समराङ्गणसूत्रधार अध्याय ७३

समराङ्गणसूत्रधार अध्यायसूची

अथ लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः।


लेप्यकर्म समृल्लक्ष्म लक्षा लक्ष्म च कथ्यते।

वापीकूपतटाकानि पद्मिन्यो दीर्घिकास्तथा ॥१


वृक्षमूलं नदीतीरं पद्मिन्यो दीर्घिकास्तथा ॥१


वृक्षमूलं नदीतीरं गुल्ममध्यं तथैव च।

मृत्तिकानामिति क्षेत्राण्युक्तान्येतानि तत्त्वतः ॥२


तासां वर्णः सिताक्षौद्र सन्निभो गौर एव च।

कपिलश्चेति ते स्निग्धाः शस्ता विप्रादिषु क्रमात् ॥३


इन्द्रा शीं! मृत्तिका ग्राह्या स्थूलपाषाणवर्जिता।

शाल्मलीमाषककुभं मधूकत्रिफलोद्भवम् ॥४


रसं विनिक्षिपेत्तस्यां पप्रेक्षस्यसिकथितां चापि।

क्रमुकं चनका बिल्वे सटालोमालि वाजिनः ॥५


गवां रोमाणि वा दद्यान्नालिकेरस्य वल्कलम्।

मृदां संयोज्य मृद्गीयाद्दद्याद्वा द्विगुणांस्तुषान् ॥६


वालुकातीवती चापि त्तपासांयोगयेन्मृदम्।

भागद्वयं मृत्तिकायै कार्पासांशेन मिश्रयेत् ॥७


तदेकीकृत्य मृद्भागं तृतीयमुपरि क्षिपेत्।

पूर्वोदितां सन्निधाय ततश्च कटशर्कराम् ॥८


कल्कं विधाय चीरेण रूपं तत्परिवेष्टितम्।

तेन निर्यासयुक्तेन कुर्यादाकारमादृतः ॥९


कटशर्करया लिम्पेत् कूर्चकेन विचक्षणः।

मृत्तिकाक्वाथसङ्घाताल्लेपकर्म प्रशस्यते ॥१०


रवयेल्लोहसङ्घातं लसंकार्यसुधामध्यये।

युक्तं पक्षेत संयोज्य मोममान योजयेत् ॥११


अनेपकं समायुक्तं कर्तुः स्थानविनाशनम्।

लेपकर्ममृत्तिकानिर्णयः ।।

विलेखालक्षणं सम्यगिदानीमभिधीयते ॥१२


कूर्चनं कूर्चकेनाथ द्वितीयं हस्तकूर्चकम्।

तृतीयं भासकूर्चाख्यं चतुर्थं चल्लकूर्चनम् ॥१३


वर्तनं पञ्चमं वर्तन्यकूर्चमान्यकूर्चनमिष्यते।

लेप्यकर्मणि तच्छस्तमनामणवः ॥१४


जलचूर्णकमानीतमिह सत्सन्तितो ---।

कूर्चकं धारयेद् धीमान् वृषश्रवणरोमभिः ॥१५


--- तत्कृतकूर्चकैः।

वल्कलैर्वा विधातव्यः खरकेशैरथापि वा ॥१६


कूर्चको येमतिर्यापि विहितोऽत्र प्रशस्यते।

कूर्चकं धारयेद्धीमान् वृषश्रवणरोमभिः ॥१७


तन्तूतः कूर्चकः श्रेष्ठो विलेखाकर्मणि स्वतः।

आद्यो वदाङ्कुराकारस्ततो स्वच्छाङ्कुराकृतिः ॥१८


प्लक्षसूचीनिभश्चान्यस्तृतीयः कूर्चको भवेत्।

उदुम्बराङ्कुराकारश्चतुर्थः परिकीर्तितः ॥१९


स्थूला लेखा न कुर्वीत वटाङ्कुरनिभादितः।

न्यूनलेखा न कुर्वीत प्लक्षाङ्कुरसमेन च ॥२०


अश्वत्थाङ्कुररूपेण यत्र विद्वतसहीकरात्।

उदुम्बराङ्कुराकारो लेप्यकर्मणि शस्यते।

ज्येष्ठः स्यादायतो दण्डो वैणवो --- ङ्गुलः ॥२१


लेप्यकर्म --- समासतः।

संस्कृतेः विधिरनन्तरं मृदः।

अत्र सम्यगुदिता विलेखनी।

कूर्चकस्य रचना च पञ्चधा ॥२२


इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे लेप्यकर्मविलेखाकूर्चकाध्यायो नाम त्रिसप्ततितमः।