सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/शाक्त्यम्

शाक्त्यम्.
शाक्त्यम्


प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
सखायः सोमपाव्ने ॥ ७१६ ॥
शंसेदुक्थं सुदानव उत द्युक्षं यथ नरः ।
चकृमा सत्यराधसे ॥ ७१७ ॥
त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो ।
त्वं हिरण्ययुर्वसो ॥ ७१८ ॥


१९ शाक्त्यम् ।। शाक्त्यः । गायत्री । इन्द्रः ।

प्रवइन्द्राऽ२ । यमादाऽ२३४नाम् ।। प्रवाऽ२इन्द्रा । औऽ३हो। याऽ२३४मा ।। दाऽ३नाम् ।। हराऽ२अश्वा । औऽ३हो। याऽ२३४गा ।। याऽ३ता ।। सखाऽ२यास्सो । औऽ३होऽ३ । मापोऽ२३४वा । आऽ५व्नोऽ६”हाइ ।। श्रीः ।। शꣳसेदुक्थाऽ२म् । सुदानाऽ२३४वाइ ।। शꣳसाऽ२इदुक्था । औऽ३होइ । सूऽ२३४दा ।। नाऽ३वाइ । उताऽ२द्युक्षा । औऽ३होइ । याऽ२३४था।। नाऽ३राः। ।। चकॄऽ२मासा । औऽ३होऽ३ । त्यारोऽ२३४वा । धाऽ५सोऽ६”हाह ।। श्रीः ।। तुवन्नआऽ२इ । द्रवाजाऽ२३४ ।। तुवाऽ२न्नआ । औऽ३होइ । द्राऽ२३४वा ।। जाऽ३यूः ।। तुवाऽ२म्गव्यूः । औऽ३होइ । शा२३४त ।। क्राऽ३ताउ ।। तुवाऽ२ꣳहिरा । औऽ३होऽ३ । ण्यायोऽ२३४वा । वाऽ५सोऽ६"हाइ ।।

दी. १. उत्. ९. मा. २४. घी. ।। १९ ।।



सम्पाद्यताम्

टिप्पणी

तासु शाक्त्यम्। शाक्त्येन वै शाक्त्याः पशू्न् अवारुन्धत। तच् छाक्त्यस्य शाक्त्यत्वम्। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। शाक्त्या अन्नाद्यकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ऽन्नाद्यम् अरुन्धत। तस्य वा एतस्यास्ति यथैव गौरीवितस्यैवम्। अन्नं वै गौरीवितम्। अन्नम् उ वै श्वस्तनम्। अन्नम् उ ह वा इदं सर्वम् अतिरिरिचे। अतिरिक्तेवैषा यद् रात्रिः। अतिरिक्तं रात्र्याम् अन्नाद्यं दधति। - जैब्रा १.२१५