समराङ्गणसूत्रधार अध्याय ६६

समराङ्गणसूत्रधार अध्यायसूची

अथ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः।


इदानीं मण्डपानष्टौ ब्रूमः प्रासादसंस्थितान्।

प्रासादं कल्पयेद्पूर्वं भागशुद्धं सुलक्षणम् ॥१


संवृतो वा भवेदेष व्यतिरिक्तोऽथवा क्वचित्।

चतुरश्रो विभागैश्च घटंतेः य समंवृतः ॥२


पशुभागैर्विघटते व्यतिरिक्तः स कीर्तितः।

गर्भो गर्भसमः शस्तः सोन्यघटोषमावहेत् ॥३


एवं निवेशयेदग्रे मण्डपान्येव सद्मतः।

भजेच्छतपदाख्येन ज्येष्ठमध्यदनीयसः ॥४


मण्डपांस्तेषु भद्रः स्यान्नन्दनाख्यस्तथापरः।

महेन्द्रो वर्धमानश्च स्वस्तिकः सर्वभद्र कः ॥५


महापद्मोऽष्टमश्चैषां गृहराजः प्रकीर्तितः।

एते यथार्थनामानो लक्ष्मैतेषां प्रचक्ष्महे ॥६


प्रासादद्विगुणायामः पादोनद्विगुणायतः।

कार्यो यस्तथा व्यर्थमग्रतः सुरमन्दिरात् ॥७


प्रासादोच्छ्रायतुल्यं वा कार्या मण्डपविस्तृतिः।

शुकनासान्विताः कार्यास्ते चालिन्दसमन्विताः ॥८


अलिन्दः सर्वतोभागनिर्गता लावविस्तृताः।

कदाचित्सार्धभागेन निष्क्रान्ता भागविस्तृता ॥९


--- भिर्भाजयेद्भागैर्भद्रं प्राज्ञः समन्ततः।

शृङ्गाणि स्युर्द्विभागानि सहितान्युदकान्तरैः ॥१०


भागं प्रमा --- रादामूलतलमस्तकम्।

शृङ्गेषु रथिका कार्या भागपादेन निर्गता ॥११


भागेनैकेन निष्क्रान्तं विस्तृतं चतुश्वतान्।

मध्यभद्रं विधातव्यमाशासु चतसृष्वपि ॥१२


पीठं प्रासादपीठस्य नात्र कुर्वीत मण्डपे।

तलपट्टे भवेच्छोकनाशोयाक्षितिरङ्गिका ॥१३


तलपट्टमधस्तस्या मण्डपस्य निवेशयेत्।

कर्तव्यमेवमग्रेऽग्रे निम्नं निम्नतरं ततः ॥१४


अथवा तत्समं दद्यात्स्थपतिः शास्त्रवित्तमः।

चतुभागायतद्वारं षड्द्वारुकसमन्वितम् ॥१५


अग्रभद्रं विधातव्यं चतुस्तम्भविभूषितम्।

पृष्ठतश्च भवेदेवं संसृतिश्चैत्रमण्डपे ॥१६


संसृतेः शुकनासा स्याद्भूमिताः पृष्ठभद्र कम्।

शेषं तथैव कर्तव्यं विधानं मण्डपस्य तु ॥१७


स भित्तिभिः परिक्षिप्तः कर्तव्यः पार्श्वयोर्द्वयोः।

भागेन कल्पयेद्भित्तिं गवाक्षैरुपशोभिताम् ॥१८


वातायनाश्च कर्तव्याः सह चन्द्रा वलोकनैः।

प्रासादद्वारवद्द्वारविस्तारो मण्डपे भवेत् ॥१९


सपादः सत्रिभागो वा सार्धः सौम्याथवा भवेत्।

ऊर्ध्वद्वारविधिः कार्यो मूलद्वारानतिक्रमात् ॥२०


जालव्यालकपोतालीमत्तवारणकैर्युताः।

भ्रमनिर्मापितैः स्तम्भैः कर्तव्याश्च गवाक्षकाः ॥२१


वातायनं तदर्धेन पादोनं द्वावलोकनम्।

क्षणमध्ये प्रकुर्वीत चतुष्कीं विधिवच्छुभाम् ॥२२


क्षोभायां बाह्यतो रेखा क्षात्या द्र मं च विवर्जयेत्।

दारुकर्मविधेर्मध्ये यथा स्यात्कथ्यते तथा ॥२३


समैः क्षणैः समैः स्तम्भैः समैश्चालिन्दकैर्युतः।

समैः कर्णैश्च --- समद्र व्यविधानवान् ॥२४


षड्दारुकैस्तिरश्चीनैः कार्याः कैश्चिन्मुखायतैः।

तुला समतला यद्वा प्रोत्क्षिप्रा मध्यदेशगा ॥२५


तुलाषड्दारुकाधीनांस्तदधीनानि तानि वा।

केचिन्मन्थानसंस्थानालीगतिर्युताप ॥२६


अथवा मध्यतः कार्या --- स्तम्भालिन्दवेष्टिताः।

महाधरयुता कार्या चतुष्क्युभयतः समा ॥२७


गजतालुलुमाकर्म द्र व्यैः स्यादुत्तरोत्तरैः।

एते नानाविधाः कार्या द्र व्यैरविकलैस्तथा ॥२८


या काचिद्रो चते प्राज्ञस्तामेकां कारयेत्क्रियाम्।

क्षणान्तराण्यलङ्कुर्यादिल्लीतोरणकैस्तथा ॥२९


वज्रबन्धसमायुक्ता घण्टिकापल्लवैर्युताः।

हारपद्मदलाकीर्णाः शालभञ्जीविराजिताः ॥३०


स्तम्भकाश्च विधातव्याः पञ्चाभरणभूषिताः।

कण्ठकैरतिचित्रैश्च रथकैस्तोरणैः सह ॥३१


विधानैर्विचिधाकारै रूपकर्मोपशोभितैः।

एवंविधा विधातव्या सीमातुल्यास्तुलोदयाः ॥३२


प्राग्ग्रीवकेष्वलिन्देषु मध्ये भागे च पार्श्वयोः।

न तलानि विधीयन्ते यथाकामं क्रिया भवेत् ॥३३


सीमाद्वारे यथा वायोः प्रवेशं नैव पीडयेत्।

तथाद्ध्वरिका कार्या पट्टस्योपर्यवस्थिता ॥३४


वेदिव्यालकपोताली मत्तवारणतुलोदयः।

षड्द्वारुकं --- भद्रे तत्र कुर्वीत बुद्धिमान् ॥३५


बाह्यतो मण्डपेऽप्येवं मानतः कर्मतोऽपि च।

कपोतालीवरण्डीभिस्तथाचान्तरपत्रकैः ॥३६


कर्णप्रासादकैश्चित्रैः कर्म स्याद्भद्र मण्डपे।

उच्छ्रायस्य विवेचीयादशस्त्त्वन्यतमो बुधैः ॥३७


शिखरस्य त्रिभागेन पादोनैकेन वा भवेत्।

उच्छ्रायो मण्डपस्यामः शुकनाससमुच्छ्रिते ॥३८


हर्म्यं वा तत्र कुर्वीत चारुकर्णोपशोभितम्।

भद्र मण्डपलक्षणम् ।।

चतुरश्रीकृते क्षेत्रे नन्दनं प्रविभाजयेत् ॥३९


भद्रं षड्भागमायामाश्चतुर्भागं तथा पव।

भागभागं निष्क्रान्ते स्तम्भैः प्राग्ग्रीवकल्पितैः ॥४०


पञ्चभागायता ज्ञेया कर्णे भद्रा न्तरस्थिता।

भित्तिः स्याद्भागविस्तारा सलिलान्तरसंयुता ॥४१


एवं चतुर्दिशं कार्यो नन्दनो मण्डपः सदा।

नन्दनः ।।

महेन्द्र स्य तलच्छन्दः कर्णौ लाङ्गलसंयुतौ ॥४२


चतुर्भागायतो दिक्षु दारुकर्मविभूषितः।

द्विभागिकानि शृङ्गाणि क्षोभयेदुदकान्तरैः ॥४३


चतुर्भागायतं भाग --- मेकं तु निस्सृतम्।

एकतश्च मुखं दद्याद्दारुकर्मपरिच्युतम् ॥४४


महेन्द्रः ।।

नन्दनश्चेद्बहिभद्रै र्जलमार्गैर्विवर्जितः।

भागद्वितयविस्तारो भागमेकं विनिगतौ ॥४५


प्राग्ग्रीवपार्श्वयोअर्दद्यादुच्छ्रायोर्ध्वपदस्थितौ।

वोतयेनौ वा कुर्वीत वर्धमानस्तथा भवेत् ॥४६


वर्धमानः ।।

पक्षद्वये नन्दनस्य भद्रे भित्त्याभिवेष्टयेत्।

गवाक्षकैरलङ्कुर्यान्न कुर्यादुदकान्तरम् ॥४७


स्वस्तिकोऽयं समाख्यातः सर्वलक्षणलक्षितः।

स्वस्तिकः ।।

अथाभिधीयते सम्यक्सर्वतोभद्र लक्षणम् ॥४८


कर्णे कर्णे लाङ्गले चेत्सार्धभागद्वयायतम्।

कार्या परस्परं तेषु दारुकर्मविकल्पना ॥४९


भागेनैकेन निर्यातं भागषट्केन चायतम्।

षड्दारुकद्वयं भद्रं कारयेद् बाह्यवस्थितम् ॥५०


सर्वतोभद्रः ।।

चतुरश्रीकृते क्षेत्रे --- प्राग्भागैर्विभाजयेत्।

त्यक्त्वा तेस मध्ये कर्णेष्वादध्याल्लाङ्गलानि च ॥५१


चतुर्भागान्तरस्थानि षड्दारुयुतानि च।

कर्तव्यं भागनिष्क्रान्तं दिक्षु भद्र चतुष्टयम् ॥५२


चतुष्पदस्तदायामात्सर्वतोऽलिन्दको बहिः।

प्रतिभद्रा णि कुर्वीत चतुर्भागायतानि च ॥५३


निर्गतानिरभागेन दिक्षु स्तम्भान्वितानि च।

इत्येतैर्लक्षणैर्युक्तो महापद्मः प्रकीर्तितः ॥५४


महापद्मः ।।

चतुरश्रीकृते क्षेत्रे चतुष्कोणविभूषिते।

अलिन्दावेष्टितं कुर्यात्प्राग्ग्रीवं मुखसंश्रितम् ॥५५


गवाक्षकाश्च कर्तव्यास्तथा चन्द्रा वलोकनाः।

वातायनास्तथोद्द्योताः समन्ताद्रू पशोभिताः ॥५६


गृहराजक्रिया ह्येवं सर्वशोभासमन्विता।

एवं लक्षणसंयुक्तमतृगोमपि मन्दिरम् ॥५७


गृहराजः ।।

वृद्वरा शुकनासस्य शुकनासस्य मूलतः।

कनीयसं मण्डपानां कर्तुरिच्छावशाद्भवेत् ॥५८


पार्श्वयोरुभयोस्तुल्यं विदध्यात्तिर्यगायतम्।

व्यापिचक्षु रघनद्यापि वा --- ॥५९


प्रासादमसमं स्थानं विदध्यान्मण्डपं बहिः।

यथापूर्व द्वारविस्तारविस्तीर्णास्तेषु कार्या गवाक्षकाः ॥६०


समा सपादपादोना सार्धा चोच्छ्रितिरायता।

अष्टाङ्गुलब्रूमोपेता दशांशे द्वारविस्तृते ॥६१


विस्तारो मण्डपस्तम्भद्वारोच्छ्रायसमोच्छ्रितिः।

गर्भव्यासो मण्डपस्य साष्टांशः सांश एव च ॥६२


सार्धो वा मण्डपस्यायं गर्भे --- ॥६३



--- कार्यति शक्त्या।

यां देवसंयति स सद्मनि देवताना-

मास्तेऽप्सरोगणवृतः शरदां शतानि ॥६४


इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे मण्डपाध्यायो नाम षट्षष्टितमः।