सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.3 तृतीयप्रपाठकः/2.3.2 द्वितीयोऽर्द्धः


गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः ।
त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ।। ९५५ ।।
त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि ।
स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ।। ९५६ ।।
ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः ।
तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ।। ९५७ ।।


पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।
सूर्यस्येव न रश्मयः ।। ९५८ ।।
केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि ।
समुद्रः सोम पिन्वसे ।। ९५९ ।।
जज्ञानो वाचमिष्यसि पवमान विधर्मणि ।
क्रन्दं देवो न सूर्यः ।। ९६० ।।


प्र सोमासो अधन्विषुः पवमानास इन्दवः ।
श्रीणाना अप्सु वृञ्जते ।। ९६१ ।।
अभि गावो अधन्विषुरापो न प्रवता यतीः ।
पुनाना इन्द्रमाशत ।। ९६२ ।।
प्र पवमान धन्वसि सोमेन्द्राय मादनः ।
नृभिर्यतो वि नीयसे ।। ९६३ ।।
इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे ।
अरमिन्द्रस्य धाम्ने ।। ९६४ ।।
त्वं सोम नृमादनः पवस्व चर्षणीधृतिः ।
सस्निर्यो अनुमाद्यः ।। ९६५ ।।
पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः ।
शुचिः पावको अद्भुतः ।। ९६६ ।।
शुचिः पावक उच्यते सोमः सुतः स मधुमान् ।
देवावीरघशंसहा ।। ९६७ ।।


प्र कविर्देववीतयेऽव्या वारेभिरव्यत ।
साह्वान्विश्वा अभि स्पृधः ।। ९६८ ।।
स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति ।
पवमानः सहस्रिणं ।। ९६९ ।।
परि विश्वानि चेतसा मृज्यसे पवसे मती ।
स नः सोम श्रवो विदः ।। ९७० ।।
अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिं ।
इषं स्तोतृभ्य आ भर ।। ९७१ ।।
त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ ।
पुनानो वह्ने अद्भुत ।। ९७२ ।।
स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः ।
सोमश्चमूषु सीदति ।। ९७३ ।।
क्रीडुर्मखो न मंहयुः पवित्रं सोम गच्छसि ।
दधत्स्तोत्रे सुवीर्यं ।। ९७४ ।।


यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव ।
विश्वा च सोम सौभगा ।। ९७५ ।।
इन्दो यथा तव स्तवो यथा ते जातमन्धसः ।
नि बर्हिषि प्रिये सदः ।। ९७६ ।।
उत नो गोविदश्ववित्पवस्व सोमान्धसा ।
मक्षूतमेभिरहभिः ।। ९७७ ।।
यो जिनाति न जीयते हन्ति शत्रुमभीत्य ।
स पवस्व सहस्रजित् ।।९७८ ।।


यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये ।
ताभिः पवित्रमासदः ।। ९७९ ।।
सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया ।
सीदन्नृतस्य योनिमा ।। ९८० ।।
त्वं सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः ।
वरिवोविद्धृतं पयः ।। ९८१ ।।


तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः ।
यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ।। ९८२ ।।
वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।
आ ते यतन्ते रथ्यो३ यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः ।। ९८३ ।।
मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतरं मतिं ।
त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत् ।।९८४ ।।


पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।
मित्र वंसि वां सुमतिं ।। ९८५ ।।
ता वां सम्यगद्रुह्वाणेषमश्याम धाम च ।
वयं वां मित्रा स्याम ।। ९८६ ।।
पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा ।
साह्याम दस्यूं तनूभिः ।। ९८७ ।।


उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः ।
सोममिन्द्र चमूसुतं ।। ९८८ ।।
अनु त्वा रोदसी उभे स्पर्धमानमददेतां ।
इन्द्र यद्दस्युहाभवः ।। ९८९ ।।
वाचमष्टापदीमहं नवस्रक्तिमृतावृधं ।
इन्द्रात्परितन्वं ममे ।। ९९० ।।

१०
इन्द्राग्नी युवामिमे३ऽभि स्तोमा अनूषत ।
पिबतं शम्भुवा सुतं ।। ९९१ ।।
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
इन्द्राग्नी ताभिरा गतं ।। ९९२ ।।
ताभिरा गच्छतं नरोपेदं सवनं सुतं ।
इन्द्राग्नी सोमपीतये ।। ९९३ ।।

११
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
सीदन्योनौ वनेष्वा ।। ९९४ ।।
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमा अर्षन्तु विष्णवे ।। ९९५ ।।
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणं ।। ९९६ ।।
शाकलम्
वार्शम्
यण्वम्

१२
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां ।
अश्वयेव हरिता याति धारया मन्द्रया याति धारया ।। ९९७ ।।
अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।
समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ।। ९९८ ।।
सोमसामानि षट् (ग्रामगेयः)
मानवोत्तरम्
आनूपम्
वाम्रम्
अग्नेस्त्रिणिधनम्


१३
यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु ।
तन्नः पुनान आ भर ।। ९९९ ।।
वृषा पुनान आयूंषि स्तनयन्नधि बर्हिषि ।
हरिः सन्योनिमासदः ।। १००० ।।
युवं हि स्थः स्वःपती इन्द्रश्च सोम गोपती ।
ईशाना पिप्यतं धियः ।। १००१ ।।
शैशवम्

१४
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ।।१००२ ।।
असि हि वीर सेन्योऽसि भूरि पराददिः ।
असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ।। १००३ ।।
यदुदीरत आजयो धृष्णवे धीयते धनां ।
युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ।। १००४ ।।
बार्हद्गिरम्
पार्थुरश्मम्

१५
स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यं ।। १००५ ।।
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यं ।। १००६ ।।
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यं ।। १००७ ।।
पार्थुरश्मम्
रायोवाजीयम्

१६
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
श्येनो न योनिमासदत् ।।१००८ ।।
शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतं ।
स्वदन्ति गावः पयोभिः ।। १००९ ।।
आदीमश्वं न हेतारमशूशुभन्नमृताय ।
मधो रसं सधमादे ।। १०१० ।।
सन्तनि
गौषूक्तम्

१७
अभि द्युम्नं बृहद्यश इषस्पते दीदिहि देव देवयुं ।
वि कोशं मध्यमं युव ।। १०११ ।।
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।
वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ।। १०१२ ।।
ऐषिरम्

१८
प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।
विश्वा परि प्रिया भुवदध द्विता ।। १०१३ ।।
उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदं ।
यज्ञस्य सप्त धामभिरध प्रियं ।। १०१४ ।।
त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिं ।
मिमीते अस्य योजना वि सुक्रतुः ।। १०१५ ।।
त्रैतम्
क्रोशम्

१९
पवस्व वाजसातये पवित्रे धारया सुतः ।
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ।। १०१६ ।।
त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः ।
वत्सं जातं न मातरः पवमान विधर्मणि ।। १०१७ ।।
त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
प्रति द्रापिममुञ्चथाः पवमान महित्वना ।। १०१८ ।।
शाक्वरऋषभम्
गौरीवितम्
पार्थम्

२०
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।
हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ।। १०१९ ।।
अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।
इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ।। १०२० ।।
अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् ।
इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ।। १०२१ ।।
दाशस्पत्यम्

२१
आ ते अग्न इधीमहि द्युमन्तं देवाजरं ।
युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ।। १०२२ ।।
आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते ।
सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर ।। १०२३ ।।
ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि ।
उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ।। १०२४ ।।
सञ्जयम्


२२
इन्द्राय साम गायत विप्राय बृहते बृहत् ।
ब्रह्मकृते विपश्चिते पनस्यवे ।। १०२५ ।।
त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
विश्वकर्मा विश्वदेवो महां असि ।। १०२६ ।।
विभ्राजं ज्योतिषा त्व३रगच्छो रोचनं दिवः ।
देवास्त इन्द्र सख्याय येमिरे ।। १०२७ ।।
सौमित्रम्

२३
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ।। १०२८ ।।
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ।। १०२९ ।।
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसं ।
ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणां ।। १०३० ।।
महावैश्वामित्रम्
गौरीवितानि