सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः १/आष्टादꣲष्ट्रम्पूर्वम्

आष्टादंष्ट्रम् पूर्वम्
आष्टादंष्ट्रम् पूर्वम्.

आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
न त्वामिन्द्राति रिच्यते ॥ १६६० ॥ ऋ. ८.९२.२२
विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।
य इन्द्र जठरेषु ते ॥ १६६१ ॥
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
अरं धामभ्य इन्दवः ॥ १६६२ ॥



२. अष्टादꣲष्ट्रम्पूर्वम् । अष्टादंष्ट्रः। अनुष्टुप् । इन्द्रः॥ ।
आत्वाविशन्त्विन्दवः। ऐयाहाइ ॥ समुूद्राऽ१माऽ२इ । वसाइन्धाऽ१वाऽ२३ः । ऐयाऽ२ ३हाइ ॥ नत्वामाऽ१इन्द्राऽ२ । तिराइच्याऽ१ताऽ२३इ। ऐयाऽ२३हाइ ॥ नत्वामाऽ१ इन्द्राऽ२ । तिराइच्याऽ१ताऽ२३इ । ऐयाऽ२३हाऽ३४३इ ॥ श्रीः ॥ विव्यक्थमहिनावृषन् । ऐयाहाइ ।। भक्षाꣲसोऽ१माऽ२ । स्यजागॄऽ१वाऽ२३इ । ऐयाऽ२३हाइ ॥ यआइन्द्राऽ१जाऽ२ । ठराइषूऽ१ताऽ२३इ । ऐयाऽ२३हाइ ।। यआइन्द्राऽ१जाऽ२ । ठराइषूऽ१ताऽ२३इ । ऐयाऽ२३हाऽ३४३इ ॥श्रीः॥ अरन्तइन्द्रकुक्षये। ऐयाहाइ ॥ सोमोभाऽ१वाऽ२ । तुवार्त्राऽ१ हाऽ२३न् । ऐयाऽ२३हाइ ॥ अरान्धाऽ१माऽ२ । भ्यआइन्दाऽ१वाऽ२३ः । ऐयाऽ२३हाइ ।। अरान्धाऽ१माऽ२ । भ्यआइन्दाऽ१वाऽ२३: । ऐयाऽ२३हाऽ३४३इ । ओऽ२३४५इ ॥डा।
दी. १४. उत् . १९. मा. ४१. ।।५३४॥

२. आष्टादꣲट्रम्पूर्वम् । अष्टादंष्ट्रः। अनुष्टुप् । इन्द्रः॥ ।
आ꣡꣯त्वा꣯विश꣢न्त्वि꣡न्दवः꣢। ऐ꣡याहा꣢इ ॥ समू꣡द्रा꣢ऽ१माऽ᳒२᳒इ । वसा꣡इन्धा꣢ऽ१वाऽ२३ः । ऐ꣡꣯याऽ२३हा꣢इ ॥ नत्वा꣡मा꣢ऽ१इन्द्राऽ᳒२᳒ । तिरा꣡इच्या꣢ऽ१ताऽ२३इ। ऐ꣡꣯याऽ२३हा꣢इ ॥ नत्वा꣡मा꣢ऽ१ इन्द्राऽ२ । तिरा꣡इच्या꣢ऽ१ताऽ२३इ । ऐ꣡꣯याऽ२३हा꣢ऽ३४३इ ॥ श्रीः ॥ वि꣢व्य꣡क्थम꣢हिना꣡꣯वृष꣢न् । ऐ꣡याहा꣢इ ।। भक्षा꣡ꣲसो꣢ऽ१माऽ᳒२᳒ । स्यजा꣡गॄ꣢ऽ१वाऽ२३इ । ऐ꣡꣯याऽ२३हा꣢इ ॥ यआ꣡इन्द्रा꣢ऽ१जाऽ᳒२᳒ । ठरा꣡इषू꣢ऽ१ताऽ२३इ । ऐ꣡꣯याऽ२३हा꣢इ ।। यआ꣡इन्द्रा꣢ऽ१जाऽ᳒२᳒ । ठरा꣡इषू꣢ऽ१ताऽ२३इ । ऐ꣡꣯याऽ२३हा꣢ऽ३४३इ ॥श्रीः॥ अ꣡रन्त꣢इन्द्रकुक्ष꣡ये꣢꣯। ऐ꣡याहा꣢इ ॥ सो꣯मो꣡भा꣢ऽ१वाऽ᳒२᳒ । तुवा꣡र्त्रा꣢ऽ१ हाऽ२३न् । ऐ꣡꣯याऽ२३हा꣢इ ॥ अरा꣡न्धा꣢ऽ१माऽ२ । भ्यआ꣡इन्दा꣢ऽ१वाऽ२३ः । ऐ꣡꣯याऽ२३हा꣢इ ।। अरा꣡न्धा꣢ऽ१माऽ᳒२᳒ । भ्यआ꣡इन्दा꣢ऽ१वाऽ२३: । ऐ꣥꣯याऽ२३हा꣢ऽ३४३इ । ओ꣡ऽ२३४५इ ॥डा।
दी. १४. उत् . १९. मा. ४१. ।।५३४॥


सम्पाद्यताम्

टिप्पणी

द्र. आसितं सिन्धुषाम वा (आ त्वा इति) (ग्रामगेयः)