्रे --- दिक्षु विदिक्षु वा ॥।

न्यस्येत्पृथक्पृथक्सूत्राण्यथ वृत्तं प्रसाधयेत्।

दिधिसूत्रयोर्मध्ये चतुरश्रं तु रोमकम् ॥।

तुल्यप्रामाण्यविन्यस्येत्स्युर्द्वात्रिंशदमीरितः।

विस्तृतान्यथ भागौ द्वौ कर्णपत्राणि षोडश ॥।

पद्मपत्रसमानानि वारिमार्गान्वितानि च।

गर्भः स्याद्बाह्य संमोहा सीमाधं यच्छेषं तेन भित्तयः ॥।

षडष्टद्वादशकरः पद्मो ज्येष्ठादिकः क्रमात्।

द्वात्रिंशत् षोडशाष्टौ च तस्य स्यू रथकाः क्रमात् ॥।

जलान्तराणि चैतस्य श्रीवत्सस्येव कारयेत्।

पीठकं वेदिकाबन्धं जङ्घाशेखरचन्द्रि काः ॥।

अण्डकं कलशं ग्रीवामेतस्योच्छ्रयमानतः।

कुर्वीत स्वस्तिकस्येव स्वविस्तारानुसारतः ॥।

पद्मः ।।

अथाभिधीयते सम्यक् प्रासादो नन्दिवर्धनः।

नन्दयत्येष कर्तारं पुत्रदारधनादिभिः ॥।

चतुरश्रीकृते क्षेत्रे भजेत् षोडशभिः पदैः।

शतद्वयं विभागाः स्युः षट्पञ्चाशत्तथा परैः ॥।

गर्भः शतपदः कार्यो भित्तिश्च त्रिपदायता।

कर्णप्रमाणं त्रिपदं ववबन्धसमन्वितम् ॥।

भागायतं भागपदं विस्तीर्णं वारिवर्त्म च।

विभजेत्पञ्चधा कर्णं तस्य भद्रं त्रिभिः पदैः ॥।

भागं भागं भवेत्कर्णे भागार्धं भद्र निर्गमः।

प्रत्यङ्गं द्विपदं कुर्याद्वारिमार्गेण संयुतम् ॥।

निर्गमां सार्धभागेन पार्श्वयोरुभयोरपि।

शालाषट्पदविस्तारा प्रत्यङ्गा भागनिर्गतम् ॥।

भद्रं तदग्रतः कुर्याद्विस्तारेण चतुष्पदम्।

भागार्धनिर्गमं सम्यग्दिक्षु सर्वास्वयं विधिः ॥।

कर्णस्यार्धे नयेद्गर्भाद्वृत्तं तत्पूर्वमालिखेत्।

अनुसारेण वितरेदङ्गप्रत्यङ्गनिर्गमम् ॥।

सार्धभागं गजाधारं साब्जपत्रं समेखलम्।

कुर्यात्पदं पादहीनं जङ्घाकुम्भसमुच्छ्रितम् ॥।

भागपादेन कणकं पादोनान्तरपत्रकम्।

तदर्धं ग्रासहारं च भागार्धं खुरकं तथा ॥।

खुरकेण समं प्रोक्ता पीठस्यैषा समुच्छ्रितिः।

विस्ताराद्द्विगुणश्चायं स्यादूर्ध्वकल्पयाधकः।

तुलोदयो विधातव्यस्त्रयोदशभिरंशकैः।

विंशत्यंशं तु शिखरं --- श्चतुष्पदम् ॥।

पादोनभागद्वितयं कुम्भकं तेषु कारयेत्।

भागेनैकेन कलशमर्धेनान्तरपत्रकम् ॥।

पादहीनपदं कार्या मेखलास्य सुशोभना।

जङ्घा षड्भागिकोच्छ्राया भागार्धं ग्रासपट्टिका ॥।

हीरकं चैकभागेन कर्णस्थं परिकीर्तितम्।

मेखलान्तरपत्रं च साधभागसमुन्नतम् ॥।

जङ्घामध्ये तु कर्तव्या रथका रथकास्तथा।

वृत्तस्तम्भैः समकरैर्ग्रासैर्मुक्तावरालकैः ॥।

जङ्घा तु संवृता कार्या मल्लच्छाद्यैर्विभूषिता।

जलान्तरेषु रूपाणि कुर्यात्सङ्घाटकैः शुभैः ॥।

कुर्यात्तुलोदयस्योर्ध्वमिमि भूमिभिरष्टभिः।

स्कन्धाष्टांशोऽस्य दूराद्या---सपदत्रयम् ॥।

द्वितीया त्रिपदा प्रोक्ता तृतीया पादवर्जिता।

सार्धद्व्यंशा चतुर्थी च पादोना पञ्चमी ततः ॥।

षष्ठी तु द्विपदा कार्या पादोना सप्तमी ततः।

अष्टमी तु कृतिः कार्या सार्धभागेन संमिता ॥।

एकैकस्याः पदार्धेन प्रक्षेपः स्यात्परस्परम्।

कोणे कूटानि कुर्वीत प्रत्यङ्गे तिका लकानि च ॥।

भद्रे कुर्वीत रथिका विविधाः कर्मसङ्कुलाः।

रथस्य पार्श्वयोर्लेखाः कर्तव्याश्चोभयोरपि ॥।

वेदिकास्य विधातव्या भागमेकं समुन्नता।

ग्रीवा तावद्भागमेकमण्डकं द्विपदोदयम् ॥।

कुर्यात्सामलसारिं च चन्द्रि कां सार्धभागिकाम्।

कलशस्त्रिपदः कार्यो बीजपूरं बहिस्ततः ॥।

पुरतः शूरसेनं स्यान्मध्ये रूपसमाकुलम्।

मिश्रकस्य विमानस्य सदृशं कारयेदमुम् ॥।

भूषणं भवनस्यास्य प्रासादं नन्दिवर्धनम्।

प्रासादविंशतिरियं परिकीर्तितेह।

मेर्वादिका सकलनाकसदामभीष्टा ।।

तत्त्वेन वेत्ति य इमां स समग्रशिल्पि-।

वर्गाग्रणीर्बहुमतश्च भवेन्नृपाणाम् ॥।

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः।